________________
समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । वृन्दारक इव वृन्दारकः । गौश्चासौ वृन्दारकच गोन्दारकः । एवमश्चन्दारकः । गोनागः । अश्वनागः । गोकुजरः । अवकुञ्जरः । वृन्दारकादीनां जातिशब्दत्वेऽपि +उपमानात्पूजावगतिः । पूजायामित्येव । शोभना सीमा स्फटा यस्य स सुसोमो नागः। *नात्र नागशब्दः पूजां गमयति किंतु जातिमात्रम्। *देवदत्तो नाग इव मूर्ख इत्यत्र तूपमानेनापि निन्दैव गम्यते । व्याघ्रादेराकृतिगणत्वात् 'उपमेयं व्याघ्रायैः साम्यानुक्तौ' (३.-१--१०२) इत्येव सिद्धे पूजायामेवेति नियमार्थ साम्योक्तावपि विधानार्थ वचनम् । तेन गोनागो बलवानित्यादि सिद्धम् ।। १०८ ॥ *कतरकतमौ जातिप्रश्ने॥३।१।१०९॥ कतरकतमावित्येतावेकार्थों जातिप्रश्ने गम्यमाने सामज्जिातिवाचिना नाम्ना सह समस्यते स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । कतरश्चासौ कउञ्च कतरकरः । कतरकालापः । कतमकठः । कतमकालापः । कतरगार्ग्यः। *कतमगार्यः । जातिप्रश्न इति किम् । गणक्रियाद्रव्यमश्ने न भवति । कतरः शुक्ल: । कतमः शुक्लः । कतरो गन्ता । कतमो गन्ता । कतरः *कुण्डली । कतमः कुण्डली । 'विशेषण विशेष्येण'-(३-१-९६) इत्येव सिद्धे जातिप्रश्न एवेति नियमार्थ वचनम् ॥ १०९ ॥ *कि क्षेपे ॥३।१।११०॥ क्षेपो निन्दा। तस्मिन् गम्यमाने किमित्येतन्नामैकार्थमयोतिक्षप्यमाणवाचिनाम्ना सह समस्यते स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । को राजा किंराजा यो न रक्षति। एवं किंगौयों न वहति । किसखा योऽभि| द्रुह्यति । स किवैयाकरणो यः शब्दं न ब्रूते । सर्वत्र तत्कार्याकरणात् क्षेपो गम्यते । तथा कुत्सितो नरोश्वमुखत्वात् किनरः । एवं किंपुरुषः । कुत्सितः शुकः किंचिन्नोलत्वात्किशुकः पलाशः । एवं किंजल्कः । *किकिरातमित्यादि। 'न किमः क्षेपे' (७-३--७०) इति समासान्तप्रतिषेधः । क्षेपे इति किम् । को राजा मथुरायाम् । 'विशेषणं विशेष्येण'-(३--५-९६) इसेव सिद्ध क्षेपे एवेति नियमार्थं वचनम् ॥ ११० ॥ *पोटायुवतिस्तोककतिपयगृष्टिधेनवशावेहहष्कयणीप्रवक्तृश्रोत्रियाध्यायकधूर्तप्रशंसारूढैर्जातिः ॥३।१ । १११ ॥ जातिवाचि नामैकार्थं पोटादिभिर्नामभिः प्रशंसारुदैश्च सह समस्यते स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । इभ्या च सा पोटा च इभ्यपोटा । आर्यपोटा । पुरुषवेषधारिणी स्त्री पोटा गर्भ एव दास्यं प्राप्ता वा उभयव्यञ्जना कथ तै समासे पूजा गम्यते इत्याह-उपमानादिति । अयमर्थ वृन्दारकादिगता केचित्पूजानिमित्ता गुणा" स्वप्रवृत्तिनिमित्तैकार्थसमवायितया वृन्दारकादिशब्दैरुच्यन्ते तद्गतगुणोक्तावेव चोपमेयतापि । | यथा सग्रामै विचरत्येष पुरुष पुरुषो यथा । एव वृन्दारकादिगुणप्रतिपादनपरे प्रयोगे उपमानगत्या पूजा गम्यत इत्यर्थ ॥-सुसीमो नाग इति । अत्र सुसीम. सज्ञाशब्दस्तस्य नागेना| भिधेय परिच्छिद्यते न तु पूजा प्रतिपाद्यत इत्याह-नात्रेत्यादि । इद तु पूर्वदर्शितत्वाद्दर्शित परमार्थतस्तु नेद प्रत्युदाहरणम् । यदुपाध्याय सुतीमो नाग इति त्वनागस्य सुसीमत्वाभावात्सुसीमस्य नागas विशेषसज्ञात्वाद्विशेष्यत्वाभावान प्रत्युदाहरणमिति । अत एव द्वितीय प्रत्युदाहियते देवदत्तो नाग इव मूर्ख इति । हस्तीव मूर्ख इत्यर्थ । अत्रोपमानेनापि निन्दैव गम्यते न पूजा । कुजरशब्दस्य B व्याघ्रादिपाठे प्रयोजन चिन्त्यम् ॥-कतरक-॥-कतमगार्य इति । कठ इत्यादि चरण गार्य इत्यादि गोत्र ततो गोत्र च चरण सहेति जाति. ॥-कुण्डलीति । ज्योत्स्नायणप्राप्ती 'शिखादि
भ्य इन्।-कि क्षे-॥-जल्कश्शूर्णः ॥-किरातं काञ्चनारवृक्षस्य पुष्पमित्यर्थ ॥-पोटायु-॥-वृन्दारकयुवतिरिति । अत्र 'वृन्दारकनागकुञ्जरै ' इति बाधित्वा परत्वादध्यमेव विधि