________________
कि.*ल००अ०
श्रीहेमश
धारयसंशय भवति । कृतं च तदकृतं च कृताकृतम् । एवं भुक्ताभक्तम् । अशितानशितम् । इटः क्तावयवत्वाद्विकारस्य त्वेकदेशविकृतानन्यत्वान्न भेदकत्वम् । तेन किन ॥ २२॥ यालिशितं पतापवितं शाताशित छाताच्छितम् । आदिग्रहणात्कृतापकृतम् । भक्तविभक्तम् । पीतायपीतम् । कमिति किम् । कर्तव्पपकर्तव्य च । अनजादिभिन्न
रिति किम् । कृत प्रकृतम् | *कृताकृतादिपु हि इंपदसमातियोतकस्य नः प्रयोगात् तदादयोऽपीपदसमाप्तियोतिन एवापादयो गृह्यन्ते । नादिभिरेव भिन्नरित्य- वधारणं किम् । कृतं चाविहितं चेति प्रकृतिभेदे कृतं चाकर्तव्यं चेति प्रत्ययभेदे गतश्च प्राप्तोऽगतश्चाज्ञात इत्यर्थभेदे सिद्धं चाभुक्तं चेति प्रकृत्यर्थयोमेंदे च माभूत् । "अवयवधर्मेण समुदायव्यपदेशात् कृत्वाकृतादिष्बैकार्थ्यम् । 'विशेषणं विशेष्येण'-(३--१-९६) इत्येव समासः सिद्धः किंतु क्रियाशब्दत्वादनियमेन पूर्वापरनिपाते मासे पूर्वनिपातनियमाथै वचनम् । तेनाकृतकृतम् अनशिताशितमित्यादि न भवति ॥ १०५ ॥ असेडनानिटा ॥३।१।१०६॥ सेट् कान्त नाम नगादिभिनेनानिटा नाम्ना न समस्यते । पूर्वस्यापवादः। लिशितमलिटम् । पवितमपूतम् । इग्रहणमर्थभेदाहेतोर्विकारस्य उपलक्षणम् । तेन शिताशितम् छिताच्छितमियादि न भवति । कथं विनावि त्राणाबातम् । 'कादेशोऽपि' (२--१.-६१) इति परे समासे नलस्यासचाद्भविष्यति । सेडिति किम् । कृताकृतम् । शावाशातम् । छाताच्छातम् । अनिटेति किम् । अशितानशितेन जीवति । शिताशितम् । छिताच्छितम् ॥ १०६ ॥ सन्महत्परमोत्तमोत्कृष्ट प्रजायाम् ॥ ॥३।१।१०७॥ सदादीनि नामान्येकार्थानि पूजायां गम्यमानायां सामथ्र्योत्पूज्यमानवचननामभिः सह समस्यन्ते स च समाससत्पुरुषसंज्ञः कर्मधारयसंज्ञश भवति । संश्चासौ पुरुषच सत्पुरुषः । एवं महापुरुषः । परमपुरुषः। *उचमपुरुपः । उत्कृष्टपुरुषः। पूजायामिति किम् । सन् घटा विद्यमान इत्यर्थः । उत्कृष्टो गौः कर्दमादुदत इत्यर्थः । कथं महाजनः महोदधिः विपुलं हात्र गम्यते न पूजा । बहुलाधिकाराद्भविष्यति । पूजायामेवेति नियमार्थ वचनम् पूर्वनिपातव्यवस्थार्थ
च । तेन सच्छक इत्यादौ खजकुण्टादिवदनियमेन पूर्वनिपातो न भवति । परमजरन् महावोरः परममहान् इत्यादौ च स्पर्षे परमिति यथापरं पूर्वनिपातश्च सिद्धोर न भवति ॥१०७॥ वृन्दारकनागकुञ्जरैः॥३।१।१०८॥ पूजायां गम्यमानायामेभिर्नामभिः सामर्थ्यात्पूज्यमानवचनं नामैकार्थ समस्यते स च
प्रत्ययेन शब्दान्तरेणान चेत्यर्थ । कर्त्तव्यमकर्तन्धम् अकर्त्तव्य कर्तव्य चेति । उभयत्रापि विशेषणसमासो भवत्येव ।।-नादिभिन्नति फिमिति। अन्यथा मिगरियेत्रोच्येत ॥-कृताकतादिवि-2 2ति । ननु ननादरपठित त्यागोऽव्ययत्वात्तदादिग्रहणे प्रशब्दस्याव्यवस्य कुतो न ग्रहण येनापादय एवं दर्शन्ते इत्याशहा ।-अवयवधम्मेणेति । अयमय एकमने कायया भवतीत्येकस्यावयवत्य कृत* लावणयमापयनिनो कथ विदभेदात्तदेक कृतमुच्यते अपयवान्तरण तत्वादकृतमित्येकस्य कुतत्वातत्तयो सभवादका यति ताकृतव्यपदेशो युज्यत इत्यर्थ ।-सेट्ना-1-उपलक्षणमिति ।
तेन सधिकारमाविकारेण 7 समस्यते इत्यपि सिवम् ॥-कथ चिन्नावित्तमिति । नवध कारो शब्दसादृश्यासादृश्य तो नान्य कार्यापेक्षा इत्पनापि निषेध प्राप्नोतीत्याशड्का ॥-सन्मह-॥-पर धरमपुरुष इति । अव परम चासो न चेति कृते अपरममेव भवति यतोऽय योगो 'विशेषण शिष्येण'- इति सूत्रस्य पाधक अतो नना सह सर्वोऽपि कर्मधारयो न ॥-उत्तमपुरुष इति । *उत्ताम्यतीति अचि उत्तम । उङ्गतायत्तरुच्छब्दावा तमः । श्व्यप्रकर्षत्ति वागामभाव ॥-वृन्दारक-॥-वृन्दारकादीनामिति । ननु नृन्दारकादयो जातिशब्दा न ते सदादिवत् पूजावचना