________________
णिजा। अपहिवाणिजा । *एहि खागता । अपहिस्खागता । एहिद्वितीया । अपेहिद्वितीया । *एप्रिघसा | अपेहिपघसा । एहिविघसा। अपेदिविघसा । एहिप्रकसा । अपेहिप्रकसा । मोह कटमिति जल्पो यस्यां सा मोहकटा क्रिया । एवं प्रोइकर्दमा । *मोहकपर्दा । उद्धम चूड़े उद्धम चूडामिति वा जल्पो यस्यां सोद्धमचूडा | क्रिया। आहर चेलमिति यस्यां सा आहरचेला क्रिया । एवमाहरवसना । आहरवितता । कृन्धि विचक्षणेति कृन्धि विचक्षणमिति वा यस्यां सा कृन्धिविचक्षणा क्रिया । भिन्धि लवणमिति यस्यां सा भिन्धिलवणा। एवं पचलवणा । उद्धरोत्सृजेति जल्पो यस्यां सोद्धरोत्सृजा । एवमुद्धरावसजा । उद्धमविधमा । उद्धपनिवपा। उत्पतनिपता । उत्पचनिपचा । कृन्धि विक्षिणीहीति कृन्धि विक्षणु इति वा यस्यां साकृन्धिविक्षणा । *उन्मजावमृति यस्यां सोन्मजावमजा। अत एव निपातनादिदेव च मजेहौं शो भवति । 'आख्यातमाख्यातेन सातत्ये' अश्नोत पिवतेति सातत्येनोच्यते यस्यां सानीतपिवता । अनीतपचता । एवं *खादतमोदता । पचतभृज्जता । लुनीतपुनीता । खादाचामा । आहरनिवपा । आवपनिष्किरा । पचमकूला । इह द्वितीयेति यस्यां क्रियायां सेहद्वितीया । एवमिहपञ्चमी । अद्यद्वितीया। अद्यपञ्चमो। एहिरे याहिरे इति यस्यां क्रियायां *सैहिरेयाहिरा । एवमोहिरेगच्छरा । अहो अहं पुरुष इति यस्यां क्रियाया *साहोपुरुपिका । अहं पूर्व इति यस्यां
*साहपूर्विका । एवमहंप्रथामिका । अहमहमिति यस्यां साहमहमिका । विकृतं प्रकृतं च यस्यां सा विचषका । निश्चितं च प्रचितं च यस्यां सा निश्वप्रचा । या * इच्छा यस्यां सा यदृच्छा । एषु सर्वेषु क्रियैवान्यपदार्थः । 'ह्यन्तं स्वकर्मणा बहुलमाभीक्ष्ण्ये कर्तरि समासाभिधेये' । जहि *जोडमित्यभीक्ष्णं य आह स उच्यते
जहिजोडः । एवमुज्जहिजोडः। *जहिस्तम्बः । उज्जहिस्तम्वः । कुरुकटः । बहुलवचनान्न च भवति । पचौदनमित्यभीक्ष्णमाह । स्नाला कालीभूतः *स्नाखाका
दित्यर्थ । यथा मइती इला महेलेति । तदामन्त्रणामिडे इति । अनुकार्यानुकरणयोभदे विभक्तिरपि शब्दरुपति ‘अनतो लुप्' अथवा न दीयते विभक्ति ।-एहिस्वागतेत्यत्र स्वाड्पूर्वात् गर्भाव क्त ।
तत एहि स्वागतमिति यस्यामिति बहुव्रीहि ॥-एहिघसेत्यादिषु प्रात्तीत्यादिवाक्ये घस्लादेशे सवोधने वाक्यानि भवन्ति ॥-कपई इति पर्दतेरचि कुत्सित पई पृषोदरादित्वात् कुशब्दस्य कभावे ॥-कृन्धिविक्षणेत्यत्र कृन्धीत्यत्र 'धुटो धुटि'-इति तलोपे समासे सति निपातनात इउइत्यवयवयोरकार । तत स्त्रीलिवादाप् ॥-उन्मजावमृजेति । आख्यातयो क्रियासातत्ये समासस्य वक्ष्यमाणत्वादसातत्यार्थोऽयमारम्भ ॥ पहुप्रीही कच्प्रत्ययप्रसङ्ग स्यात् ॥ 'आख्यातमाख्यातेन सातत्ये' इति सूत्र शाकटायनस्य । छन्त स्वकर्मणेत्यादि पाणिनीय सूत्रमेतत् । 'गतप्रत्यागतादय '। | पाणिनेरिदमपि सूत्रम् । ' शाकपार्थिवादय ' । शाकटायनसूत्रम् ॥-मोदतेति आत्मनेपदस्यानित्यत्वात् परस्मैपदम् । मुदण्ससर्गे विकल्पणिजन्ताद्वा । इहपञ्चमीत्यत्र निपातनात् हस्वत्वाभावः ॥ -
पहिरेयाहिरा इत्यत्र निपातनादेकारस्याकार । एवमन्यत्रापि ॥-आहोपुरुपिका इत्यत्र निपातनाचौरादित्वाद्वाकञ् । अहोपुरुष आत्मसभावितत्वात्तस्य भाव क्रिया आहोपुरुपिकोच्यते ॥-अहंपू. विकेत्यत्र अहशब्दो विभक्त्यन्तप्रतिरुपको निपात । अह पूर्वमह पूर्वमह पूर्व प्रवत्त इत्यर्थ । निपातनादकञ्यपि वृद्ध्यभाव ॥-एवमहंप्रथमिकादयोऽपि ॥-निश्चप्रचेत्यत्र एषु सर्वेषु यशक्षणे| नानुपपन्न तत्सर्व निपातनात्कर्त्तव्यम् ॥-जोड़मिति । जुडण् प्रेरणे इत्यतोऽचि जोडो दास । स्तन्मे 'स्तम्मतुम्यादय ' इति वे निपातनात् भलोपे-स्तम्वः ॥-स्नात्याकालक इत्यत्र का