________________
रति निजेगिल्यते । एवं लोलुप्यते । सासयते । चञ्चूर्यते । जञ्जप्यते । जअभ्यते । दन्दश्यते । दंदह्यते । दशेः कृतनलोपस्य निर्देशो यङ्ग्लुप्यपि नलोपार्थः । RE तेन दंदशोति । गर्योति किम् । साधु जपति । धात्वर्थविशेषणं किम् । साधने गर्थे माभूत् । जपति वृपलः। नियमः किम् । भृशं पुनःपुनर्वा निगिरति कुटिलं Rul चरतीत्यत्र न भवति ॥ १२ ॥ *न गृणाशुभरुचः॥३।४।१३॥ गृणातिशुभिरुचिभ्यो भृशाभीक्ष्ण्यादौ यङ्न भवति । गहितं गृणाति । भृशं
शोभते । भृशं रोचते ॥ १३ ॥ बहुलं लुप् ॥ ३॥ ४ ॥ १४ ॥ यो लुप् बहुलं भवति । वोभूयते । वोभवीति । वोभोति । रोख्यते । रोरवीति । रोरोति । लालप्यते । लालपीति । लालप्ति । चक्रम्यते । चंक्रमीति । चंक्रन्ति । जंजप्यते । जंजपीति । जंजप्ति । बहलग्रहगं प्रयोगानुसरणार्थम् । तेन कचिन्न भवति । लोलूया । पोपूया ॥ १४ ॥ *अचि॥३।४।१५॥ अचि प्रत्यये परे यडो लुप् भवति । लोलवः । पोपुवः। मनीस्रसः । दनोध्वसः । चेच्यः। नेन्यः । नित्यार्थ वचनम् ॥ १५॥ *नोतः॥३।४।१६॥ उकारान्ताद्विदितस्य योऽचि परे लुप् न भवति । योयूयः । रोरूयः॥१६॥ |णिच ॥३।४।१७ ॥ णितश्चरादयः । तेभ्यो धातुभ्यः स्वार्थे णिच् प्रत्ययो भवति । चोरयति । नाटयनि । पदयते । णकारो वृद्ध्यर्थः। णिग्रहणेषु सा| मान्यग्रहणार्थश्च । *चकार: सामान्यग्रहणाविघातार्थः । चुरण पृण घृण श्वल्कवल्कण नकधकण चकचुकण टकुण अर्कण पिवण पचुण म्लेच्छण् ऊजण तुजपिजुण क्षजुण् पूजण् गनमार्जण तिजण् वजबजण रुजण् नटण् चटचुटचुटुलुटुण् कुट्टण् पुट्टचट्टपुटण् पुटमुटण अस्मिट्टण् लुण्टण् स्विटण घट्टण खट्टण् पट्टस्फिटण् स्फुटण कोटण् वटुण् रुटण् शठश्वठश्वठुण् गुठण् शुठुण् गुठुण लडण् स्फुडुण ओलडुण् पोडण् तडण् खड खहुण् कडुण् कुडण् गुडण् वुडण् महुण् भहुण् पिडण् ईडण् चडुण् जुडचूर्णवर्णण चूणतूणण श्रणण् पूणण चितुण पुस्तबुस्तण् मुरतण् कृतण् स्वतपथुण् श्रयण् पृथण प्रथण छ ण् चुदण् मिदुण दुर्दण् गुदेण् छर्दण् बुधण् वर्धण् गर्धण् बन्धवषण् मानण् छपुण क्षपुण् टूपण डिपण आपण उपुडिपुण् शूर्पण शुल्वण् डबुडिबुण् सम्वण कुवण लुबु तुव पुर्वण यमण् व्ययण यत्रुण
द्रुण श्वभ्रण तिलण् जलण् ललण पुलण विलण् तलण् तुलण् दुलण् बुलण मूलण् कलकिलपिल पलण् लण चलण मान्यण धूगण श्लिषण् लूपण रुपण *प्युषण पसुण जसुण पुसण ब्रूस पिमजसव हेण णिहण म्रक्षण भक्षण पक्षण लक्षाण इतोऽविशेपे आलक्षिणः। *ज्ञाण मारणादिनियोजनेषु । च्युण महने । भूण
-लोलप्यते इति । लुप्ती युपरुपलुपचित्यस्य वा ॥--चंचूर्यते इति । 'अडे हिहन'-इत्यत पूर्वादित्यधिकारात् द्विस्वे सति ति चोपान्त्यात '-इति उत् ॥ तेन दंदशोतीति । अन्तरज्ञानपोति न्यापात्प्रथममेव यडो लुपि डिवाभावात् नलोपो न स्यात् ॥-न गृणा-॥-भृशाभीक्ष्ण्यादाविति । आदिपदात् गृणातेधेऽयं ॥-अचि ॥-लोलुव इति । अन्तरजानपोति न्यायात अत इति अन्तरममपि अलुक बाधित्वा स्वरान्तस्यैव वडो लुप् । ननु बडो लुपि 'नामिन' इति कथ न गुण । ' न वृद्धिश्चाविति'-इति निषेधात् ॥-नोत.॥-योयूय इति । अत्र पृथक्योगात् | बहुलमित्यनेनापि न । अन्यधाचिनौत इत्येकमेन कुर्यात् ॥-चुरादिभ्यो-॥-चकार इति । चकारे तु सनि निरनुन्धस्य णेरऽभावात सामान्येन ग्रहण भवति ॥-शाण-1 मारणादीना निदेष्टार्थानामिह