SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ KKREKKARE ***** k****** औहैमशा अकल्कने । बुकण भापणे । रक लक रग लगण आस्वादने । लिगुण चित्रीकरणे । चर्चण अध्ययने । अंचण् विशेषणे । मुचण प्रमोचने । अर्जण प्रतियत्ने । 15लत अ. ॥ ७२ ॥ भजण विश्राणने । चट स्फटण भेदे। घटण संघाते। हन्स्यर्थाथ। कणण निमीलने । यतण निकारोपस्कारयोः निरश्च प्रतिदाने । शब्दण उपसगोदापाविष्कारयोः। प्पदण आश्रयणे । आङः ऋन्दण सातत्ये । स्वदण आस्वादने । आस्वदं सकर्मकात् । मुदण संसगे। शुषण महसने । कृपण अवकल्कने । जभुण नाशने । अमण् रोगे। चरण असंशये। पूरण आप्यायने । दलण विदारणे । दिवण अर्दने । पश पषण बन्धने । पुषण धारणे । पूण विशब्दने आङः क्रन्दे । भूप तसुण अल| कारे । जसण ताडने। वसण वारणे । वसुण स्नेहच्छेदावहरणेषु । भ्रसण उत्क्षेपे । ग्रसण ग्रहणे । लसण शिल्पयोगे। अहंण् पूजायाम् । मोक्षण असने । लोकृत रघु लघु लोच विच्छ अजु तज पिज लज लज भजु पट पुट लुट घट घट मृत पुष नद ध गुप धूप कप चीप दश कुशु त्रसु पिमु कुसु दसु वह बृहु बल्ह अहु बहु ॐ महुण भासा । युणि जगप्सायाम् । गृणि विज्ञाने। वश्चिण प्रलम्भने । कटिण प्रतापने । मदिण तृप्तियोगे । विदिण चेतनाख्याननिवासेपु। पनिण स्तम्मे। बलि भलिण आभण्डने । दिविण परिकूजने । पिण शक्तिवन्धे। कुत्सिण अवक्षेपे। लक्षिण आलोचने। हिष्कि किष्किण निष्किण जिण कटिण त्रुटिण शठिण कृणिण 2 मणिण भ्रणिण चिविण वस्तिगन्धिण डपडिपि डम्पिडिम्पि डम्भिडिभिण स्यमिण शमिण कस्मिण रिण तन्त्रिण मन्त्रिण ललिण स्पशिण दंशिण दसिण भस्तिण ॐ यक्षिण ॥ इतोऽदन्ताः-अङ्क ब्लेष्कण मुखदुःखण् अङ्गण अघण रचण सूचण भाजण सभाजण लजलजण कुटण पटवटण खेटण खोटण पुटण बटण रुटण शठवठण? | दण्डवणण वर्णण पर्णण कर्णण तूणण गणण कुणगुणकेतण पतण वातण कयण्श्रयण छेदण गदण् अन्धण स्तनण ध्वनण् स्तेनण ऊनण कृषण रूपण आपलाभण भामण गोमण सामण श्रामण स्तोमण व्ययण सूत्रण मूत्रण रतीरण कत्र गोत्रण चित्रण छिद्रण मिश्रण वरण वरण शारण कुमारण कलण शालण् वेलकालण पल्यूलण अंशण पपण गवेपण मृपण रसण वासण निवासण चहण महण रहण रहुण स्पृहण रूक्षण मृगणि अर्थणि पदणि संग्रामणि शूरवीरणि सत्रणि स्थूलणि गर्वणि गृहणि कहणि इति चुरादयः॥ आदन्तत्वं च *मुखादीनां णिच्सनियोगे एवं द्रष्टव्यम् । तेन णिजभाषे जगणतः जगणियेत्यत्र *अनेकस्वरत्वाभावादाम् नर भवति । अनित्यो हि णिच् चरादीनाम् 'घुपेरविशब्दे (४-४-६९) इत्यत्र ज्ञापयिष्यते । बहुवचनमाकृतिगणार्थम् तेन *संवाहयतीति सिद्धम् ॥१७॥ युजादेवा ॥३॥8॥१८॥ चुराधन्तर्गणो युजादिः, युजादिभ्यो धातुभ्यः स्वार्थ णिच् प्रत्ययो भवति वा । योजयति। योजांत । साहयति । सहति । सहति कलभे-र भ्यः परिभवम् । यजण लोण मीण प्रोग्ण धूग्ण ऋग्ण ऋण चीक शीकण मार्गण पृचण रिचण वचण अर्चिण जैण् मृजौण कठण् श्रन्थ ग्रन्थण ऋथ' अणि दर्शनमयान्तरेऽमीषा तु चुरादिपाठो नेप्यते इति शापनार्यगा-हन्त्यर्थाश्चति सबै हन्त्य धातपोऽन पठितव्या तेन णिज्शवादिक च कार्य भरति-सुखादीनामिति। अगदीनामिति वक्तपेब्ले कयौ फलाभावात् सुखादीनामित्युक्तमापूर्वाचार्यानुरोधेन सध्दतमध्ये पठति।-अनेक स्वरत्वाभावादिलिगद्वित्वे सत्यनेकस्वरत्वेऽपि सन्निपातन्यायान भवति।सनिपातनिमित्त बनेकस्थरतम् ॥-सवायतीति-भिमानि मृद्रातीत्यर्थ ॥७२॥ o " K
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy