________________
लन्त ०अ०
श्रीहैमश० ॥ ७१ ॥
| भोण्ययान्तस्याभोक्ष्ण्ये द्वित्वं कस्मान्न भवति । उक्तार्थत्वात् । यदा तु भृशार्थयङन्तादाभीक्ष्ण्यविवक्षा *तदा भवत्येव । पापच्यते पापच्यते इति । तथा भृशाथयङ| तादाभीक्ष्ण्ये आभीक्ष्ण्ययउतावा भृशार्थे विवक्षिते यदा पञ्चमो केवला तदासा केवला तदर्थयोतनेऽसमर्थेति तदर्थद्योतने द्विवचनमपेक्षते । पापच्यस्व पापच्यस्वेति धातोरित्येव । तेन मोपसर्गान्न भवति । भृशं पात्ति । व्यञ्जनादेरिति किम् । भृशमोक्षते । एकस्वरादिति किम् । भृशं चकास्ति । केचिजागतेरिच्छन्ति । जाजाग्रीयते । सर्वस्माद्धातोरायादिप्रत्ययरहितात्केचिदिच्छन्ति । अबाव्यते । दादरिद्यते । भृशाभीक्ष्ण्ये इति किम् । पचति । वेति किम् । लुनोहि लुनीहोत्येवाय लुना तीत्यादि यथा स्यात् ॥ ९॥ *अयतिसूत्रिमत्रिसूज्य शर्णोः ॥३।४।१०॥ एभ्यो भृशाभीक्ष्ण्ये वर्तमानेभ्यो यङ् प्रत्ययो भवति । भृश पुनःपु-* नटिति अटाव्यते । एवमियत्ति ऋच्छति वा अरायते । सूत्रण सोसूत्र्यते । मृत्रण मोमृत्र्यते । सूचण सोसूच्यते । अश्नुते अश्नाति वा अशाश्यते । ऊर्गुनन्, मोर्गोनूयते । अव्यवंशामव्यञ्जनादित्वात् मूत्रिमूत्रिसूचीनामने कस्वरत्वात् ऊर्णोतेरव्यञ्जनायनेकस्वरत्वात्पूर्वेणापाप्ते वचनम् ॥ १० ॥ गत्यात्कुटिले ॥३ । ४ ॥ ११ ॥ व्यजनादेरेकस्वराद्गत्यर्थात्कुटिल एवार्थे वर्तमानात् धातोर्यभवति न भृशाभीक्ष्ण्ये । कुटिलं क्रामति चंक्रम्यते । दन्द्रम्यते । कुटिल इति किम् । भृशमभीक्ष्णं वा क्रामति । धात्वर्थविशेषणं किम् । साधने कुटिले माभूत् । कुटिलं पन्थानं गच्छति । *तक्रकौण्डिन्यन्यायेन भृशाभीक्ष्ण्ययोनिषेधार्थं वचनम् । भृशाभीक्ष्ण्ये कुटिलयुक्त एव यह न केवल इत्यन्ये । एवमुत्तरत्रापि । *कथं जंगमः । रूढिशब्दोऽयम् *लक्षणया स्थावरप्रतिपक्षमात्रे वतते ॥ ११ ॥ गलपसदचरजपजभदशदहो गये।३।४ । १२॥ गये एवार्थे वर्तमानेभ्यो गृमभृतिभ्यो धातुभ्यो यमखयो भवति न भूशादिषु । गहितं निगि
SP मैव क्रियामारभते तस्या पुन पुनर्भाव आभीक्ष्ण्य तदा भवत्येवेति । यदा त्वाभीषण्ययान्ताभृशार्थविवक्षा तदा न द्वित्व शब्दशक्तिस्वाभाव्यात्तस्यार्धस्य यडैच प्रतिपादितत्वात् । रिच भृशत्व गुणकि 2
| याणा साकल्येन सपत्ति आभीण्य गधागक्रियाया आवृत्ति । अत प्रधानक्रियाया गुणक्रिया न्यग्भूतेति ।-यदा पञ्चमीति । ताई एतस्या विवक्षावा पश्चम्यपि न प्राप्नोति । न । शब्दशक्तिस्वा | भाव्यात् । 'भृशाभीक्ष्ण्ये हिस्वी'-इति पञ्चमी भवत्येव । लुनी हिलुनीहीत्येवायमिति । न च हिस्वविधानसामा देव तो भविष्यत इति वाच्यम् । स्वराद्यनेकस्वरेभ्य तयोश्चरितार्थत्वात् । तथा यदा भृश पचति पचनविशिष्टो भृशार्थों धात्यर्थस्तदा वाक्पार्थमपि वामहणम् । ताहें वाक्यार्थमिति कब नोक्तम् । सत्यम् । यदा पचतिना पाक भृशशब्देन तु भृशार्थस्तदा वाक्य सिद्धमिति वाक्यार्थ 2 मिति नोक्त पाक्षिकप्राप्तरप्रधानत्वात् । ननु 'व्यजनादेरेकस्वगत्'-इति किमर्थ यत उत्तरसूत्र-पत्र्तिग्रहणात् व्यजनादित सूत्रिमूत्रिग्रहणात् एकस्वरत्व चाऽध लप्स्यते । तस्मादुत्तरसूत्रकरणादिड | व्यजनादेरेकस्वरादेव भविष्यति । नैवम् । गत्यर्धाना भृशाभीषण्येऽयें यदि यह स्यात्तदाऽव्यत्त्वाचे स्थात् । तथा च दनीवस्यते इति न स्यात् । व्यसनादीनामकस्तराणामदन्तानामेन स्यात् । तथा च पापच्यते इति न स्यादिति नियमाशङ्का स्यात्तनिवृत्त्यर्थम् ॥-अट्यति-॥ वडोऽदन्तत्व अटाचते अरार्यते इत्यादिषु फलम् ॥-गत्यर्थात्-॥-तक्रकौण्डिन्येति । अधमर्थ सामान्यलक्षणस्य विविशेषलक्षणो विधिर्याधको भवति तक देवमस्मै तकदेय कोण्डिन्य 'मयूर'-इति देवलोप ॥-कध जगम इति । अत्र कुटिलार्धाऽभावे कथ यडित्याशङ्कार्थ ॥ लक्षणायेति । की यन्मुख्य प्रवृत्तिनिमित्त शब्दस्य तत्प्रत्यासत्त्या तदुपलक्षित वर्मान्तरमुपादाय प्रवृत्तिलक्षणा तया । गच्छतीति । 'गमेज चवा' इत्यऽप्रत्यये वा जमादशे च ॥-गलुप-॥