________________
।।७।२।१०९ ॥ दित्रिचतुः सुच् । ७ । १ । ११० ॥ एकात्मकचास्य । ७।३ । १११॥ वहोर्धासम्ने । ७।२।११२ ॥ दिक्शम्दादिग्देशकालेषु प्रथमाप
अमौसप्तम्याः । ७।३।११३॥ अदिरिष्टातायुपश्चास्य । ७।२।१४ ॥ पूर्वावराधरेभ्योऽसस्तातौ पुरवधश्चैपाम् ॥ ७।२।१५॥ परावरात्स्तात् । ७ । २ । ११६ ॥ दक्षिणोत्तराचातस् । ७ । २ । ११७ ॥ अधरापराचात् । ७ । २ । १२८॥ वा दक्षिणात्पथमासप्तम्या आः। ७।२ । १९ ॥ आही दूरे । ७ । २ । १२० ॥ वोत्तरात् । ७।२।१२१ ॥ अरे एनः।।२।१२२ ॥ लुबञ्चेः । ७।२।१२३ ॥ पश्रोऽपरस्य दिपर्वस्य चाति । ७।२। १२४ ॥ वोसरपदेऽर्थे । ७।२।१२५ ॥ कृभ्वस्तिभ्यां कर्मकर्तृभ्यां पागतत्तत्त्वे चिः।७।२।१२६ ॥ अमनश्चक्षुश्वेतोरहोरजमा लुक च्चो । ७।२। १२७ ॥ इसुसो
बेहुलम् । ७।२।१२८ ॥ व्यञ्जनस्यान्त ।।७।२।१२९ ॥ व्याप्तौ स्सात् । ७।२।३०॥ जातेः संपदा च । ७।२।१३१ ॥ तत्राचीने । ७ । २। | १३२ ॥ देये त्रा च । ७।२।१३३ ॥ सप्तमीविनीयाद्देवादिभ्यः । ।२। १३४ ॥ तीयशंवत्रीजात् कुगा कृपौ डाच् । ७ ।२ । १३५ ॥ संख्यादेगुणात् ।७।२।१३६ ॥ समयाघापनायाम् । ७ । २ । १३७ ॥ सपत्रनिष्पत्रादतिव्यथने । ७।२।१३८ ॥ निष्फुलानिष्कोपणे । ७।२। १३९ ॥ प्रियमुखादानु
कूल्ये । ७।२।१४०॥ दुःखत् प्रातिकूल्ये । ७।२।१४१॥ शूलात् पाके । ७।२।१४२ ॥ सत्यादशपये । ७।२।१४२ ॥ मभद्रादपने । ७ ।२ । १२|१४४॥ अव्यक्तानुकरणादनेकस्वरात भ्वस्तिनाऽनिती द्विश्च । ७।२।१४५ ॥ इतायतों लुक । ७।२।१४६ ॥ न द्वितते । ७।२।१५७ ॥ तो वा । ७॥
२११४८ ॥ डाच्यादौ । ७।२।१४९ ॥ बडल्यार्थात् कारकादिष्टानिष्टे प्रशस् । ७ । २ । १५० ॥ संख्यैकार्थाद वीप्सायां शस् । ७ । २ । १५१ ॥ संख्यादेः पादादिभ्यो दानदण्डे चाकल्लुरु च । ७।२।१५२ ॥ तीयाट्टीकण न विद्या चेत् । ७।२।२५३ ॥ निष्फले तिलात पिजपेजौ । ७।२।१५४॥ पायोऽतोयसमात्रट् । ७।२।१५५ ॥ वर्णाव्ययात्स्वरूपे कारः।७।२।१५६ ॥ रादेफः। ॥२॥ १५७॥ नामरूपभागादेयः । ७ । २ । १५८ ॥ मतादिभ्यो यः। ॥२॥१५९ ॥ नवादीनतनत्नं च न चास्य । ७।२।१६० ॥ प्रात् पुराणे नथ । ७।२।१६१॥ देवात्तल् । ७।२।१६२ ॥ होत्राभ्य ईयः । १२।१६३ ॥ भेषजादिभ्यष्टयम् । ७।२।१६४ ॥ प्रज्ञादिभ्योऽण् । ७।२।१६५ ॥ श्रोत्रौषधिकृष्णाच्छरीरभेषजमृगे।७।२।१६६ ॥ कर्मणः संदिष्टे । ७।२।१६७ ॥ वाच इकण् । ७।२। १६८ ॥ विनयादिभ्यः । ७।२।१६९ ॥ उपायाद्वस्वश्च । ७।२।१७० ॥ मृदस्तिकः । ७।२।१५१॥ सस्नो प्रशस्ते । ७।२।१७२ ॥ ॥ इति सप्तमस्याध्यायस्य द्वितीय पादः॥॥ प्रकृते मयट् । ७ । ३ ।१॥ अस्मिन् । ७।३।२॥ तयोः समूहवच बहुषु । ७॥ ३॥ ३ ॥ निन्ये पाशप् । ७ । ३ । ४॥ मष्टे तमप् । ७।३।५॥ योविभज्ये च तरप् । ७॥ ६॥ कचित् (साथै)। ७।३ १७॥ किंत्याद्येन्यपादसखे तयोरन्तस्याम् । ७ ॥ ३॥८॥ गुणाकाद्वेष्टेयम् । ७।३।९॥ सादेश्च प्रशस्ते रूपए | ७।३।१० ॥ अतमवादेरीषदसमाप्ते कल्यपू देश्यप् देशीयर