SearchBrowseAboutContactDonate
Page Preview
Page 952
Loading...
Download File
Download File
Page Text
________________ 161 ।७।३।११॥ नान्नः प्राग् बहुवा । १२॥ न तमवादि कपोऽछिन्नादिभ्यः । ७।३।१३॥ अनत्यन्ते । ७।३।१४॥ यावादिभ्यः कः । ७। ११अष्टाध्या ३॥ १५ ॥ कुमारीकीडनेयसोः। ७।३ । १६ ॥ लोहितान्मणौ । ७ । ३ । १७ ॥ रक्तानित्यवर्णयो । ७।३।२८ ॥ कालात् । ७।३ । १९ ॥ शीतोष्णादतौ । ७।३।२०॥ लूनवियातात्पशौ । ७।३ । २२ ॥ स्नाताद्वेदसमाप्तौ । ७ ॥३॥ २२ ॥ तनुपुत्राणुबहतीशून्यात् सूत्रकृत्रिमनिपुणाच्छादनरिक्त ७३२३॥ भागेष्टमान् नः । ७।३॥ २४ ॥ पष्ठात् । ७ ॥ ३ ॥ २५ ॥ माने कश्च । ७।३।२६ ॥ एकादाकिन् चाऽसहाये । ७।३ ॥ २७ ॥ प्राग नित्यात्कए । ७ । ३ । २८ ॥ त्यादिसर्वादेः स्वरेवन्त्यात्पू! । ७ । ३ । २९ ॥ युष्मदस्मदोऽसोभादिस्यादेः । ७ । ३ । ३० ॥ अन्ययस्य कोऽद् च । ७ । ३ । ३१ ॥ तूष्णीकाम् । ७।३ । ३२ ॥ कुत्सिताल्पाज्ञाते । ७ । ३ । ३३ ॥ अनुकम्पातयुक्तनीत्योः।७।३ । ३४ ॥ 2 अजातेनानो बहुस्वरादियेकेलं वा । ७ । ३ । ३५ ॥ वोपादेरडाको च । ७ । ३ । ३६ ॥ त्रवर्णोवर्णात् स्वरादेरादेर्लक् प्रकृत्या। च । ७।३॥ ३७॥ लुक्युत्तरपदस्य कन् । ७ ॥ ३ ॥ ३८ ॥ लुरु चाजिनान्तात् । ७ । ३ । ३९ ॥ पड्वजै स्वरपूर्वपदस्य स्वरे । ७ ॥ ३ ॥ ४०॥ द्वितीयात्स्वरादुर्ध्वम् । ७।३।४१ ॥ संध्यक्षरात्तेन । ७ ॥ ३ ॥ ४२ ॥ शेवलाबादेस्तृतीयात् । ७।३।४३ ।। कचित्तुर्यात् । ७ । ३ । ४४ ॥ पूर्वपदस्य वा । ७।३॥ ४६॥ इस्खे । ७।३।४६ ॥ कुटीगुण्डाद्रः । ७।३। ४७ ॥ शम्या रुरौ । ७।३। ४८ ॥ कुत्ता डुपः । ७।३ । ४९ ॥ कानगोणीभ्यां तस्ट् । ७।३।५०॥ वसोक्षाश्चर्षभाद्धासे पित् । ७।३।५१ ॥ वैकाद् द्वयोनिये डतरः । ७ । ३ । ५२ ॥ यत्तात्किमन्यात् । ७ । ३।५३ ॥ वहूनां प्रश्ने डतमश्च वा । ७।३।५४॥ वैकात् । ७।३ । ५५ ॥ क्तात्तमवादेश्यानत्यन्ते । ७।३ । ५६॥ न सामिवचने । ७ ॥३॥ ५७ ॥ नित्यं त्रिनोऽण् । ७।३।५८॥ पिसारिणो मत्स्ये ।७। ३१५९ ॥ पूगादमुख्यकार ज्यो द्विः। ७।३।६० ॥ वातादास्त्रियाम् । ७।३।६१॥ शखजीविसंघाञ् ज्यट् वा । ७।३।६२॥ वाहीकेष्वब्राह्मणराजन्येभ्यः । ७।३।६३ ॥ वृकाट् टेण्यण् । ७ । ३ । ६४ ॥ यौधेयादेरज् । ७ । ३ । ६५॥ पर्यादेरण । ७ । ३ । ६६ ॥ दामन्यादेरीयः । ७।३ । ६७ ॥ श्रुमच्छ र मीवच्छिखावच्छालावदृर्णावदादिभृदाभिजितो गोत्रेऽणो यञ् । ७।३१ ६८ ॥ समासान्तः । ७।३ । ६९ ॥ न किमः क्षेपे । ७।३। ७० ॥ नञ्तत्पुरुषात् । ७।३ । ७१ ॥ पूजास्वतेः प्राक् टात् । ७ । ३ । ७२ ॥ बहो । ७ । ३ । ७३ ॥ इच् युद्धे । ७ । ३ । ७४ ॥ द्विदण्डयादिः । ७ । ३।७५॥ ऋप.पथ्यपोऽन ।७।३ । ७६ ॥ धुरोऽनक्षस्य । ७।३।७७ ॥ संख्यापाण्द्दकृण्णाभूमेः। ७।३ । ७८ ॥ उपमर्गादधनः । ७।३ । ७९ ॥ समवान्यात्तमसः ।७।३। १८० ॥ तप्तान्ववादहसः । ७।३।८१ ॥ प्रत्यन्ववात्सामलोम्नः । ७।३। ८२॥ ब्रह्महरितराजपल्गावर्चसः । ७।३ । ८३ ॥ प्रतेरुरस. सप्तन्याः । ७।३८४॥ अक्ष्णोआण्यङ्गे । ७।३।८५॥ संकटाभ्याम् | ७।३।८६॥ मातपरोऽनोरव्ययीभावात् । ७।३।८७ ॥ अनः। ७ ।३।८८॥ नपुंसकाद्वा । ७।३। १४॥२२॥ SMA
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy