________________
2 ८९ ॥ गिरिनदीपौर्णमास्याग्रहायण्यपञ्चमवर्यादा । ७।३ । ९० ॥ संख्याया नदीगोदावरीभ्याम् । ७ । ३ । ९१ ॥ शरदादेः । ७ । ३ । ९२ ॥ जराया जरस् च ।७।३ । ९३ ॥ सरजसोपशुनानुगवम् । ७ । ३ । ९४ ॥ जातमहद्धादुक्ष्णः कर्मधारयात् । ७।३ । ९५ ॥ स्त्रियाः पुंसो द्वंदाच । ७।३ । ९६ ॥ ऋक्सामर्य जुपधेन्वनडहवाङ्मनसाहोरात्ररात्रिंदिवनक्तंदिवाहर्दिवोर्वष्ठीवपदष्ठीवाक्षिVवदारगवम् ॥ ७।३। ९७ ॥ चवर्गदपहः समाहारे । ७ । ३ । ९८ ॥ द्विगोरन्नहोऽट् । ७ ॥ ३ ॥ ९९ ॥ द्विवेरायपः।७।३।१०० ॥ वाजलेरलुकः।७।३।१०१ ॥ खार्या वा । ७।३।१०२ ॥ वार्धाच । ७।३।१०३॥ नावः । ७.।
३ । १०४ ॥ गोस्तत्पुरुषात् । ७।३ । १०५ ॥ राजन्सखेः । ७।३ । १०६ ॥ राष्ट्राख्याब्रह्मणः । ७।३ । १०७ ॥ कुमहद्भ्यां वा । ७ । ३ । १०८ ॥ ग्राम११ कौटात्तक्ष्णः। ७।३।१०९ ॥ गोष्ठातेः शुनः। ७।३।११० ॥ पाणिन उपमानात् । ७।३ । १११ ॥ अप्राणिनि । ७।३ । ११२॥ पूर्वोत्तरमृगाच सक्थ्नः
। ७।३।११३ ॥ उरसोऽग्रे । ७।३ । १२४ ॥ सरोऽनोऽश्मायसो जातिनाम्नोः । ७।३।११५ ॥ अनः । ७।३।११६ ॥ संख्यातादहुनश्च वा। ७१३ । । ११७ ॥ सर्वांशसंख्याव्ययाद । ७।३।१२८ ॥ संख्यातैकपुण्यवर्षादीर्घाच रात्ररत् । ७।३ । ११९ ॥ पुरुषायुपदिस्तावत्रिस्तावम् । ७ । ३ । १२० ॥ श्वसो वसीयसः। ७ । ३ । १२१ ॥ निसश्च श्रेयसः ।७।३ । १२२ ॥ नअव्ययात्संख्याया डः । ७।३।१२३ ॥ संख्याव्ययादङ्गुलेः । ७।३।१२४॥ बहुव्रीहे. काष्ठे टः । ७।३ । १२५ ॥ सक्थ्यक्ष्णः स्वाङ्गे । ७।३ । १२६ ॥ द्विवनों वा । ७ । ३ । १२७ ॥ प्रमाणीसंख्यात् डः । ७।३।१२८ ॥ सुप्रातसुश्वमुदिव- | शारिकुक्षचतुरश्रेणीपदाजपदप्रोष्टपदभद्रपदम् । ७ । ३ । १२९ ॥ पूरणीभ्यस्तत्प्राधान्येऽप् । ७।३।१३०॥ नसुव्युपत्रेश्चतुरः । ७।३ । १३१ ॥ अन्तर्वहिन्या लोम्नः । ७।३ । १३२ ।। भान्नेतुः । ७।३।१३३ ॥ नाभेनान्नि । ७।३।१३४ ॥ नञ्चहोचो माणवचरणे ॥ ७।३।१३५ ॥ नासदर्ग्यः सक्तिसक्थि हलेगा । ७ । ३ । १३६ ॥ प्रजाया अस् । ७।३ । १३७ ॥ मन्दालाच मेघायाः । ७ । ३ । १३८ ॥ जातेरीयः सामान्यवति ।। ३ । १३९ ॥ भृतिप्रत्ययान्मासादिकः । ७ । ३ । १४० ॥ द्विपदाधर्मादन् । ७ । ३ । १४१ ॥ सुहरिततृणसोमाज्जम्भात् । ७।३।१४२॥ दक्षिणेर्मा व्याधयोगे । ७।३।१४३ ।। सुपूत्युत्सुरभेर्गन्धादिद्गगे।७।३।१४४ ॥ वाऽऽगन्तौ । ७।३ । १४२ ॥ वाल्पे । ७।३। १४६ ॥ वोपमानात ।७।३ । १४७ ॥ पात्पादस्याहस्त्यादेः । ७।३।१४८ ॥ कुम्भपद्यादिः । ७।३।१४९॥ सुसंख्यात् । ७।३।१५०॥ वयसि दन्तस्य दत् १३१५१॥ स्त्रियां नाम्नि । ७।३ । १५२ ॥ श्याचारोकाद्वा । ७।३ । १५३ ॥ वाग्रान्तशुद्रशुभ्रपवराहाहिमूपिकशिखरात् । ७।३।१५४ ॥ संपाज्जानो ज्ञौ । ७।३। १५५ ॥ वोयात् । ७ । ३ । १५६ ॥ मुहृदुइन्मित्राभित्रे । ७।३।१५७ ॥ धनुषो धन्वन् । ७।३. १५८ ॥ वा नान्नि । ७।३।१५९॥ खरखुरान्नासिकाया नम् । ७।३।१६ ॥ अस्थूलाच नसः । ७।३।१६१॥ उपसर्गात् । ७ । ३२१६२॥ वे खु खग्रम् । ७।३ । १६३ ॥ जायाया जानिः। ७ ।३ । १६४ ॥
Sonamorceremeena