________________
1
प्राणिकर्तृकानाप्याण्णिजन्तान्माभूत् । चेतयते । 'इंगिनः (३-३-९५ )इत्यात्मनेपदस्यापवादोऽयम् ॥१०७॥ *चल्याहारार्थेबुधयुधप्रत्नशजनः॥ ३३ ॥ १०८॥ *चलिरर्थः कम्पनम् । तदर्थेभ्य आहारार्थेभ्य इदभ्यश्च णिगन्तेभ्यः कर्तरि परस्मैपद भवति । चल्यर्थः, चलयति *कम्पयति चोपर्यात शाखाम् । आहारार्थ, निगारयति भोजर्यात आशर्याति चैत्रमन्नम् । पय उपयोजयते चैत्रेणेति युजेरनाहारार्थत्वात् न भवति । इङ्, सूत्रमध्यापयति शिष्यम् । वुध्, बोधयति पद्म रविः । बोधयति धर्मं शिष्यम् । युधू, योधयति काष्ठानि । मु, प्रावयति राज्यं प्रापयतीत्यर्थः । द्रु द्रावयत्ययः । विलाययतीत्यर्थः । खु. स्रावयति तैलम् । स्पन्दयतीत्यर्थः। नशू नाशयति पापम् । जन्, जनयति पुण्यम् । स्रुद्रूणामचलनार्यार्थ शेषाणां सकर्मकार्थममाणिकर्तृकार्थं च वचनम् ॥ १८ ॥ इत्याचार्य श्री हेमचन्द्रविर चितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ तृतीयस्याध्यायस्य तृतीयः पादः समाप्तः ॥ ॥ ॥ 11 11 || || ॥ श्रीदुर्लभेशद्युमणेः पादास्तुष्टुविरे न कैः ॥ लुलद्भिर्मेदिनो पालैर्वालिखिल्यैरिवाग्रतः ॥ १ ॥
चतुर्थः पादः
* पौधूपविच्छिणिपरायः || ३ | ४ | १ || गुपादिभ्यो धातुभ्यः पर आयप्रत्ययो भवति स चानिर्दिष्टार्थत्वात् स्वार्थे । गोपायति । धूपाकर्मत्व प्राप्तमणिकर्तेत्यशेन निषिध्यते ॥ -चल्याहारा- ॥ चलिरर्थं इति । चलिलक्षणोऽर्थ क कम्पनमनयापि युक्त्या यातीति षष्ठया न व्याख्येयम् ॥ कम्पयतीति । कथ शिर कम्पयते युवन्यत्रात्मनेपदम् । सत्यम् । णिगद्वयमत्र । कथ कम्पमान शिर आत्मा प्रयुक्ते त युवा प्रयुङ्क्ते ततो नात्र कम्पन कि तर्हि कम्पना चलिर्थ कम्पनमिति चोक्तम् । ननु बुधिर्ध्वादिषु द्वि पठयते एकt for अपre परस्मैपदी । देवादिकोऽप्यात्मनेपदी तत् कस्य ग्रहणम् । उच्यते । नात्र निरनुबन्धग्रहणपरिभाषोपतिष्ठतेऽनेन बुधैर्ण्यन्तस्य परस्मैपदविधानसामर्थ्यात् । यदि हि भौवादिरुत्य परस्मैपदिन एव निरनुबन्धत्वाद्ग्रहण स्यान्नाऽन्यस्य ततथ बोधयति योधयते इति नित्यमेव धातुभेदेन रूपद्वयमविचल स्यात्तदनेन बुधग्रहणेन कि कृत स्यात् । अर्धस्वरूपयोरभेदात् इह बुधिग्रहण योधयत इति प्रयोगो माभूदेवमर्थ कृत तस्माद्धग्रहणसामर्थ्यादविशेषेणेह बुध अवगमने बुधृग् बोधने बुधिच् ज्ञाने इति बुधना ग्रहण तेन योधयतीति नित्यमेव भवति ॥ म्रुदुखणामिति । प्राप्तिविलयादिभ्यो हि चलनस्यान्यत्वात् तथाहि चलन कायव्यापार विशेष प्राप्ते कारण स्यन्दनविलयावपि प्राप्तिविशेषौ ॥ इत्याचार्य० - श्रीदुर्लभेशद्युमणेः पादास्तटुविरे न कै । लुलद्भिर्मेदिनीपालैर्वालिखिल्यैरिवायत ॥ १॥ वालिग्वि खिल्यन्ते 'शिक्यास्य ' इति निपात्यते । ईश्वरविवाहे होमादिक्रिया कुर्वतो ब्रह्मण कक्षाबन्धाद्वौ रूपदर्शनक्षुभितस् वीर्यमपतत् तच क्रीडया तेनोपुसितु मारब्ध तस्माच्चाऽमोघत्वेनाब्रह्मण्यमब्रह्मण्यमिति ब्रुवाणा श्रष्टाशीतिसहस्रसख्या ऋषय उदतिष्ठन् । ते च चतुर्मुखचग्णाक्रान्तत्वेनाङ्गुष्ठप्रमाणा अभवन्नित्यागम ॥ - गुपौधूप - ॥ आयस्यादन्तत्वे अजुगो
K***************
********