________________
और साधुः पदं कारयति । प्रसयशेषात् , शत्स्यति । मुमूर्षति ॥ १०॥ परानोः कगः॥३।३।१०१॥ परानुभ्यां परास्करोतेः कर्तरि परस्मैपदं भवति । *
ल०० पराकरोति । अनुकरोति । गनामनु कुरुते तप इति नात्र करोतिरनुना संबध्यते । गन्धनादावर्थे गित्यात्फलवति च प्राप्तस्यात्मनेपदस्यापवायोऽयम् ॥ १०१ ॥ *प्रत्यभ्यतेः क्षिपः॥३।३१०२ ॥ प्रत्यभ्यतिभ्यः परात् क्षिपेः कर्तरि परस्मैपदं भवति । प्रतिक्षिपति । अभिक्षिपति । अतिक्षिपति बटुम् । प्रति क्षिपते भिक्षामिति नायं क्षिपिः प्रतिना संबध्यते । ईदित्त्वात्फलवति प्राप्तस्यात्मनेपदस्यापवादोऽयम् । एवमुत्तरसूत्रद्वयमपि ॥१०२॥ प्रावहः ॥३।३। १०३॥ अपूर्वादहतेः कर्तरि परस्मैपदं भवति । प्रवहति ॥ १७३ ॥ परेमषश्च ॥३।३१०४ ॥ परिपूर्वान्मृर्वहेश्च कर्तरि परस्मैपदं भवति । परिमृष्यति । परिवहति। * मैत्रं परि मृष्यते धनं परि वहते इत्यत्र न परिमृपिपहिभ्या संबध्यते । वहेर्ने च्छन्त्यन्ये ॥ १०४ ॥ व्याङपरे रमः॥३।३। १०५॥ व्याङ्परिभ्यः पराद्रमे कर्तरि परस्मैपदं भवति । विरमति । आरति । परिरमति । इदित्त्वादात्मनेपदस्यापवादः ॥ १०५ ॥ वोपात ॥३।३।१०६ ॥ उपपूर्वाद्रमेः कर्तरि परस्मैपदं भवति वा । भार्यामुपरमति उपरमते वा । उपसंमाप्तिपूर्विकायां रतौ वर्तमानोऽन्तर्भूतणिगों वा रमिः सकर्मकः । उपरमति के उपरमते वा संतापः। उपरमति उपरमते वावद्यात् । उपाद्मे सकर्मकात्परस्मैपदमेवेत्येके । पात्पनेपदपेवेत्यन्ये ॥ १०६ ॥ *अणिगि प्राणिकर्तकानाप्याण्णिगः ॥३।३।
१०७ ॥ अणिगवस्थायां यः प्राणिकर्तृकोऽकर्मकश्च धातुस्तस्पाणिगन्ताकर्तरि परस्मैपदं भवति । आस्ते चैत्र आसयति चैत्रम् । शेते मैत्रः शायर्यात मैत्रम् । अणिगीति किम् । स्वयमेवारोहयमाणं हस्तिनं प्रयुङ्क्ते *आरोहयते । अणिगिति गकारः किम् । णिजवस्थायां प्राणिकर्तृकानाप्यात् णिमन्ताद्यथा स्यात् । चेतयमानं प्रयुक्ते चेतयतीति । प्राणिकर्तृकेति किम् । शुष्यन्ति ब्रोहयः । शोषयते ब्रीहीनातपः । 'प्राण्यौपधिवृक्षेभ्यः (६-२-३१) इति पृथनिर्देशादिह लोके प्रतीता एव पाणिनो गृह्यन्ते । अनाप्यादिति हि कटं कुर्वाणं प्रयुङ्क्ते कटं कारयते । णिग इति किम् । आस्ते । शेते । गकारः किम् । अणिगवस्थायां
शसि प्रत्ययात् । तदा याहुलकार सौत्य सा चाऽसौ ग्रन्थव ॥-प्रत्यभ्यते.-1-दित्वादिति । इह क्षिपिस्तौदादिक इदित् गृह्यते न तु देवादिक परस्मैपदी तस्यानुपन्धशेषेण 'शेषात् ' *इत्यनेनेय सिनत्वात् । न च वाच्यमऽस्यापि नियमार्थ कस्माश भवति विधिनियमतभवे विधरेष ज्यायस्त्यम् ॥-वोपात् ॥-उपरमते वा सताप इति । निवृत्त्यर्थं पुनरुपपूर्वोऽप्यकर्मक इति दर्शयति
-अणिगि प्रा-|-आरोहयत इति । आरोहयते हस्तिना हस्तिपक इति सकलप्रयोग । अत्र चायस्थापया पूर्ववत् विधाय षष्ठयामध्यस्थाया स्वयमेवारोहयमाण हस्तिन प्रयुड़े इत्यस्या परस्मैपद प्राप्त तदणिगीति न्यावृत्त्या निषिध्यते । ननु द्वितीयस्यामपस्थायामारुतते हस्ती स्वयमत्यस्यामणिगन्ताया धातु' प्राणिक फोऽनाप्यधास्ति तस्य न भवति परस्मैपदम् । सत्यम् । तदपेक्षया 2 पर चतुर्थ्यामुत्पपमेवारोहयन्ति हस्तिन इस्तिपका इति । प्रस्तुते त्वारोहयतै हस्ती स्वयमेवैत्यस्या पञ्चम्या अवस्थाया आन्तर स्वयमैवारोहयमाण हस्तिन प्रयुक्ते इत्यस्या षष्ठयामवस्थाया णिगि प्राप्तमनने निषिध्यते तदा हि णिगवस्थायामनाप्यो धातु णिगवस्थायाम् । पञ्चम्यामवस्थायामय धातुनित्याकर्मकोऽतो नित्याकर्मकद्वारेण णिगन्तस्य धातो पछयामध्यस्थाया 'वाकर्मणाम् '-इत्यनेन हस्तिन'