________________
लठ
॥७॥
श्रोहमश० a यति । भविच्छायति । पणायति । व्यवहरात स्तौति चेत्यर्थः । न चोपलेभे वणिजां प्रणायाः । पनायति । व्यवहारार्थात् *पणेनेच्छन्त्यन्ये । शतस्य पणते
- अनुवन्धस्याशवि आयमत्ययाभावपक्षे चरितार्थत्वादायप्रत्ययान्ताभ्यां पणिपनिभ्यामात्मनेपदं न भवति । गुपावित्योकारो *गुपि गोपने इत्यस्य निवृत्यर्थः *य
लुप्निवृत्यर्थश्च ॥१॥ कमेणिड ॥३॥2॥२॥ कमेर्धातोः स्वार्थे णित् प्रत्ययो भवति । कामयते । *णकारो वृद्धयर्थः । *उकार आत्मनेपदार्थः॥२Mas ऋतेङमयः ॥३।४।३॥ ऋत घृणागतिस्पर्धेषु इत्यस्माद्धातोः स्वाथै ङोयः प्रत्ययो भवति । ऋतीयते । डकार *आत्मनेपदाद्यर्थः ॥ ३॥ अशविते वा ॥३॥ ४॥ ४॥ गुपादिभ्योऽशवि विपये ते आयादयो वा भवन्ति । गोपायिता | गोप्ता । धूपायिता । धूषिता । विच्छायिता। विच्छिता । पणायिता । पणिता। पनायिता । पनिता । कामयिता । कमिता । ऋतीयिता । अतिता ॥ ४॥ *गुपूतिजो गहक्षिान्तो सन्।।३।४।५॥ गुपतिज् इत्येताभ्यां यथासख्य गर्दायां क्षान्तौ च वर्तमानाभ्या स्वार्थे सन् प्रत्ययो भवति । जुगुप्सते। गईते इत्यर्थः । तितिक्षते । सहते इत्यर्थः । गोक्षान्ताविति किम् । गोपनम् । गोपति । तेजनम् । तेजयति । अनयोरान्तरेऽपि त्यादयो नाभिधीयन्त इत्यत्यादिना प्रत्युदाहृतम् । एवमुत्तरसूत्रद्वयेऽपि प्रायेण ज्ञेयम् । *अकारः सन्ग्रहणेपु सामान्य
। लुनिया ॥३॥ ४॥३॥ ऋत घृणागतिरपाया वा भवन्ति । गोपायिता गाता महाक्षान्तौ सन् ॥ ३ ॥ ४.१ किम् । गोपनम् । गोपर्यात
विषय त ऋतयिता। अतिता ॥ ४ ॥ गुपयत तितिक्षते । सहते इत्यर्थः । गाजियम् । अकारः सन्ग्रहणेषु सामान्य
७०॥
पायदित्यादि सिद्रमऽन्यथाऽदन्तत्वाभावे ' उपान्त्यस्य'-इति तस्वत्वे अजुगोपयदित्यनिष्ट स्यात् ॥-विच्छायतीति । ननु विच्छेस्तीदादिकत्वेन शविषयत्वात् शविषयाऽभावाद्विकल्प प्रायोति । नैवम् । a शवोपवादशात् शप्रत्ययस्यापि शवशब्देनाभिधानावदोष एव चाशीत्यनेनाशितीत्यर्थ सिदो भवति । अशितीत्येव वा पठनीय धातुपारायणकृता तु मेने विच्चायति पिच्छतीति । शतरि 'अवर्णा- ISM ॐदन'-इति वा अन्तादेश विच्छतीविच्छन्ती ती कुले वा । द्रमिलास्तु से नित्यमाय तुदादिपाठवलाचायव्यवायेऽपि पक्षेऽन्ताभावमिच्छन्ति विच्छायन्ती त्रिच्छायती । यथा जुगुप्सते इति सना र व्यवधानेऽपि आत्मनेपदम् ॥-पणेच्छन्त्यन्ये इति । जयादित्यप्रभृतय । पनि स्तुत्यर्थस्तत्साहचर्यारपणेरषि स्तुत्यर्थमादाय इति व्याख्यानयन्ति ।-गुपि गोपन इत्यस्य निवृत्त्यर्थ इति । * गुपण भासायं गुपच् व्याकुलवे इत्यनयोस्तु धूपसाहचर्यानिरास । ननु धूपधुरादिरप्यस्ति । सत्यम् । अणिजन्तविच्छसाहचर्यात भौवादिकस्यैव धूपस्त्र प्रहणम् । गनु विच्छिरपि भासार्थक्षुरादिस्त
स्कय तेन साहचर्यम् । सत्वम् । तस्थाऽणिजन्ता-या पणिपनिभ्या साहचर्यानिरास ॥-यइलपनिवृत्यर्थश्चेति । ननु यड्प्रत्ययस्य प्राप्तिरेव नास्ति आयप्रत्ययेऽनेकस्वरत्वात् तत्कथ बहलुनित्य-K थत्युक्तम् । सत्यम् । अशविषये विकल्पितस्यायस्य प्रथम यडि प्रकृतिग्रहणेति न्यायात्प्राप्ति ।-कर्णिक।-णकारो वृद्धयर्थ इति । यद्येवम् ' अमोऽकम्यऽमिचम ' इत्यत्र को प्रति-15 पेथो ब्वस्तेिन हास्य इस्वत्व निषिध्यते स्वत्वस्य च जिस्करणसामति गामा वृद्धि प्रवर्तते तयर पाध सपन इति फिमर्थ प्रतिषेध इति शेष । सत्यम् । णिडऽभावपक्षे यदा णिगुत्पयते तदा हस्पत्व मा प्रापन, प्रदिरेष अवतामित्येवमर्थ प्रतिषेध । 'गेरनिटि ' इति च सामान्यग्रहणायों णकारोऽर्थवान् इति प्रतिषेधाभाचे हस्त स्यादिति ॥-उकार आत्मनेपदार्थ इति । धावनुषन्धस्य * अपि चरितार्थत्वात्तदन्तस्य न प्राप्नोति ॥--ऋतेडीय: ।-आतितीयदित्यत्र फलमदन्ततावा डीपस्य अन्यथा आत्तितियदिति स्यात् ।-आत्मनेपदाद्यर्थ इति । आदिपदात् गुणाभाव - गुप्तिजो-||-त्यादय इति । त्यादिसमानार्थत्वाद्यावानशावपि । केचिच्छवानशाविच्छन्ति तेन गोपमान तेजमान केतन्त प्रयुक्ते इत्यपि भवति । प्रायेणेति भणनात् गोपते तेजते केतति वधते इत्याद्यपि । अत एव रसवाचकतिक्तशब्दसाधनाय तेजते इति वाक्य कृत क्षीरतामिना । 'पुतपित्त'-इति साधु -अकार सन्ग्रहणचिति । अन्यथेच्छासन एव ग्रहण स्यात्