________________
श्री हेमश० ॥ ४१ ॥
पूर्वोत्तरमृग इत्येतेभ्य उपमानवाचिनय शब्दात्परा यः सस्थिशब्दस्तदन्तात्सत्पुरुषादद् समासान्तो भवति । पूर्व सक्थि सक्थ्नः पूर्वं वा पूर्वसक्थम् । एवमुत्तरसक्थम् । मृगस्य सक्थिं मृगसक्थम् । उपमानात्, फरकमिव फलकम् फलकं च तत् सक्थि च फलकसक्थम् । ज्याघ्रश्वादिवत्समासः । पूर्वशन्दान्नेच्छन्त्येके । कुकुटादपीच्छन्त्यन्ये | कुकुटसक्थम् ॥ ११३ ॥ उरसोऽग्रे ॥ ७ । ३ । ११४ ॥ अनं मुखं प्रधानं वा तत्र वर्तमानां य उरसशब्दस्तदन्तात् तत्पुरुषादद् समासान्तो भवति । अश्वा ते रथ अश्वोरसं दृश्यते । सेनाया अश्वा मुखमियर्थः । अश्वानामुरः अश्वोरसं वर्तयेत् । अश्वानां सुसमप्रदेशमित्यर्थः ॥ अश्वानामुरः अश्वोरतम् । अश्वानां प्रधानमित्यर्थः । एवं इस्त्युरसम् । रथोरसम् । अग्र इति किम् । अश्वोरस्यावर्तः ॥ ११४ ॥ सरोऽनोऽइमायसो जातिनाम्नोः ॥ ७ । ३ । ११५ ॥ सरम् अनस् अश्मन् अयम् इत्येतदन्तात्तत्पुरुपादद् समासान्तो भवति जातावभिधेयायां नानि च विषये । इदं च यथा भवं विशेषणम् । जातसरसम् । मण्डूकसरसम् । एवंनानी सरसी । मण्डूकसरसमिति जातिरित्येके । उपानसमिति अन्नविशेषस्य संज्ञा जातिर्वा । महानसं पाकस्थानस्य संज्ञा । राज्ञ उपस्थितमित्येके । गोनस जातिः । स्थूलाश्मः अमृताश्मः कनकाश्मः । अश्मजातिविशेषा एत । पिण्डाश्मः संज्ञा जातिर्वा । कालायसम् लोहितायसम् तीक्ष्णायसम् । अयो जातिविशेषा एते । लोहितायममिति नामेत्येके । जातिनाम्नोरिति किम् । परमसरः । सदनः । सदश्मा । कथं विन्दुसरः वकसर इति । नैषा संज्ञा ।। रूढ्या पत्र संज्ञाविज्ञानं शूर्पनखीवत् ॥ ११५ ॥ अहः ॥ ७ । ३ । ११६ || अहनशब्दान्ताचत्पुरुषादद् समासान्तो भवति । परमाहः । उत्तमाह । एकाहम् | पुण्याहम् । सुदिनाम् ॥ ११६ ॥ संख्यातादश्च वा ॥ ७ । ३ । ११७ ॥ संख्यातशब्दात्परो योऽहनशब्दस्तदन्ताचत्पुरुषादद् समासान्तो भवति तस्य चाहनुशब्दस्याहा देशो वा भवति । संख्यात्तमहः संख्याताहः संख्याताहः । अह्नादेशार्थं वचनम् । अद् तु पूर्वणैव सिद्धः । चकार उत्तरत्राहादेशस्याद्संनियोगशिष्टत्वार्थः अन्यथा ह्यटोऽपवादो ऽह्णादेशो विज्ञायेत । तथा च स्त्रियां ङीर्न स्यात् ॥ ११७ ॥ सर्वाशसंख्याव्ययात् ॥ ७ । ३ । ११८ || सर्वशब्दादश एकदेशस्तद्वाचिभ्यः संख्यावाचिभ्योऽव्ययेभ्यश्च परो योऽनुशब्दस्तदन्तात् तत्पुरुषादद् समासान्तो भवति तस्य चाहन्शब्दस्य नित्यमद्वादेशो भवति । सर्वमहः सर्वाह्नः । अंश, पूर्वाह्नः । अपराह्नः । मध्याह्नः । सायाह्नः । संख्या, द्वयोरहोर्भवः व्यहः पटः । व्यही अष्टका | एवं त्र्यहः । त्र्यही । द्वे अनी मिये यस्य सव्यहमियः ।
।
यः । द्वे अनी जातस्य व्यहजातः । त्र्यह्नजातः । अव्यय, असहः । अत्यही कथा । निरह्नः । निरही वेला । व्यह्नः । व्यही ॥ ११८ ॥ संख्यातैकपुण्यवर्षादीर्घाच्च रात्रेरत् ॥ ७ । ३ । ११९ ॥ संख्यात एक पुण्य वर्षा दीर्घ इत्येतेभ्यश्चकारात्सर्वाशादिभ्यश्च परो यो रात्रिशब्दस्तदन्तात्त पुरुपादत् समासान्तो भवति । संख्याता रात्रिः संख्यातरात्रः । एकरात्रः। पुण्यरात्रः। वर्षाणां रात्रिः वर्षा रात्रः। दीर्घरात्रः । सर्वरात्रः । अंश, पूर्वरात्रः। अपररात्र' । अर्धरात्रः । इत्यत्र दर्शितमस्ति ॥ - सरो- ॥ यथासंभवमिति । कापि जातो प्राणिन उपमानात् ॥ - गोनसमिति । गवामन इव गोनसमहिजातिः । बाहुलकानपुपक ॥ सख्या ॥ - अज्ञादेश
3
॥ व्याघ्रश्वादिवदिति । यवनसामर्थ्यांन्मयूरव्यसकादित्वाद्वस्यर्थ । एतच्च कापि नाम्नि चेत्यर्थ ॥ महामसमिति । अन इवान महच तदनः
स० [अ०तु०
॥ ४१ ॥