________________
drearan
नोऽपदस्य तद्धिते । ७।४। ६१॥कलापिकुयुमितता जाजलिलागलिशिखण्डिशिलालिसब्रह्मचारिपीठसर्पिसूकरसमनुपर्वणः । ७ । ४ । ६२ ॥ वाश्मनो विकारे 1७।४।६३॥ चर्मशुनः कोशसंकोचे । ७ । ४ । ६४ ॥ प्रायोऽव्ययस्य । ७। ४ । ६५॥ अनीनादव्यह्नोऽतः । ७ । ४ । ६६ ॥ विंशतेस्तेर्डिति ।७४ । ६७॥ अवर्णेवर्णस्य । ७ । ४ । ६८ ॥ अरुद्रुपाण्ड्वोरुवर्णस्यैथे । ७ । ४ । ६९ ॥ अस्वयभुवोऽव् । ७ । ४ । ७० ॥ ऋवौवर्णदोसिमुसशश्वदकस्मात्त इकस्येतो लुक् ।। १ ।। ४।७१ ॥ असकृत्संभ्रमे । ७।४ । ७२ ।। भृशाभीक्ष्ण्यापिच्छदे द्विः पार तमबादेः । ७।४।७३॥ नानावधारणे । ७। ४।७४ ॥ आधिक्यानुपूव्र्ये ।७। ४।७५ ॥ इतरडतमौ समाना स्त्रीभावपन्ने । ७।४।७६ । पूर्वप्रथमावन्यतोऽतिशये । ७।४। ७७ ॥ मोपात्सं पादपूरणे । ७।४।७८ ॥ सामीप्येऽथोऽ-युपरि । ७।४ । ७९ ॥ वीप्सायाम् ।७।४।८०॥ प्लप चादावेकस्य स्यादेः।७।४।८१ ॥ द्वन्दं वा ।७।४।८२॥ रहस्यमर्यादोक्तिव्युत्क्रान्तियज्ञपात्र. प्रयोगे । ७।४।८३॥ लोकज्ञातेऽत्यन्तसाहचर्ये । ७।४।८४ ॥ आराधे । ७।४।८५॥ नवा गुणः सदृशे रित् ।७।४।८६ ॥ प्रियसुख वाऽकृच्छ्रे ।७।
४।८७॥ वाम्यस्य परिर्वजने । ७।४।८८॥ संमत्यम्याकोपकुत्सनेष्वाद्यामध्यमादौ स्वरेष्वन्त्यश्च प्लुतः ।७।४।८९॥ भत्सने पर्यायेण । ७।४९०॥ | त्पादेः साकाङ्क्षस्याङ्गेन । ७ । ४ १९१॥ क्षिगाशीभैषे । ७।४ । ९२ ॥ चितीवार्थे । ७।४।९३ ॥ प्रतिश्रवणनिगृह्यानुयोगे। ७।४।९४ ॥ विचारे ।७।४ । ९५ ॥ ओमः प्रारम्भे । ७ । ४ । ९६ ॥ हे प्रश्नाख्याने । ७ । ४ । ९७ ॥ प्रश्ने च प्रतिपदम् । ७।४।९८ ॥ दूरादामध्यस्य गुरुकोऽनन्त्योऽपि
लनृत् । ७।४।९९ ॥ हेहेष्वेषामेव । ७ । ४ । १०० ॥ अस्त्रीशूद्रे प्रत्यभिवादे भागोत्रनाम्नो या । ७।४।१०१॥ प्रश्ना विचारे च संधेयसंध्यक्षरस्यादिदु | स्परः। ७।४।१०२ ॥ तयायव स्वरे संहितायाम् । ७।४।१०३ ॥पञ्चम्पा निर्दिष्ट परस्य । ७।४।१०४॥ सप्तम्या पूर्वस्य । ७।४ । १०५॥ षष्ठया. त्यस्य । ७।४।१०६ ॥ अनेकवर्णः सर्वस्य । ७।४।१०७॥ प्रत्ययस्य । ७।४।१०८ ॥ स्थानारीऽवविधौ । ७।४।१०९॥ स्वरस्य परे भाविधौ । ७।४।११० ॥ न सपिडीयाकिद्विदीर्घाम द्विधावस्लुकि ।७। ४ । १११ ॥ झुप्यय्यालेनत् । ७ । ४ । ११२ ॥ विशेषणमन्तः । ७।४।११३॥ सप्तम्या आदिः 1७।४।११४ ॥ मत्ययः प्रकृत्यादेः । ७ । ४ । ११५ ॥ गौणो ङयादिः । ७।४।११६ ॥ कृत्सगतिकारकस्यापि ।७। ४ । ११७ ॥ परः । ७ । ४ ॥१८॥ स्पर्धे । ७।४। ११९ ॥ आसन्नः।७।४।१२० ॥ संबन्धिनां संवन्धे ॥७।४।२१॥ समर्थः पदावधिः।७।४। १२२ ॥ ॥ इति सप्तमोध्यायः॥ क्षितिधव भवदीयः क्षीरधारावलक्ष रिपुविजययशोभिः श्वेत एवासिदण्डः। किमुत कवलितैस्तैः कज्जलैर्मालवीनां परिणतमहिमासौनीलिमानं विभार्सि ॥ १॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥.
लल्लल