________________
स्यदायत्वेषु कृतेषु स्थानिवद्भावाश्यञ्जनात्परस्य सेलोपः पामोति स न भवतीति । वर्णे परतो विधिः । क इष्टः । स उप्तः । अत्र कृति कृते 'घोषवति । (१-३-२१) इति रोरुत्वम् 'एतदश्च-(१-३-४६ ) इत्यादिना सेलोपश्च न भवति । वर्णस्य स्थाने विधिः । श्रीदेवतास्य श्रायं हविः । अत्रेकारस्य वृदौ कृतायां स्थानिवद्भाबादवर्णेवर्णस्य(७-४-६८)इति लोपः प्राप्तो न भवति।वर्णेन विधिः उरकेगाउर पेणाउरु १८ केणीउर : पेणाअत्र सकारादेशानां विसर्जनीयजिहामूलीयोपध्मानीयानां स्थानिवद्भावप्रतिषेधादलचटतवर्गशसान्तरे इति णत्वप्रतिषेधो न भवति । व्यूढोरस्केन महोरस्केनेत्यत्र तु सकारे कृते स्वाश्रयः प्रतिषेधः | प्रवर्तते । अप्रधानवर्णाश्रयो विधिः । प्रदीव्य । प्रसीव्य । अत्र स्तादीत्यन्यपदार्थस्याशितः प्राधान्यात् स्तोरप्राधान्यमिति स्थानिवद्गाव-प्रतिषेधो भवति । स्थानिवर्णाश्रयकार्यप्रतिषेधाचादेशवर्णाश्रयाणि स्थान्यनुबन्धाश्रयाणि च कार्याणि भवन्त्येव । आदेशवर्णाश्रयाणि । सर्वेपाम् । अत्र सामादेशे कृते सकाराश्रयमेवं
भवति । स्थान्यनुबन्धाश्रयाणि । मभिद्य । निरुध्य । प्रणीय । प्रलूय । अत्र क्त्वो यवादे कृते स्थानिवद्भावेन विडतीति गुणप्रतिषेधो भवति । “अनुबन्धा S असन्त एवं गुणाभावादिकं कार्य कुर्वन्ति । अथ कथमग्रहीदित्यत्रटो दीर्घत्वे स्थानिवद्भावादिट ईतीति सिचो लोपो भवति, वर्णविधिषेपः । उच्यते । नायं वर्णवि
धिः। विशिष्टं घेष समुदायमवर्णमाश्रयते इटं नाम । अथ शोभना दृपदोऽस्य सुदृषदिसत्र जस्लुपः स्थानिवद्गावेनासन्तत्वात् 'अभादेरत्वसः सौ (१-४-९०) इति दीर्घः कस्मान भवति । 'लुप्यनुल्लेनत ' (७-४-११२) इति प्रतिषेधात् । भ्वादिप्रतिषेधेन श्रूयमाणासन्तपरिग्रहाच न भवति । सुदपदानित्यत्र तु इतिकरणसाम
यादसन्तलक्षणो विन भवति ॥ १०९॥ *स्वरस्य परे प्राग्विधौ ॥ ७॥ ४ । १२० ॥ स्वरस्यादेशः परे परनिमित्तको व्यवाहितेऽव्यवहिते वा पूर्वस्य विधौ कर्तव्ये स्थानीय भवति । कथयति । अवधीत् । अत्राल्लुकः स्थानिवद्भावादपान्त्यलक्षणा वृद्धिर्न भवति । स्पृश्यति । मृगयते । अत्र लघुपान्त्यलक्षणो गुणोन भवति । पादाभ्यां तरति पादिकः । अत्र पद्भावो न भवति । शातनी । पातनी । अत्रानोऽस्य लुग् न भवति।धरणस्थापत्यं धारणिः । खणस्यापत्यं रावणिः । अत्र 'नोऽपदस्य'-(७-४-६१) इत्यन्त्यस्वरादिलोपो न भवति । संस्थते । ध्वस्यते । अत्र णिलुकः स्थानिवद्भावादुपान्त्यनकारलोपो न भवति । याज्यते । वाप्यते । अत्र खन्न भवति । निरादनं पूर्व निराय । समाघ । अत्र जग्धादेशो न भवति । घात्यात् । अत्र वधादेशो न भवति । निगार्यते। निगाल्यते । अत्र इति सज्ञी स्थानीति च सज्ञा ततो यत्रादेश स्थानी च स्यात्तत्र स्थानीत्यादेशस्य सज्ञा विज्ञायतेतीवग्रहणम् ॥-स्वाधय प्रतिषेध इति । ' प्रत्यये ' इत्यनेन यः कृतः सकारस्तदाश्रयो णत्व. निषेधो न तु मूलभूतसकाराश्रयः तस्य वर्णत्वात् वर्गाश्रये च स्थानत्वनिषेधात् ॥-प्रतिषेधो भवतीति । स्थानिवद्भावप्रतिषेधाथ प्रदीप्येत्यादी ' अदितो वा ' इतीद प्राप्त सकारतकाररूपा प्रधानवर्णाश्रयत्वात् स्थानित्वाभावे न भवति ॥-गुणप्रतिषेध इति । अत्रापि न स्थानिवर्गाश्रय किमपि कार्य विधीयते किंतु स्थानिनो योऽनुबन्ध ककारादिलक्षणस्तदाश्रय एवं गुणप्रतिषेधस्तत्र च स्थानित्वमेव । अथानुबन्धानामप्रयोगित्वात् कथ तेष्वसत्सु तदाश्रय कार्यनुच्या इत्यत आह-अनुबन्धा इत्यादि ॥-वर्णविधिहाष इति । वर्गापरतो विधिरिति समासात् ॥धृयमाणासन्तति । स्वादयो हि तावरिपडा. चर्मव इत्यादय. 5यमाणासन्त एवं प्रतिषियन्वे ततम गृह्यन्तेभपे धूयमाणासन्त एवं ॥-स्वर---वृदिने भवतीति । 'म्मिति'
VVVVVV