________________
स०अ०च.
भीम 'बाटन आः स्यादी'(१-४-५२)। अशाभिः। अशाम ॥१०॥ अनेकवर्णः सर्वस्य ॥७४/१०७|| अनेकवर्ण आदेशः षष्ठया निर्दिष्टस्य सर्वस्यैव स्थाने भवति। ॥५८॥ 'प्रिचतुरस्तिसूचतम स्यादौ ' (२-१-१) तिमृभिः । चतरभिः । सर्वस्येति निर्दिश्यमानापेक्षम् । तेन व्याघ्पादित्यत्र पापादस्याहस्त्यादा ।
53 (.-३-१४८) इति निर्दिष्टस्य पादशब्दस्य भवति न तु समुदायस्य । 'ऋतां विङतीर् (४-४-११७)।किरति।पूर्वस्यापवादाऽयम् । एवमुत्तरोऽपि।।१०७॥प्रत्ययस्य
॥७।४।१०८ ॥ प्रत्ययस्थाने विधीयमान आदेशः सर्वस्य भवति । सर्वे । अष्टौ।कति ॥ १०८॥ स्थानीवावर्णविधौ ॥७।४।१०९॥ स्थान प्रसङ्गः । सोऽस्यातीति स्थानी आदेशी । आदेशस्थानिनोः पृथक्त्वात्स्थानिकार्यमादेशे न पामोतीत्यतिदिश्यते । आदेशः स्थानिवद्भवति स्थान्याश्रयाणि कार्याणि प्रतिपयते 'अवर्णविधौन चेतानि स्थानिवर्णाश्रयाणि भवन्ति । तत्र धातुप्रकृति विभक्तिकदव्ययपदादेशा उदाहरणम् । धात्वादेशो धातुवद्भवति । 'अस्तिववो वचावशिति । (४-४-१) भूवचोस्तृजादयो भवन्ति । भविता । भवितुम् । भवितव्यम् । वक्ता । वक्तुम् । वक्तव्यम् । प्रकृत्यादेशः प्रकृतिवत् । कस्मै । के । केषाम् । किमः कादेशे कृते सर्वादित्वात्स्मायादयो भवन्ति । विभक्त्यादेशो विभक्तिवत् । वृक्षाय । प्लक्षाय । राजा । अत्र स्यादित्वादापत्वं पदत्वं च भवति । परेपम् । पचेयुः । अत्र साधन्तत्वात्पदत्वम् । कृदादेशः कृदद । प्रकृत्यामहत्याअत्र क्त्वो यवादेशे 'इस्खस्य तः पित्कृति (४-४-१९४)इति तोऽन्तो भवति।अव्ययादेशोऽव्ययवद । प्रस्तुत्य । उपस्तुत्य । अत्र 'अव्ययस्य' (३-२-७) इति सेलप् भवति । पदादेशः पदवत् । धर्मो वो रक्षतु । धर्मो नो रक्षतु । पदत्वात्सो रुत्वम् । इवग्रहण स्वाश्रयार्थम् । अन्यथा स्थानीयादेशस्य संज्ञा विज्ञायेत । तेन आहत आवधिष्ठेत्यादौ 'आङो यमइनः स्वेङ्गे च (३-३-८६) इत्यनेनोभयत्राप्यात्मनेपदं भवति।अन्यथा वधेरेव स्यात् अवर्णविधाविति किमावर्णाश्रयो विधिर्वविधिरिति समासस्याश्रयणाद्वर्णा-परस्य विधिर्वणे परतो विधिर्वर्णस्य स्थाने विधिर्वऐन विधिरमधानवर्णाश्रयो वा विधिर्वविपिरिति सर्वत्रावर्णविधाविति प्रतिषेधो भवति । तत्र वर्णात्परस्य विविः । यौः पन्था। मः। अब औत्वात्व
पूर्वस्मिन् मिसि परे उत्तरस्याप्टनशब्दस्य 'वाटन ' इत्यारव स्पादिति सूत्र सफलम् ॥-ने-- ॥ एकशमोऽधारापितमादित्तिनंशा न एकोऽनेक इति विगृह्य नन्समासः क्रियते । तस्मिन् कृते विषयगताया- सरयाया अमहणे स्वसण्याया अपरित्यागादेकवचनोपपति । अन्ये तु विषयगां सख्यामाश्रित्य द्विवचनयावचनयोरुत्पत्तिमिच्छन्ति अनेी अनेके इति । तेन कदाचिदनेको वर्णोऽ खेति यहुदीहि कदाचिदनेके वर्णा अस्येति ॥-स्थानो-॥ अवर्णविधावित्यस्यार्थमाह-न चेत् तानीत्यादि । वर्णाश्रयाणि कार्याणि विविधानि विद्यन्ते आदेशवर्णाश्रयाणि अनुयन्धवर्णाभयाणि स्थानिवर्णाश्रयाणि च । तय स्थान्याश्रयाणा कार्याणामतिदासप्रस्तावेन स्थानिवर्णाश्रयाणामेवावविधाविति प्रतिषेधो न्याय्यो न त्यादेशाश्रयणामनुबन्धाश्रयाणा चेति मनसिकृत्य स्थानिय मांश्रयाणीत्युक्तम् । तेन सर्वेपी प्रभिद्यत्यादो सामादेशे करचो ययादेशे च कृते स्थानिवनावात्समाराश्रयमेवम् अस्टिति इति गुणप्रतिषेधश भवत्येवाकार्यशब्द पुन २ प्रयुजान कार्यातिदेशतामभ्या पाटे । एवं च यत् कार्य वर्णमुच्चार्य विधीयते तवधियमस्तु । यत्तु धात्वादिसमुदायोचारेण न तणांश्चय वर्णस्य तय शब्देनाससर्गात् । ननु अग्निर्माणयकातिवदिवग्रहणमन्तरेणापीवार्थानुमान भविष्यति किमिवमणेनेत्याशझ्याह-वग्रहण स्वाधयामिति । स्वस्थ स्थानिस्वरूपस्य इनइत्यादेराधा भाधयण तदर्थम् । अन्यथा इरप्रणाभावे सज्ञासशिसयन्धो विज्ञायेत । आदेश
५८॥