________________
चारे च संधेयसंध्यक्षरस्यादिदुत्परः॥७ । ४ । १०२ ॥ रांधेयः संधियोग्यः यः कचित्स्वरे परे विकारमापद्यते । प्रश्नेऽर्चायां विचारे प्रत्यभिवादे च वर्तमानस्य वाक्यस्य संवन्धिनः स्वरेष्वन्त्यस्वरस्य संधेयसंध्यक्षरस्य प्लुतो भवन् आकार इदुत्परः प्लुतो भवति । स च प्रसासत्या एकारकारयोरिकारपर
ओकारौकारयोरुकारपरो भवति । प्रश्ने, अगमः ३ पूर्वान् ३ ग्रामा ३ नगिभूता ३इ। पटा ३ उ । अदा ३ स्तस्मा ३ इ। अपचा ३३। पटा ३ उ । अहौपी ३ रना ३ उ । 'प्रश्ने च प्रतिपदम् ' (७-४-२८) इति प्लुतः । अर्चा पूजा तस्यां 'दूरादामन्त्र्यस्य' (७-४-१९) इति प्लुतः । शोभनः खल्वसि अग्निभूता ३३। पटा ३ उ । विचारे, वस्तव्यं किं निर्ग्रन्थस्य सागारिका ३ इ उतानागारिके । प्रत्यभिवादे, आयुष्मानोधे अग्निभूता ३ इ। पटा ३ उ। आयुष्मन्तौ भूयास्तां । देवदत्तजिनदत्ता ३ उ । प्रश्नाचा विचारे चेति किम् । आगच्छ भो अग्निभूते ३ संधेयग्रहणं किम् । कचि ३ त् कुशल ३ म् भवत्योः ३ कन्ये ३ । आगमः ३ पूर्वो
३ न ग्रामा ३ नहो ३ भद्रकाऽसि गौः ३ । आयुष्मानेधि भो ३। संव्यक्षरस्येति किम् । भद्रिकासि कुमारि ३ । वाक्यस्य स्वरेष्वन्त्यस्वर इति विज्ञानादिह न भवति । अगमः ३ पूर्वी ३ ग्रामौ ३ देवदत्त ३ ॥ १०२ ॥ तयोचौं स्वरे संहितायाम् ॥७।४ । १०३ ॥ तयोः प्लुताकारात्परयोरिदुतोः स्थाने स्वरे परे | संहितायां विषये यथासंख्यं यकारवकारावादेशौ भवतः । अविरामः संहिता । अगम ३ अग्निभूता ३ यत्रागच्छ । अगम ३ अग्निभूता ३ यिहागच्छ । अगमः ३ पटा ३ वत्रागच्छ । अगमः ३ पटा ३ वुदकमानय । स्खे दीर्घत्वस्याखे स्वरे इस्वत्वस्य वाधनार्थ वचनम् । स्वर इति किम् । अग्ना ३ इ। पटा ३ उ। संहितायामिति किम् । अग्ना ३ इ इन्द्रम् । पटा ३ उ उदकम् । अग्ना ३ इ अत्र । पटा उ अत्र । कोचदैदोतोश्चतुर्मात्रं प्लतमिच्छन्ति । ऐ४ तिकायन । औ ४ पगव ॥१०३ ॥ पञ्चम्या निर्दिष्टे परस्य ॥७ । ४ । १०४ ॥ पञ्चम्या निर्दिष्टे यत्कार्यमुच्यते तत्परस्य स्थाने भवति । अतो 'भिस ऐस् । (१-४-२) वृक्षः। पौः । इह न भवति । मालाभिरत्र । निर्दिष्टग्रहणस्यानन्तर्यार्थवादिह न भवति । दृषद्भिः । व्यवहितेऽपि हि परशब्दो दृश्यते । यथा महोदयात्परं साकेतमिति । अत इत्यादौ दिग्योगलक्षणा पञ्चमी। तत्र पूर्वस्य च परस्य च कार्य स्यादिति नियमार्थ वचनम् ॥ १०४॥ सप्तम्या पूर्वस्य ॥७।४।१०५॥ सप्तम्या निर्दिष्टे यत्कार्यमुच्यते तत्पूर्वस्पानन्तरस्य स्थाने भवति । ' इवर्णादेरस्वे स्वरे यवरलम् (१-२-२१|दव्यत्रामवत्रानिर्दिष्टाधिकारादिह न भवति।समिदवात्रिष्टुबत्र। व्यवहितेऽपि पूर्वशब्दो दृश्यते । मथुरायाः पूर्व पाटलिपुत्रमिति । स्वर इत्यादौ औपश्लेषिकमधिकरणं पूर्व परं च संभवति तत्र परमेव ग्राह्यमिति नियमार्थ वचनम् ॥ १०६ ॥ षष्ठयान्त्यस्य ॥ ७॥ ४ । १०६ ॥ पठ्या निर्दिष्टे यत्कार्यमुच्यते तदन्त्यस्य षष्ठीनिर्दिष्टस्यैव योऽन्त्यो वर्णस्तस्य स्थाने भवति न तु समस्तस्य । संधियोग्य इति । यस्य 'ईदूर्दत्-' इत्येवमादिभिनिषेधो नास्ति॥-सप्त-1-नन्यत्र दध्यत्रेत्यादौ सूत्रमन्तरेणापि यत्वादि सिध्यति। यत 'इवर्णादे.-'इत्यत्र स्वरे इत्यौपश्लेषिकमधिकरण तच्च पूर्व पर च सभवति । तत. स्वरः परो विद्यतेान च मध्विदमित्यादो पूर्वस्मिन् स्वरे निमित्ते उत्तरस्य इकारस्य यस्य स्यादित्याशङ्कनीय यतः प्रकृते. पूर्व पूर्वमिति म्यायात् पूर्वस्य उकारस्य वत्व भविष्यति।उच्यते।अष्टाभिरष्टमिय हरयन