________________
*********
(ता) लाङ्कशान्तमुखाः । एषु सर्वेष्वत इञः । उपकलमकाः भ्रष्ट्रककपिष्ठलाः कृष्णाजिनकृष्णसुन्दरा इत्येषामुपकादिवद्वद्वार्थः पाठः द्वन्द्वे त्वयमेव नित्यो विधिः । तिककितब उब्जककुभ उरशलङ्कट अग्निवेशदशेरक शण्डिलकशकृत्स्त उपकलमक भ्रष्ट्रककपिष्ठल कृष्णाजिनकृष्णसुन्दर वरभण्डीरथ पहकनरक बकनख स्वगुदपरिणद्ध (ता)लशान्तमुख । इति तिककितवादिः ॥ १३१ ॥ यादेस्तथा || ६ | १ | १३२ ॥ *यादिप्रत्ययान्तानां द्वन्द्वेऽबहुष्वर्थेषु वर्तमाने यः स व्यादिमत्ययस्तस्य लुप् भवति तथा यथापूर्वम् । वार्केय लौहध्वज्य कण्डीश्य को ध्वजकुण्डीदृशाः । अत्र 'ढकाण्यण् ' ( ७-३-६४ ) इति टेण्यणः ' पूगादमुख्यकाञ्ज्यो द्रिः ' ( ७-३-६० ) इति व्यस्य ' वाहीकेष्वब्राह्मणराजन्येभ्यः ' ( ७-३ - ६३ ) इति यश्च लुप् । आङ्ग वाङ्गय सौाथ अङ्गवङ्गमाः । अत्र द्विखरलक्षणस्याणः । एवं गर्गवत्सवाजाः । अत्र यत्रः । विदगर्गयस्काः । अवात्रो यजोऽणव । तथेति किम् । यास्कलायाच्छात्राः । अत्र ' तस्येदम् ' ( ६-३ - १५९ ) इत्यणो लुप् न भवति 'यस्कादेगोत्रे ' ( ६-१ - १२५ ) इत्यन गोत्रे उत्पन्नस्येति प्रत्ययस्य विशेषणात् । गार्गीवत्सवाजाः । अत्र वत्सवाजयोरेव यत्रो लपून गार्गी इत्यत्र तत्रास्त्रियामिति प्रतिषेधात् । शैवगैः पवनाः । अत्र ' अश्यापर्णान्तगोपवनादेः' इति प्रतिषेधात् अञो लुप् न भवति । वालाकिहास्तिदासयः । अत्र प्राग्भरति वचनात् अप्राग्भरते न भवति । *व्यादिग्रहणमगोत्रेऽपि यथा स्यादित्येवमर्थम् । अवदर्थं वचनम् ॥ १३२ ॥ *वान्येन || ६ । १ । १३३ ॥ यादेरन्येन सह द्यादीनां द्वन्द्वे बहुष्वर्थेषु वर्तमाने यस व्यादिप्रत्ययस्तस्य तथा वा लग् भवति यथा पूर्वम् । अङ्गवङ्गदाक्षयः । आङ्गवाङ्गदाक्षयः । गर्गवत्सौपगवाः । गार्ग्यवात्स्यौपगवाः । भृगुवत्साग्रायणाः । भार्गववात्स्याग्रायणाः । गर्गकश्यपगालवाः । गार्ग्यकाश्यपगालवाः । पूर्वेण नित्ये प्राप्ते विकल्पार्थं वचनम् ॥ १३३ ॥ येकेषु षष्ट्यास्तत्पुरुषे | देवी || ६ | १ | १३४ ॥ षष्ठीतत्पुरुषे यत्पदं तस्याः पष्ठया विषये द्वयोरेकस्मिन्वर्तते तस्य यः स यत्रादिः प्रत्ययस्तस्य तथा वा लुक् भवति यथा पूर्वम् । गार्ग्यस्य गार्ग्ययोर्वा कुलं गर्गकुलम् । गार्ग्यकुलम् । एवं विदकुलम् । वैदकुलम् । अगस्तिकुलम् । आगस्त्यकुलम् । भृगुकुलम् । भार्गवकुलम् । व्येकेष्विति किम् । गर्गाणां कुलम् गर्गकुलम् । पष्ठचा इति किम् । गार्ग्यहितम् । परमगार्ग्यः । पया इति तत्पुरुषस्य विशेषणेन प्रतिपदोक्तस्यैव पष्ठीतत्पुरुषस्य परिग्रहादि न भवति । गार्गस्य गार्ग्ययोर्वान्तर्गतः अन्तर्गोग्यः । * प्रात्यव ' - ( ३-१-४७ ) इत्यादिना समासः । केष्वित्यस्य पष्ठया इति विशेषणं किम् । देवदत्तस्य गार्ग्यः देवदत्तमाः । देवदत्तगाग्यौं । तत्पुरुष इति किम् । गार्ग्यस्य समीपमुपगार्ग्यम् । यत्रादेरिति किम् । आङ्गकुलम् । यास्ककुलम् ॥ १३४ ॥
- यादेस्तथा ॥ चादिप्रत्ययान्तानामिति । 'बहुपविशमित्यारभ्य ये केचन दोपनीयाः प्रत्यवास्ते प्रादयो ज्ञेयाः । 'देश्यण' इत्यनेन तु एकल द्वित्ववत्वसामान्ये तानेनापि तथैवेति न तत्रास्य कचिदुपयोगोऽतो 'पटुनियाम्' इत्यारभ्योदाहियते ॥ प्रयापूर्वमिति । पूर्वप्रत्ययान्तबहुत्वे यस्य छन् भवति द्वन्द्वे बहुत्वेऽपि तस्यैव भवति यस्य न भवति तस्य न भवत्यैव यस्यादेशेन सह तस्यादेशेन सदैव यस्य विकल्पस्तस्य विकल्प एवेत्वर्थं ॥ यादिग्रहणमगोत्रेपीति । नतु तथेति भगनावेश पूर्व बहु का तेषामेव भविष्यति किं व्यादिग्रहणेनेत्याह ॥ अयमर्थं । यदि क्यादिग्रहणं न क्रियेत तदा यस्कादेगांत्रे' इत्यतो गोत्र इत्यनुवर्तमाने गोत्र एवं उप्स्यात् यथा अङ्गवङ्गम्दा इति नागोत्रे यथा देवकुण्डीशा इति ॥ - वान्ये ॥ विकल्पार्थमिति । पूर्वेण 'यादे' इति सामान्यभणनादत्रापि सिद्धे यत्रान्येन सह द्वंद्व तत्रानेन विकल्प एवेत्यर्थ ॥ ोके -- ॥ - प्रात्यवेत्यादिना समास इति । बाहुलकाद पान्तेन समास । यतस्तत्र पञ्चम्यन्ता
**XXXX