________________
स०अ०ल
श्रीमश012 प्राच्येव राजस न भवति । मारसंवन्धयः । भागवित्तयः । बहुस्वरादिति किम् । चैडून्यः । पौष्पयः । काशयः । वाशयः । इस इति किम् । शान्तनवाः ॥१६॥ ॥ १२९ ॥ वोपकादेः ॥ ६ । १ । १३० ॥ उपक इत्येवमादिभ्यो यः प्रत्ययस्तदन्तस्य बहुत्वविशिष्टे गोत्र वर्तमानस्य यः स प्रत्ययस्तस्यास्त्रियां लुप् न
भवति वा । उपकाः । औपकायनाः । लमकाः । लामकायनाः । अस्त्रियामित्येव । औपकायिन्यः सियः । उपक लमक । आभ्यां नडाद्यायनणो लुप् । भ्रष्टक कपिष्ठल क्रष्णाजिन कृष्णन्दर पिङ्गालक कृष्णपिङ्गल कलशीकण्ठ दामकण्ठ जनुक कनक मदाय अपजग्ध *अडारक *वटारक पतिलोम *अनुलोम *मतान अनुपद अ
भिहित अनभिहित खारीजा कशकरल शलायल *कमन्दक कमन्तक *कवन्तक पिङ्घलक *अडड्डक *अबव्यक पतञ्जल पदखल वर्णक पर्णक कठेरित । एभ्योऽत ॐ इजः। कुपीतक । अत्र काश्यपेऽर्थे 'विकर्णरुपीतकाकाश्यपे' (६-१-७५) इत्येषगः । अन्यत्रेजः । लेखाभूः । अत्र शुभ्राद्येयणः । पिष्ट सुपिष्टमसुरकर्ण
कर्णक पफ जटिलक अधिरक । एभ्यः शिवायगः । *कठेलिति पतञ्जाल *खरीखन । एभ्य औतसर्गिकाणः । *इत्युपकादिः ॥ १३०॥ तिककितवादी द्वन्दे ॥३।१।१३१ ॥ तिककितवादिषु द्वन्द्वत्तिषु बहुपु गोत्रापत्येषु वर्तमानेषु तैकायनिकैतवायनीत्यादीनां यः स प्रत्ययस्तस्यास्त्रियां लुप् भवति । तैकायनयश्च कैतबायनयश्च तिककितवाः ।तिकायायनिलोलुप् । औब्जयच काकुभाव उब्जककुभाः। उन्जादिनः ककुभाच्छिवायणः। औरशायनयश्च लाडूटयश्च उरशलङ्कटाः । उरशात्तिकाद्यागनिज लडूयात् इत्रः। अग्निवेशाश्व दाशेरकयश्च अग्निवेशदशेरकाः। शण्डिलाच काशकृत्स्नपञ्च गण्डिलकशकृत्स्नाः। अग्निवेशशण्डिलाभ्यां गर्गादियञः दशेरककशकृत्स्नाभ्यां त्वत इनः । 'वान्येन'-(६-१-१३३ ) इति यत्रो सुब्धिकल्पे प्राप्ते नित्यार्थः पाठः। औपकायनाश्च लामकायनाश्च उपकलमकाः । अत्र नडाद्यायनणः । भ्राष्टकयश्च कापिष्ठलयश्च भ्रष्ट्रककपिष्ठलाः । कार्णाजिनयश्च कार्णसुन्दरयश्च कृष्णाजिनकृष्णसुन्दराः। वाखरयश्च भाण्डीरथयश्च वङ्खरभण्डीरथाः । पाहकयश्च नारकयश्च पहकनरकाः। बाकनखयश्च खागुदपारिणद्धयश्च वकनखस्वगुदपरिणद्धाः। अन्येषां वाकनखयश्च खागुदयश्च पारिणद्धयथेति त्रिपदोद्वन्दः। (ता)लाइन्यश्च शान्तमुखयश्च प्राच्या भरता द्वेषा वैश्या राजानः । ततो वैश्वेत वाच्येा छन् भवति न राजसु । उदीच्यभरता राजान एवोच्चन्ते ते प्राग्ग्रहणास लुम् ॥-चोपकादे ॥ अथ गण । उपकायति । करिव * स्थलमा । कृष्णमति 'विपित' इति कृष्णमजिनमस्प वा । अपट जन्ध यस्य अपत्ति स्मात वापजग्ध । अदत्यच् । अई एधिकलागूल मियर्ति अडारकः । वटारस्य तुल्यो वटारकः ।
प्रातेगत लोमानगत लोन 'प्रत्यन्वयात्सामोन्न' प्रतिलोम अनुलोम । 'तन्ध्यधि'-मतानः । अभेदधाति अनभिधीयते स्म 'शीरी :-इति । स्वारीवजया यस्प । कमन्दति कमन्दका । | फान्तति कान्तकः । कौति का कामन्तति कान्तकः । 'पिजिमजि-इति पिजूर । ति यतते अड् अहमदति अड्डकः । अअमवप्ति 'कीचक'-इति अवव्वकः । पतो
जअ पतबलः । पई जठति 'मूठविभुजा-इति पदबलः । वर्णयति वर्गकः । कठेन ईरित कडेरितः । 'कुपे किन ' कुषीतकः । शोभन पिष्टं यस्य सुपिष्टः । मसुरवत्कणों यस्य मसुरकर्णः । णके कर्णक । जटिल पपिर च कायति बधिरस्य तुल्यो वा जटिलकः बधिरकः । कठमेनमिल्यात् कठेलितिः । पतोऽसले पतञ्जलिः । खरी खनति खरीखनः । इत्पुपफादि । पर्णकशब्दस्य पिवचनस्य शिवादौ पाठाक्रियावचनादत इमेव । अत पांति फरोतीति वाक्यम् अा गगेऽर्थभेदान्यासकारैदिरुपात्त ।-तिककितरादौ-समासकालेऽपि बहुत्वात्तित्वात् 'यषण'-इति पणो लपि भग्निवेशात्र शण्डियाति समासः ॥-लुम्विकल्पे प्राप्ते इति । योरग्निवेशयापिटलशब्दयौर्यगन्तपोरित्यर्थ । अयणन्ताना तु अश्यन्तत्वात ॥