________________
स्ती च ॥७।१।१२७॥ कौण्डिन्य आगस्त्य इत्येतयोर्वहुत्वविशिष्टे गोत्रेऽयं वर्तमानयोर्योऽणश्वास्त्रियां लुब् भवति तयोश्च कुण्डिनीअगस्त्यशब्दयोः कुण्डिन अगस्ति इत्येतावादेशौ भवतः । आगस्त्यशब्दस्य ऋष्यणन्तत्वात् यजञौ न संभवतः । कुण्डिन्या अपत्यं गर्गादित्वायम् । अत एव निर्देशात्पुंकद्भावाभावः। कौण्डिन्यः। कौण्डिन्यौ । कुण्डिनाः। आगस्त्यः । आगस्त्यौ । अगस्तयः । प्रत्ययलुपं कृत्वादेशकरणमगस्तीनामिमे आगस्तीया इत्येवमर्थम् । प्रत्ययान्तादेशे हि कृते अगस्तिशब्दस्यादेराकारस्याभावात् 'वृद्धिर्यस्य स्वरेष्वादिः' (६-१-८) इति दुसंज्ञा न स्यात् । तदभावे च तन्निमित्तो 'दोरीयः' (६-३-३१) इतीयः प्रत्ययोऽपि न स्यात् । यदा तु प्रत्ययस्य लुब् विधीयते तदा स्वरादावीयप्रत्यये भाविनि 'न प्रागजितीये स्वरे' (६-१-१३५) इति प्रतिषेधात् प्रत्ययस्य लुब् न भवति । तथा च सति दुसंज्ञत्वात् ईयः सिद्धो भवति । *कुण्डिन्यामविशेषः । प्रत्ययान्तादेशे हि कुण्डिनशब्दाददुसंज्ञकात् 'तस्येदम्' ( ६-३-१५९ ) इत्यणा भवितव्यम् । प्रत्य
यस्य तु लुपि 'न प्रागजितीये स्वरे' (६-१-१३५) इति लुपमतिषेधे सत्यामपि दुसंज्ञायामीयप्रत्ययापवादः शकलादित्वादजेव स्यात् अतो न विशेषः । अस्त्रियामित्येव । * कौण्डिन्यः, आगस्त्यः स्त्रियः ॥ १२७ ॥ *भृग्वगिरस्कुत्सवसिष्ठगोतमात्रेः॥६।१।१२८ ॥ भृगु अङ्गिरस् कुत्स वसिष्ठ गोतम अत्रि इत्येतेभ्यो यः
प्रत्ययस्तदन्तस्य बहुत्वविशिष्टे गोत्रेऽर्थे वर्तमानस्य यः स प्रत्ययस्तस्यास्त्रियां लुब् भवति । भार्गवः । भार्गवौ । भृगवः । एवमगिरसः । कुत्साः । वसिष्ठाः । गोतमाः । एभ्योऽणो लुप् । अत्रयः । एयणो लुप् । आखियामित्येव । भार्गव्यः आङ्गिरस्यः आत्रेय्यः खियः। बहुष्वित्यव । भार्गवः । आत्रेयः । गोत्रे इत्येव । भार्गवारछात्राः। भृग्वादीन् यस्कादिष्वपठित्वेदं वचनं 'येकेषु षष्ठयास्तत्पुरुष यजादेवा' (६-१-१३४ ) इत्येवमर्थम् । अन्यथा *भृगुकुलं भार्गवकुलमिति *न सिध्येत् ॥ १२८॥ *प्राग्भरते बहुस्वरादिनः ॥६।१।१२९ ॥ बहुस्वरान्नाम्नो य इञ् प्रत्ययस्तदन्तस्य बहुत्वविशिष्टेऽर्थे माग्गाने भरतगोत्रे च वर्तमानस्य यः स प्रत्ययस्तस्यास्त्रियां
लुप् भवति । १रकलम्भिः । १रकलम्भी । क्षीरकलम्भाः। पान्नागारिः। पानागारी । पन्नागाराः । मान्थरेपणिः । मान्थरेषणी । मन्थरेषणाः । सर्वेष्वत इजः । भरत, *. यौधिष्ठिरिः । यौधिष्ठिरी । युधिष्ठिराः । आर्जुनिः । आर्जुनी । अर्जुनाः । औद्दालाकिः । औद्दालकी । उद्दालकाः । एभ्यो बाहादीनः । प्राग्भरत इति किम् । बालाकयः
हास्तिदासयः । कथं तौल्वलयः तैल्वलयः तैल्वकयः इत्यादिषु लुब् न भवति । उच्यते । यस्कादिषु पुष्करसच्छब्दपाठात् । अस्य हि बहुस्वरत्वादनेनैवेन्लोपे सिद्धे तदयों यस्कादिपाठो ज्ञापयति तौल्वल्यादीनामिनो लुप् न भवतीति । भरताः प्राच्या एव तेषां पृथगुपादानं *माग्ग्रहणेनाग्रहणार्थम् । तेन यौधिष्टिरिः पिता योषिठिरायणः पुत्र इत्यत्र 'प्राच्येजोऽतौल्वल्यादेः' (६-१-१४३) इति लुप् न भवति । अपरे वाहुः । प्रागग्रहणं भरतविशेषणम् । क्षीरकलम्भादयो वैश्याः माग्भरताः । युधिष्ठिरादयो राजान उदग्भरताः । तत्र प्रागग्रहणादुदीच्यभरतेषु *राजसु लबू न भवति । यौधिष्ठिरयः । आर्जुनयः । भरतग्रहणात्तु स्त्ययोः--यो न संभवत इति । तेनास्याण एव दृचित्यर्थः ॥-कुण्डिन्यामविशेष इति । ईयप्रत्ययापेक्षमिदमुक्तम् अविशेष इति न प्रत्ययान्तरे । यत प्रत्यलोपेऽपि हि 'न प्राग्जितीय'
इति लोपनिषेधे यान्तात्वण्डिनानामयं संपादि- इति विवधायामण भवति तथाच कौण्डिनमिति भवति । सप्रत्ययादेशे हि भयभन्तात् 'गोत्राददण्ड-त्पकम् स्यात् तदा कौण्डिनकमिति भवत्पत्तो RC विशेष ॥ भग्वाहिर--भगुकलमिति । भूगोरपत्यमपत्ये वा ऋणण । भार्गवस्य भार्गवयोवा कुलम् ॥ सिद्मदिति । तदाऽयमादित्वात् तत्र हि यादवेत्युक्तम् । ततध 'यममोऽश्या- |
पर्ण'-त्यारभ्य येषा बटुत्वे व तेषामेफत्वाद्वित्वयोरपि उप् ॥-प्रागभरते-||-प्राग्ग्रहणेनाप्रहणामिति । अपमर्घ । अन्यत्र सूत्रे प्राग्ग्रहणेन भरताग्रहणमित्याह-राजसु लुझ भवतीति ।