________________
श्रीहेमश
लुप् । खरप । अस्मान्नडाद्यायनणः। *भडिल | *भाण्डिल | *भडित । *भण्डित । एभ्योऽवाद्यायनजः । *सदामत्त *कम्बलहार पोंढक कर्णाटक पिण्डीजल वक- प०अ००० ॥१५॥ * सक्थ रक्षोमुख जडारथ उत्काश *कदुमन्य *कदुकमन्थ विपपुट निकप (किषकः) कपकः उपरिमेखल *कडम अकृश *पटाक क्रोष्टुपाद कोष्टमाय शीर्षमाय स्थगल *पदक
वर्मक । एभ्योऽत इनः । पुष्करसद् । अस्माद्वाहादीनः । *विधि *कुद्रि अजवस्ति मिञयु एम्यो गृष्ट्याद्येयजः । इति यस्कादिः ॥१२५।। श्योऽश्यापर्णान्तगोपवनादेः॥६१।१२६।। यबन्तस्याअन्तस्य च बहुत्वविशिष्टे गोत्रेऽर्थे वर्तमानस्य यः स प्रत्ययस्तस्यास्त्रियां लुप् भवति गोपवनादिभ्यः श्यापर्णान्तेभ्यो विहितं वर्जयित्वा । गोपवनादिविदाधन्तर्गणः । गार्ग्यः । गाग्यौं । गर्गाः । वात्स्यः । वात्स्यौ । वत्साः । वैदः। वैदौ । विदाः । औः । औवौं । उर्वाः । गर्गमयम् । गर्गरूप्यम् । अश्यापर्णान्तगोपवनादेरिति किम् । गौपवनाः । शैग्रवाः । वैन्दवाः। ताजमाः । आश्ववतानाः । श्यामाकाः । श्यापर्णाः। केचित्तु मठरराजमाऽवतानाऽश्वश्याम्याकशब्दानपि गोपवनादिषु पठन्ति । माठरा इत्यादि । श्यापर्णान्तग्रहणं किम् । हारितः । हारितौ । हरिताः । गोपवनादिग्रहणं किम् । धेनवः । धैनवौ । धेनवः । बहुवित्येव । गार्ग्यः।
बैदः । वैदस्य वैदयोपित्यानि बिदा इत्यत्र त्विबि लुप्तेऽजन्तं बहुष्विति लुप् । विदानामपत्यं वैदः वैदी इत्यत्र त्विनि लुप्तेऽवन्तं न बहुष्विति लुपु न भवति । इजप्रत्य*यविषयेऽप्यनो लप न भवति 'न प्राग्जितीये स्वरे (६-१-१३५) इति प्रतिषेधात् । विदानामपत्यं बहवो माणवका विदा इत्यत्र चावन्तं बहुष्विति भवत्येव । |
कश्यपप्रतिकृतयः काश्यपा इत्यत्र यद्यपि प्रत्ययो गोत्र उत्पन्नस्तथापि तदन्तं नेदानी गोत्रबहुत्वे क तर्हि प्रतिकृतिष्विति लुप् न भवति । अस्त्रियामित्येव । गार्ग्यः, Pos वैद्यः स्त्रियः । पञ्चभिर्गार्गीभिः क्रीतः पञ्चगर्गः दशगर्गः पट इत्यत्र विकणो लुपः पित्वात्पुंवद्भावेन *स्त्रीत्वनिवृत्तेलु । गोत्र इत्येव । औत्साश्छात्राः । उत्सादेरन् । पौन
भवाः । पौत्राः । दौहित्राः। नानान्द्राः । 'पुन पुत्रदुहितननान्दुरनन्तरेऽज्' (६-१-३९)। पारशवाः । 'परस्त्रियाः परशुश्वासावण्ये' (६-१-४०) इत्यञ् । कथं मियो गार्यो गाग्यौं वा येषां ते प्रियगार्या इति । अत्र हि यअन्तस्य बहुविषयत्वात् लुप् पामोति । नैवम् । न यवन्तं बहुपु किं तर्हि समासः। स च 'प्रत्ययः प्रकृत्यादेः' (७-४-११५) * इति नियमात् यवन्तो न भवतीति लुप् न भवति । प्रिया गर्गा यस्य स प्रियगर्ग इत्यत्र तु यजन्तस्य बहुत्वाद्भवत्येव ॥ १२६ ॥ कौण्डिन्यागस्त्ययोः कुण्डिनाग| ह्यः । अयस स्थणा यत्र । तृणवत्कणों यस्य । भठिण अच् भउमन्दति नन्यादित्वादन । 'भण्दै छक् च वा' इति भडिलः । भण्डिलः । भङ् 'पुत'-इति भडितः । भण्डपते स्म भण्डितः । सदा मायति स्म सदामत्तः । कम्बद इरति कम्बलहारः । पर्णवत् आदको देयोऽस्य । कयंते कर्ण. कर्णवदादको भेशोऽस्य । रकवत्सक्थ्यस्य । रोवन्मुख यस्य । जहा रथो यस्य । उत्काशते अन् । के मुख ददाति 'पक'-इति कदुः । त मजाति । 'मिवमि'-इति कदुक त मध्नाति । विष पुटति । मूळे निरुपन्ति अति । 'गोचरसचर'-दति कप कापति। उपरि मेखला यस्य । कति 'सपाथि'-इति कडमः । कृश्यति 'नाम्पुपान्त्य' इति के कृशः । पटति 'शापिति' इति पटाकः । कोपना पद्यते 'पदरुज -इति क्रोष्ट्रवत्पादौ यस्य । | कोप्टुबन्मापा यस्य । शीर्ष मिमीते । पगेधगे स्थग सवारक लाति । पदपते पदक' । वर्म पए कापति । पुप्फरे सीदति । विशत् प्रौशने । 'तकि-इत्यधिकारे रि विधि कादीयते कुद्रिः। ॐ अजस्येव वस्तिरस्य ॥-पत्रोऽझ्याप-|-स्त्रीत्वनिवृत्ते विति । यदा पञ्चभिांगीभि कांता कम ठप पुवत् ततो पायनयापैथयाप् पञ्चगाम्या दशगाा इत्पेव भवतीति न्यास. । अत्र सूत्रे गौपवादो दुसजकाना पूर्वाचार्यानुरोधात् पाठ । यावता नास्ति विशेष । यतोऽमि की सत्यामपि न प्राग्जितीय-इति निषेधात् 'सायोप -इत्यादिनाणेव भाज्यम् ॥-कौण्डिन्याग- ॥१५॥
空器紫米米米米米米※※※※※※※※※※※※※※※※※※※※※※※
米米米米米米米米米米※※※※※※※※※※※※※※※※※※※※※※※必