________________
XXXXXXXXXXXXXXXXXKKKKKKKKKRACKEEKX
भवतीति ज्ञाप्यते । तेन भरतानां राजानो भरता उशीनराणामुशीनरा इति राज्ञि विहितस्याष *उत्तरसूत्रेण लुप् सिद्धा भवति । उत्साधअस्तु द्रिसंज्ञाया अभावाम स्यात । नापि 'यवनः-(६-१-१२६) इत्यादिना प्राप्तिः राज्ञामगोत्रत्वात् ॥ १२३ ॥ बहुष्वस्त्रियाम् ॥ ६।१।१२४ ॥ यन्तस्य शब्दस्य बहपु वर्तमानस्य यो द्रिः प्रत्ययस्तस्यास्त्रियां लुप् भवति । पञ्चालानां राजानः पश्चालस्यापत्यानि वा पश्चालाः । एवं पुरवः । अङ्गाः । लोहध्वज एव लौहध्वज्यः । लौहध्वज्यौ । लोहध्वजाः । बहुष्विति अन्तस्य विशेषणं न निमित्तम् । तत्र हि पञ्चालानां निवासः पञ्चालनिवासः, प्रिया बङ्गा यस्य स प्रियवङ्गः, अङ्गानतिक्रान्तोऽत्या, पञ्चालेभ्य आगतं पश्चालमयम् , पञ्चालरूप्यम् , लोहध्वजमय, लोहध्वजरूप्यमित्यादौ पञ्चाल अञ् आम निवास इत्यादिस्थिते 'अन्तरङ्गानपि विधीन् वहिरका लुप वाधते' इति बहुवचनस्य लुपि नेतृप् न स्यात् । रेरिति पूर्ववदेव भिन्नमकरणस्यापि परिग्रहः । बहुष्विति किम् । पाञ्चालः । लौहध्वज्यः । पियो बाङ्गो येषां ते प्रियवाझा इत्यत्र न यन्तं बहुपु किं तर्हि समास इति लुप् न भवति । मत्ययः प्रकृत्यादेरिति नियमाद्धि न समासो यन्तो भवति । पञ्चालस्यापत्यं पाञ्चालस्तस्य तयो
पित्यानि पश्चाला इत्यत्र तु इजि लुप्तेऽअन्तमेव बहुषु वर्तत इति अनोऽपि लुप् । २ः प्रत्ययस्य बहुपु वर्तमानस्य *इति तु विज्ञायमाने न स्यात् । अखियामिति किम् । पञ्चालस्यापत्यानि स्त्रियः पाञ्चाल्यः । लौहध्वज्याः स्त्रियः । पञ्चभिः पाञ्चालीभिः क्रीतः पञ्चपञ्चाल इत्यत्र तु इकणो लुपः पित्त्वात् पुंवद्भावेन स्त्रीत्वनिवृत्तेलुप् भवत्येव ॥ १२४॥ श्यस्कादेर्गोत्रे ॥६।१।१२५ ॥ यस्कादिभ्यो यः प्रत्ययो विहितस्तदन्तस्य बहुत्वविशिष्टे गोत्रेऽर्थे वर्तमानस्य यस्कादेर्यः स प्रत्ययस्तस्यास्त्रियां विषये लुप् भवति । यस्कस्यापत्यं यास्कः । यास्कौ । यस्काः । लाह्यः । लाह्यौ । लयाः । शिवायण् । यस्कादेरिति किम् । उपगोरपत्यमोपगवः । औपगवौ । औपगवाः । यास्कायनयः । लाह्यायनयः । गोत्र इति किम् । श्यास्काश्छात्राः । यस्कस्यापत्यानि यस्काः, तत्प्रतिकृतयो यास्का इत्यत्र गोत्रे उत्पन्नस्यापि प्रत्ययस्य नेदानीं तदन्तं प्रतिकृतिषु वर्तमानं गोत्र इति न भवति । अस्त्रियामित्येव । यास्क्यः स्त्रियः । यस्क *लह्य अद्य अयस्थूण तृणकर्ण भलन्दन । एभ्यः शिवायणो 'राष्ट्रक्षत्रिय '-इत्यम् । इदं द्वयमपि बाधित्वोत्सादित्वाद प्राप्नोति अणपवादे चेति वचनादिति स्थिते गणपाठात् 'राष्ट्रशत्रिय ' इत्यशेव भवति ॥ तेनोत्तरसूत्रेणेति । तेनेत्यादिना ज्ञापकसिद्धं फलं दर्शयति । उत्तरसूत्रणति 'बहुवषियाम् ' इत्यनेन । न च तस्याप्यनेन निषेध । अब खियामित्यधिकारात् ॥-नापि यत्रज इति । अयमध- । उत्सायभोपि 'यशणोऽश्यापर्ण-इत्यादिना छप् भविष्यतीति न वाच्यम् । तत्र गोत्राधिकारादपत्यस्यैव उप् भवति न राजाने विहितस्येति ॥ -बहुष्वस्त्रियाम्-॥-बहिरका लुप् बाधते इति । अत्र प्रकृतेः पूर्व पूर्वमित्पन्तरङ्गत्वं नदिकत्वं च । ननु वे अपि लपी तत्कथं याध्यवाधकभावः । उच्यते । विपीनिति सामान्यभणनात् अन्तरगा लुप् वाध्यते ॥ इति तु विज्ञायमाने न स्यादिति । यदाप्येवं विवक्ष्यते तदापि न भवति । पञ्चास्यापत्यानि पञ्चा|ला । भम् , तेपामपत्यं गुवा 'अत इम् । अत्र प्रथमस्याभो न लुप् ‘न प्राग्जियतीय '-इति निषेधात् । 'भिदार्प-दति इणि उप्लेऽपि न भवति बहुलाभावात् । ततः पाञ्चाल इत्येव भवति ॥
-यस्कादेोत्रे--यास्का इति । अत्र यदि गोत्रे उत्पनस्य प्रत्ययस्य विति व्याख्यायेत तदात्रापि प्राप्नोति गोत्रे प्रत्ययस्योत्पनत्वात् न त्वेवं व्याख्यायतेऽपि तु प्रत्ययान्तस्य गोत्रे बटुषु | वर्तमानस्यति । ततश्च नेह प्रत्ययान्तं गौत्रबहुपे कि नदि प्रकृतिपटुत्व इति । अथ यस्कादिगणो विनियते । यस्यति 'निष्क'-इति यस्का । उहि- सौत्रः । ठयति दुषति 'शिक्य'-इति लयः ।