________________
प०अ०लक
श्रीहमश०
कुरुशब्दात्परस्य द्रेयस्य स्त्रियां वा लुप् भवति । कुरोरपत्यं स्त्री कुरूः। कौरव्यायणी । 'कौरव्यमाण्डूकासुरे' (२-४-७०) इति डायन् ॥१२२ ॥ *द्ररमणोऽमाच्यभर्गादेः॥ ६।१।१२३ ॥ प्रान्यान् भर्गादींश्च वर्जयित्वान्यस्मात्परस्यानोऽणश्च द्रेः स्त्रियां लुप् भवति । अव् , शूरसेनस्यापत्यं स्त्री शूरसेनी । एवमपाच्या । अण् , मद्री । दरत । मत्सी । नेरिति किम् । औत्सी । औपगवी । द्रावनुवर्तमाने पुनर्द्रिग्रहणं भिन्नप्रकरणस्यापि ट्रेलुबर्थम् । *पः। रक्षाः । असुरी । पशु रक्षस् असुर इति राष्ट्रसरूपक्षात्रियवाचिनः । एषामपत्यं संघः स्त्रीत्वविशिष्टो विवक्षित इति *अणोः *'शकादिभ्यो द्रेर्छ । (६-२-१२० ) इति लुपि पुनः पादिलक्षणः खार्थिकोऽण् । तस्यापि *खियामनेन लुप् । अजण इति किम् । औदुम्बरी । साल्वांशत्वादिन् । अमाच्यभर्गादेरित किम् । पाञ्चाली । वैदेही । पैप्पली । मागधी । कालिङ्गी
वैदर्भी । आङ्गी । वाङ्गी । सौली । पौण्ड्री । शौरमसी । पाञ्चलादयः प्राच्या राष्ट्रसरूपाः क्षत्रियाः । भर्गादि, भागीं । कारूपी । भर्ग | करूप । करूश । केकय । * कश्मीर । साल्व । सुस्थाल । उरश । यौधेय । शौक्रेय । शौभ्रेय । घार्तेय । धार्तेय । ज्यावानेय । त्रिगत । भरत । उशीनर । इति भर्गादिः । यौधेयादिज्यावानेया
तानां स्वार्थिकस्याबो ट्रेः लुप् प्रतिपिध्यते । श्यौधेयीनां संघादि यौधेयमिति संघायणर्थम् । लुपि हि सत्यामजन्तत्वाभावात् संघाद्यण् न स्यात् । प्रकृतस्य तु * *अञः प्रसङ्गाभावात् न प्रतिषेधः । *भरतोशीनरशब्दावुत्सादिपु पठ्यते । तयोरिहोपादानात् सत्यप्यणपवादे चेत्यस्मिन् उत्साधनं वाधित्वा *दिसंज्ञक एवाञ्
*
फन्तरणत्यानि बहवो माणयका 'दुनादि ' इति व्य । 'बहुप्पलिया' र ॥ ते शपजीविसंघः त्रीत्वविशिष्टो विवधित ॥ 'पूगादमुख्यकान्न्यो दि ' इत्यधिकारे 'शजीविसघात् '
इति ज्यट् । यद्वा कुन्तेरपत्य बहवो माणवकास्ते शखजीविसघ सीत्वविशिष्टो विवक्षित । अनेन छप । 'नजाते की । ततः शबजीविसधान्न्पट । 'अवर्णवर्णस्य भणणेय-इति की । SAI 'अस्य व्याम्' 'न्यजनातद्धितस्य' इति यठोप ॥-देरअणो-1-पर्शरिति । पर्शरपत्य चइवो माणवका 'पुरुमगध'-दत्यण् । शकादित्वाल्लपि पर्शव ते शखजीविसघ श्रीत्वाविशिष्ठो
विक्षित । 'पर्वादरण ' अनेन लुप् । 'वतोऽप्राणिना'-इति हुन् । एवमुत्तरयोरपि ॥-अणशोरिति । परिक्षप्तो । 'पुरुमगध'-इत्यण अमरातु राष्ट्रपत्रिपादन ॥-शकादिभ्य इति । पीवेऽपि प्राच्यत्वात् 'देषण -इति न भवति ॥-स्त्रियामनेन लविति । लप्माणगन्ताना पोदीना प्राच्यादावपाठात् 'देरणण -इत्यनेन छम् भवत्येव ||-लुप् प्रतिषिध्यत इति । सा किमर्धमित्याह-यौधेयीनां संघादीति । । धाया अपत्पानि 'द्विस्वरादनधाः । योपया शनजीविसधा प्रीत्वविशिष्टा विवक्षिताः । 'यौधेयादेर । ' भणमेय'-ति की । यौधयीना सघादि सघायण न स्यादिति न वाच्यं कृषि सत्यामपि प्रत्ययलोप इति अगः स्थानित्वात् 'सघघोष ' इत्यणेव भविष्यति न 'गोगाददण्ड'–इत्यकम् । यतो 'द्विगोरनपत्य ' इत्यत्रागिरितिकरणात् 'स्वरस्य' इति परिभाषाया अनित्यत्वम् ॥-प्रकृतस्येति । 'राष्ट्रवात्रिय' इति विदितस्य ।-अनः प्रसङ्गाभावादिति । भमीपा राष्ट्रवत्रियस्वरूपत्वाभावे प्राप्त्यभावादित्यर्थ । यद्वा सन्ति यौधेयादयो राष्ट्रस्वरुपवचना पर खिया लुरुच्यते । यौधयादयधापत्यप्रत्ययान्ता न पुनरपत्ये प्रत्ययमुत्पादयितुं समर्धा 'वृद्धापूनि ' इति वचनात् । त्रियाश्च युवसंज्ञानिषेधात् । न वाच्यमपत्ये मा भवतु राष्ट्रसरूपत्वात् राजन्य भविष्यति यतस्तदापि परत्वादणं बाधित्वा दुसशत्वात् 'दुनादि-इति ज्य एव स्यात् नाम् । न च व्यस्पानेन सुपस्ति अतोऽप्राकरणिकस्पैवापो उप्प्रतिषेध
-भरतोशीनरशब्दाविति । ननु भरतोशीनरशब्दयो राष्ट्रपत्रिययाचित्वे उत्सादिपाठापत्यपि दिसशमन बाधित्वाणपवादे चेति वचनादुत्सायमेव भवति तस्य च दिसंज्ञाया अभावाल्लुवभावात्तयोरुपादानमनर्धकम् । उच्यते । अत एव विधानादुत्सायन बाधित्वायमैव भवतीत्यत आह-भरतोशीनरशब्दावित्यादि ।-दिसंशक पवाञ् भवतीति । प्रधर्म 'प्राग जितादण्' प्राप्नोति तस्य वाधको