________________
लाः। मादकारिः । *मद्रकाराः । यौगन्धरिः । युगन्धराः । भौलिङ्गिः । *भुलिङ्गाः । शारदण्डिः । *शरदण्डाः । आजमीहिः । *अजमीढाः । आजकन्दिः । ***अजकुन्दाः । श्वौधिः । बुधाः । इति साल्वांशाः । *मात्यग्रथिः । प्रत्यग्रथाः । *कालकूटिः । कलकूटाः । आश्मकिः । अश्मकाः । सर्वत्र बहुपु लुप् । उदुम्बरा
स्तिलखला मद्रकारा युगंधराः॥ भुलिङ्गाः शरदण्डाव साल्खांशा इति कीर्तिताः॥१॥ अजमीढाजकुन्दबुधास्तुदुम्बरादिविशेपाः । तेऽपि साल्वांशा एव । प्रत्यग्रवादिग्रहणमसाल्वांशार्थम् ॥ ११७ ॥ *दुनादिकुर्वित्कोशलाजादाञ् ज्यः ॥ ६ । १ । १२८ ॥ दुसंज्ञकेभ्यो नकारादिभ्यः कुरुशब्दादिकारा- | न्तेभ्यः कोशल अजाद इत्येताभ्यां च राष्ट्रवाचिभ्यः क्षत्रियवाचिभ्यश्च सरूपेभ्यो यथासंख्यं राजन्यपत्ये च यः प्रत्ययो भवति स च द्रिसंज्ञः । द. आम्वष्ठानां राजा आम्बष्ठस्यापत्यं वा आम्बष्ठ्यः । आम्बष्ठाः। सोवीराणां सौवीरस्य वा सौवीये: । सौवीराः । एवं काम्बव्यः । काम्बवाः । दाळः । दार्वाः । द्विस्वरलक्षणोऽण् परत्वादनेन वाध्यते । नादि, निपधानां निपधस्य वा नैपथ्यः। निपधाः । नैचक्यः। निचकाः । नेप्यः । नीपाः । करूणां कुरोर्वा कौरव्यः । कुरवः । इत् , अवन्तीनामवन्तेर्वा आवन्त्यः । अवन्तयः । कौन्त्यः । कुन्तयः । वासात्यः । वसातयः । चैद्यः । चेदयः । काश्यः । काशयः। कोशलानां कोशलस्य वा कोशल्यः । कोशलाः । अजादानामजादस्य वा आजायः । अजादाः । एभ्य इति किम् । कुमारी नाम जनपदः क्षत्रिया च ततो राजन्यपत्ये वाजेव भवति । कौमारः ॥ ११८ ॥ *पाण्डोड्यण् ॥ ६ ॥ १। ११९ ॥ पाण्डुशब्दाद्राष्टक्षत्रियवाचिनः सरूपाद्यथासंख्यं राजन्यपत्ये चार्थे ड्यण प्रत्ययो भवति स च द्रिसंज्ञः । पाण्डूनां राजा पाण्डोरपत्यं वा पाण्ड्यः । पाण्ड्यौ । पाण्डवः । कथं पाण्डवाः यस्य दासाः । तस्य क्षत्रियस्य राष्ट्रसरूपस्य य ईश्यो जनपदो यश्च तस्य क्षत्रियसरूपस्य राष्ट्रस्येशिता क्षत्रियः स एव गृह्यते *पत्यासत्तेः । अत्र तु कुरखो जनपदस्तस्य राजा पाण्डुरिति शिवायण भवति । डकारोऽन्त्यस्वरादिलोपार्थः । णकारो वृद्धिनिमित्वद्भावप्रतिषेधार्थः । पाण्ड्याभार्यः॥११९॥ *शकादिभ्यो द्रेलप् ॥६।१।१२०॥ शक इत्येवमादिभ्यः परस्य २ प्रत्ययस्य लुप् भवति । शकानां राजा शकस्यापत्यं वा शकः । यवनः । जतः । कम्पोजः । चोलः । केरलः । आधारयः । विधारयः । उपधारयः । अपधारयः । मुरलः । खसः । शकादयः प्रयोगगम्याः ॥ १२० ।।*कुन्त्यवन्तः स्त्रियाम् ॥ ६॥२॥१२१ ॥ कुन्ति अवन्ति इत्येताभ्यां परस्य द्रेयस्य लुप् भवति स्त्रियामभिधेयायाम् । कुन्तरपत्यं स्त्री कुन्ती । एवम| वन्ती । स्त्रियामिति किम् । कौन्त्यः । गाव स । प्रकृतरण ट्रेलुविज्ञानात् स्वार्थिकस्य ञ्यटो*ऽद्रिसंज्ञकस्य न भवति । *कौन्ती ॥१२१।। कुरोर्वा ॥६।१।१२२ ॥ | भवन्ति वा ॥-मद्रकारा इति । म कुर्वन्ति । गिपिण'-इति अण् । गुग पारयति धारधर्च' ख ॥-भुलिका इति । लभेरिदुतौ चात ॥-शरदण्डा इति । शरै दण्डयन्ति ||-अजमीढा इति । अजैमियन्ते स्म छ 'कारत वृता' स |-अजगुदा इति । अजा एवं गुदा यत्र ||-चौधिरिति । बुध्यन्ते इति 'नाम्पुपान्त्य-इति क ॥ प्रात्यग्रथिरिति । प्रत्यय रथो यस्य ।।-कालकूदिरिति । कूटयन्ति अच् । फल्पप्रमाना कूटा ।-आश्मकिरिति । अश्मन कायन्ति । 'आतो '-इति ड ॥-तेऽपि साल्वांशा एवेति । अवयवावयवाप्यवयविनोऽवयव एव || दुनादि । कुमारी नाम जनपद इति जनपदवाचकस्य गौरादित्वात् क्षत्रिणवाचकात् 'जातेरयान्त'-इति की ॥ क्षत्रिया चेति । नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति न्यायात् क्षत्रियासरूपस्यापि ग्रह ॥-पाण्डो -||-प्रत्यासत्तेरिति । अयमर्थ । यदि राष्ट्रक्षत्रिययोरेकशब्दवाच्यसा भवति तदानी उपण भवति ॥-शकादिभ्यो-॥ यवनादिषु यथायोगं 'राष्ट्रक्षत्रियात्' इत्यनेन 'पुरुमगध'-इत्यनेन चामणौ। आधारय इत्यत्र 'दुनादि'-ज्य ||-कुन्त्यवते:-||-अदिसंज्ञकस्य न भवतीति । प्राकरणिकाप्राकरणिकयो प्राकरणिकम्यैव ग्रहणमिति न्यायात् ॥ कौन्तीति ।