SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ श्रीहेमश च० अ० यिषति । 'जुहावयिपति । शुशावयिपति । अवर्ण इति किम् । बुभूपति । जुज्यावयिपति । सनीत्येव । लुलाब । ननु ण्यन्तानां वृव्यवादेशयोः कृतयोदित्वे सति । पूर्वस्पोकारान्तता न संभवति, तत्र 'सन्यस्य ' (४-१-५९) इत्यनेनैव सिद्ध किं गुरुणा सूत्रेण, एतावत्तु विधेयम् 'ओः पयेऽवणे ' इति । पिपविपति, यियविपतीत्यत्र पूर्वस्योकारान्तस्यत्व यथा स्यात् । सत्पं, णौ यत्कृतं कार्य तत्सर्वं स्थानिवद्भवतीति न्यायज्ञापनार्थं वचनम् । तेन पुस्फारयिपति चुनावयिपति शुशावयिपतीत्यायपि सिद्धम् । एतच ज्ञापकं जान्तस्थापवर्गवत् 'अन्यत्राप्यवर्ण एव द्रष्टव्यम् । तेनाचिकीतदित्यत्रेकारवतो द्विवचनं सिद्धम् ॥ ६०॥ असूद्रपुलच्योवा।। ४।१।६१॥ एषां सनि परे द्वित्वे सति पूर्वस्योकारान्तस्यान्तस्थायामवर्णान्तायां परत इकारोऽन्तादेशो वा भवति । शिश्रावयिपति। श्रुश्रावयिति । सिस्रावयिपति । सुखावयिषति । दिद्रावयिपति । दुद्रावयिपति । पिपावयिपति । पुपावयिपति । पिप्लावयिपति । पुप्लावयिपति । चिच्यावयिपति । चुच्यावयिपति । वचनादेकेनावणेनान्तस्याया व्यवधानमाबीयते । अवर्ण इत्येव । शुश्रूपते । सुखूपति । ओरित्येव । सोखविपति ॥६१॥ स्वपो णावुः ॥४।१।६२॥ सनीति निवृत्तम् । स्वपेणों सति द्वित्वे कृते पूर्वस्योकारोन्तादेशो भवति । मुवापयिपति । स्वपेणौ णके क्यनि णो के च असुष्वापकीयत् । स्वापेः किचन्तात्कनु किपि यङ् । सोष्वाप्यते । अन्ये तु णौ सति द्वित्वनिमित्तानन्तर्ये एवेन्छन्ति । स्वापकीयतेः सनि सिष्वापकीथिपति । णाविति किम् । णकान्तात्यनि सनि च 'सिप्वापकीयिपति । स्वपो णाविति किम्। स्वापं चिकीर्पति सिष्वापयिपति । अत्र न स्वर्णिजा व्यवधानात् । स्वपो णौ सति द्वित्व इति किम् । सोपोपयिपति । अत्र यङ्लुवन्तात् द्वित्वे सति णिने तु गौ सति दित्वमिति ॥३२॥ 'असमानलोपे सन्वल्लघुनि डे ॥४।१।६३॥ न विद्यते समानस्य लोपो यस्मिन् उपरे णौ द्वित्वे सति पूर्वस्व लघुनि धात्वक्षरे परे सनीव । कार्य भवति । सन्यस्पेत्वमुक्तमिहापि तथा । अचीकरत् । अजीहरत् । 'ओजान्तस्थापवर्गेऽवणे' (४-२-६३) इत्युक्तमिहापि तथा । अजीजवत् । अयीयवत् । अरीरवत् । ४. अलीलवत् । अपीपवत् । अवीभवत् । अमीमवत् । शुघद्धाच्योर्वा (४-१-९१) इत्युक्तमिहापि तथा । अशिश्रवत् । अशुश्रवत् । अदिद्रवत् । अदुद्रवत् । अपिप्रवत् । | इट् ॥-जुहावयिपतीति । हयन्त प्राणिम् 'यो डसनि'-इति णिविषयेऽपि वृत् । हाययितुमिच्छति । हुक् इत्यस्य तु हावयितुमिच्छति सन् ॥-शुशावयिपतोति । श्वयन्त प्रयुड्स् णिग् 'श्रेयो' इति णिपिपये व्युत् । वाययितुमिच्छति ॥-अन्यनापीति । ओर्जान्तस्थापवर्गेऽपीत्यर्थ ॥-तेनाचिकीर्तदिति । ननु कीयादेशस्यानिमित्ते एव विवानात् निमित्तत्वाऽभावे कथ णी गत् कृत कार्यमिति न्यायेन स्थानित्वप्राप्तिरिति । सत्यम् । यद्विना यन्न भवति तत्तस्य निमित्तमिति कृष्णा णिज् निमित्त की । यतशुरादीना णिच् अवश्यमेव भवति । ततो णिच्सनियोगे | कार्यादेशोऽतो निमित्तत्वम् ॥-श्रवद्र--सोनविषतीति । कुटिलार्थे यड्लुवन्तस्य सनि सवते प्रयोग । यदि शणोते स्यात्तदा सनि प्रत्यये परे 'श्रुयोऽनामते ' इत्यात्मनेपद स्यात् । अत कारणात् शोधतम् ॥-स्वपो णा-॥ अनन्तराऽनन्तरिभावसंबन्धे पष्ठी आनन्तर्यपष्ठवा फलमसुष्वापकीयत् । सनीति निवृत्त कार्यान्तरविधानात् । नन्वऽस्वापपकीयदित्यादी 'स्वपो णायु' 31 इत्युकार कथन । उच्यते । स्वपे सबन्धी अकारो नास्ति कि तु णकसबन्धी अकार इति ॥-सिप्वापकीयिषतीति । स्वपन्त प्रयुक्त णिम् । स्वापयतीति णक । स्वापकमिच्छति क्यन् । स्वापकीयितुमिच्छति सन् । ततो 'णिस्तोरेव'-इति पत्वम् ॥-सोषोपयिपतीति । भृशाथै यट् लुप् 'स्वपेठे च ' इति यद्लुप्पपि मृत् । ततो द्वित्वम् । सोपुपत प्रयुक्ते णिग् सोपो ॥५॥
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy