________________
लित । अत्र गुणो न भवति ॥ ५४॥ ममतारीः॥४।१।५५॥ ऋकारवतां धातूनां यङन्तानां द्वित्वे सति पूर्वस्य रीरन्तो भवति । नृतैच नरीनृत्यते । दर्श दरीदृश्यते । वृतु वरीटसने । वृधड वरीयते । कृपौङ् 'चलीकृप्यते । धृज दरीज्यते । मच्छेत् परीपृच्छयते । ओ ब्रश्चौत् वरीवृश्यते । ग्रही जरीगृह्यते । प्रच्छियाश्चिग्रहीणामकारे कृते ऋमत्त्वम् । ऋमतामिति किम् । 'चेक्रीयते । जेहीयते । कृग् हुगो रीभावे कृते द्वित्वमिति ऋमत्त्वं नास्ति । बहुवचननिर्देशो लाक्षणिकपरिग्रहार्थ ॥५५॥ 'रिरौ च लुपि ।। ४ । १।५६ ॥ ऋमतां धातूनां यङो लुपि द्वित्वे सति पूर्वस्य रिरौ री चान्तो भवति । क, चरिकर्ति । चति । चरीकति । ह, जरिहति । जहति । जरीहति । नरिनृतीति । नग्निति । नतीति । नर्नति । नरीनृतीति । नरीनति । चरिश्वीति । वरिदृष्टि । वर्वश्चीति । वर्वष्टि । वरीथीति । “वरीवृष्टि । चलिकपीति । चलिकल्ति । चस्पीति । चल्कलित । चलीकपीति । चलीकल्ति । लुपीति किम् । नरीनृत्यते । ब्रहमतामित्येव । कु, चाकरीति । चाकति । चाकीतः । चाकिरति । ग, जागलि । तृ तातति ॥ ५६ ॥ निजां शित्येत् ॥ ४ । १ । ५७ ॥ निजिविजिविपां त्रयाणां शिति द्विवे सति पूर्वस्यैकारादेशो भवति । नेनेक्ति । नेनिक्ते । नेनिज्यात् । नेनेक्तु । अनेनेक् । वेवेति । वेविक्ते । वेवेष्टि । वेविष्टे । शितीति किम् । निनेज । निनिक्षति । अनीनिजत् । निजामिति बहुवचनेन निजिविजिविपस्त्रय एवादादिपर्यन्तपठिता गृह्यन्ते ॥ ५७ ॥ 'पृभृमाहाङामिः॥ ४।१।५८ ॥ पृषभ मा हाङ् इसेतेपां शिति द्वित्वे सति पूर्वस्येकारो भवति । पिपति । पिपूयात् । इयति। इयूयात् । विभात । विभूयात् । मिमीते । अमिमीत । जिहीते । अजिहीत । केचित्तु पृ पालनपूरणयोरिति जुहोत्यादौ दीर्घत्वं पठन्ति । तन्मतसंग्रहार्थ पृश्च ऋश्चेति विग्रहः । अत एव च बहुवचनम् ॥ पिपति । पिपूर्तः । पिपूर्यात् । हाडिति उकारः किम् । ओहांक् , जहाति । शितीत्येव । पपार । आर । वभार । ममे । जहे । शितीति द्वित्वस्य विशेषणं किम् । पर्पति । परीपति । अत्र यडन्तस्य द्वित्वं न शितीति न भवति ॥ ५८ ॥ सन्यस्य ॥ ४॥ १॥ ५९॥ धातोद्वित्वे पूर्वस्याकारस्य सनि परे इकारो भवति । पिपक्षति । पिपासति । प्रतीपिपति । जिदायकीविपति । सनीति किम् । पपाच । अस्येति किम् । लुलूपति । पापचिषते ॥ ५९॥ ‘ओर्जान्तस्थापवर्गेऽवर्गे ॥४।१।६०॥ धातोदित्वे सति पूर्वस्योकारान्तस्यावान्ते जान्तस्थापवर्गे परतः सनि परे इकारोऽन्तादेशो भवति । जें सौत्रो धातुः। जिजावायपति। यियविपति । यियावयिपति । रिरावयिपति । लिलावयिपति । पिपविपते । पिपावयिपति । विभावयिषति । मिमावयिपति । ओरिति किम् । पापचिपते । जान्तस्थापवर्ग इति किम् । अवतुताव
'जेरनिटे' । चारिवाचरति 'कर्तु किप्'-माहित चारति । एव पफाल्यते इति ॥-ऋमताम्-1-चलीलप्यते । द्वित्वामागेव निरपेक्षत्वेन 'ऋर ललम्'-इत्यस्य प्रवृत्ती ततो द्वित्वे कारोपरिष्टमिति न्यायेन लुकारस्याप्यत् ॥-दरीधृज्यते इति । इकारोपान्त्योऽयमिति केचित्तन्मते भृश निजति देभिज्यते इति ॥-चेकीयते इति । 'ऋतो री.' ततो द्वित्वम् ॥-रिरौ च-॥ -वरीवृष्टीति । 'सयोगस्पादो'-इति लोपे 'यजसूज '-इति चस्य प । परे गुणे विधेये शलोपश्चाऽसन् इति गुणाऽभाव ॥-जागल्तीति अय्वृल्लेनदित्युक्तर्यलप्पपि 'यो यङि' इति लापम् ॥-पृभूमाहा-॥ शिति द्वित्वे इति भणनात् पृङ्त इत्यस्य व्युदास. ॥-ओर्जान्तस्था-॥-यियविपतीति । युंग्श् योतुमिच्छनि युमित्रणे यवितुमिच्छति सन् 'इवृध'-इति