________________
IYO
श्रीपश० ॥५२॥
SARVIVaa
अभिपिपणयिपति । अभ्यपेणयत् । अभ्यपिपेणयिपत् । सेध, मतिषेधति । प्रतिपिपेधिपति । प्रत्यपेधत् । प्रत्यपिधिपत् । सिच्, अभिपिश्चति । मुपिकं नामद्वितीयो० कि तवाव । अभिपिपियति । अभ्यपिश्चत् । अभ्यपिपिक्षत् । सञ, अभिपजति । अभिषपक्ष । अभिपिपङ्क्षति । अभ्यपूजत् । अभ्यषिपङ्क्षत् । ण्यन्तानामाप भवति । प्रतितिष्ठन्तं प्रयुक्त प्रतिष्ठापयति । एवं प्रतिपेधयति । उपसर्गादित्येव । अघिस्यास्यति । गतार्थत्वान्नात्राधिरुपसर्गः। वृक्षं वृक्षं परि सिञ्चति । अत्र वीप्स्यसंवदस्य परे(तुना संवन्धाभावात् नोपसर्गत्वम् । निर्गताः सेचका अस्मानि-सेचको देशः । अत्र येन धातुना युक्ताः पादयस्तमेव प्रत्युपसर्गसंज्ञा इति न भवति । सेधेति कृतगुणस्य निर्देशः सिध्यतिनिवृत्त्यर्थः । अभिसिध्यति । अकारस्तूचारणार्थो न तु शनिर्देशः । तेन यङ्लुप्यपि भवति । प्रतिपेपिधीति । सेनेः अपोपदेशार्य स्वासोरवर्णान्तव्यवधानेऽपि विध्यर्थ सिन्सअसेधा पणि 'नियमवाधनार्थं सर्वेपामड्व्यवधाने पदादौ च पत्वार्थ वचनम् ॥४०॥ । अङप्रतिस्तब्धनिस्तब्धे स्तम्भः ॥२।३। ४१ ॥ उपसर्गस्थानाम्यन्तस्थाकवर्गात्परस्य स्तम्भसकारस्य द्वित्वेऽपि अव्यपि पो भवति न चेदसौ स्तम्भि. प्रतिस्तब्धे निस्तब्धे च विपये भवति । विएनाति । प्रतिष्टभ्नाति । वितष्टम्भ । प्रतितप्टम्भ । प्रतिताष्टभ्यते । अभितिष्टम्भिपति । व्यष्टभ्नात् । प्रयष्टभ्नात् । अङपतिस्तब्धनिस्तब्ध इति किम् । व्यतस्तम्भत् । प्रत्यतस्तम्भत् । प्रतिस्तब्धः । निस्तब्धः॥४१॥ अवाचाश्रयोर्जाविदूरे ॥२॥ ३ ॥ ४२ ॥ अवादुपसर्गात्परस्य स्तम्भः सकारस्याश्रयादिष्वर्थेषु गम्यमानेषु द्वित्वेऽपि अव्यपि पो भवति 'अ विषयश्चेत् स्तम्भिर्न भवति । आश्रय आलम्बनम् । 'दुर्गमवष्टनाति । दुर्गमवष्टभ्यास्ते । अवतष्टम्भ दुर्गम् । दुर्गमोष्टमात् । अर्जे ऊर्जित्वम् । अहो पलस्यावष्टम्भः । अवष्टब्धो रिपुः शूरेण । अविदूरमनतिविप्रकृष्टम् आसन्नमदुरासन्नं च गृयते । अवष्टब्धा शरत् । अवष्टब्धे सेने । अवादिति किम् । प्रस्तब्धः । चकारोऽटः इत्यस्यानुवृत्त्यर्थः अनुक्तसमुपयार्यश्च । तेनोपष्टम्म उपष्टम्भक उपष्टब्ध इत्यादाघुपादपि भवति । उपाचादित्यकृत्वा चकारेण सूचनम् अनित्यार्थ तेनोपस्तब्ध इत्यपि भवति । आश्रयादिष्विति किम् । 'अवस्तब्धो पल: शीतेन । अङ इत्येव । अवातस्तम्भत ॥ ४२ ॥ व्यवात्स्वनोऽशने ॥२॥३॥४३॥ वेखाचोपसगात्परस्य स्वनो धातोः सकारस्याशने भोजनेऽधे द्वित्वेऽपि अव्यपि पो भवति । पूर्वसूने चानुक्रष्टत्वादिहाङ इति नानुवर्तते । विष्वणति । अवष्वणति । भुङ्क्ते इत्यर्थः । सशब्दं भुक्ते इत्यर्थे इसन्ये । भुजानः कचिच्छन्दं करोती
जुस्थितो दुस्थित इयादो का पत्यागाव' । उच्यते । उपसर्गप्रतिरूपका निपाता एवे इत्युपसर्गस्वाभावात् पत्याभाव ॥-यन्तानामपीति । गिग प्रागेवोपसर्गसबन्धात् ॥-अपोपदेशार्थमिति ।
पोपदेशव प सह इनेन वर्षात इति युरपची। सऽपि साधितस्थापि पा व्युत्पतिपक्षे ॥-स्थासोरिति । उपसर्गरुणस्य नामिनोऽवर्णान्तेन दियचनेनेत्यर्थ ॥-नियमवाधनार्थमिति । सेनेस्तु "णिरत्रोरेवा'-इति सिच तिछतेस्तु सन् पत्वरूपो नास्तीति ।-अडाति--॥ एभुर इत्यस्य लाक्षणिकत्वाश ग्रहणमिति नैगासिका पादु । पारायणकारेतु अस्यापि पत्य कृतम् । एवमुत्तरसूगेऽपि शेयम् ॥-वाचा-॥ समुदायाऽनुवृत्तायपि व्यभिचारादट इत्यस्यैव ग्रह इत्याह-अ इति ॥-दुर्गमिति । दुखेन गम्यतेऽस्मिन्निति । 'सुगदुर्गमाधारे' इति सिदि । कर्मन्युपतौ तु सल् स्यात् । दुर्ग नगरादि बहुल क्षेति प्रीयत्वम् । दु-सेन गम्यतेन गण पाच्यलिङ्ग । पारायणकारेस्तु भौवादिफस्पास्य अपष्टम्भते दामिति न तु नैयासिका. ॥-अनित्यार्थमिति।।४