________________
श्रौढमश०४ २५ ) इससदद्धावान्नास्ति सपूर्वप्रथमान्तमिति न भवत्येव विकल्पः। पूर्वेण नित्ये प्राप्ते विकल्पार्थं वचनम् ॥ ३२ ॥ त्यदामेनदेतदों द्वितीयाटौस्यवृत्त्यन्ते । २।
१॥ ३३ ॥ त्यदादीनां संवन्धिन एतदित्यस्य द्वितीयाया दायामोसि च परेऽन्वादेशे एनद् इत्ययमादेशो भवति, अत्त्यन्ते न चेदयमेतच्छब्दो वृत्तेरन्ते भवति । उविप्रमेतदध्ययनमयो एनदनुजानीत । एतकं साधुमावश्यकमध्यापयाथो एनमेव सूत्राणि । अत्र साकोऽप्यादेशः। सुशीलावेतो तदेनौ गरयो मानयन्ति । मस्थिता एते तदेनान्देवा अपि नमस्यन्ति । दा, एतेन रात्रिरपीता अथो एनेनाहरप्यधीतम् । ओस्, एतयोः शोभनं शीलमयो एनयोमहती कीर्तिः । सर्वाणि शास्त्राणि ज्ञातवन्तायेतो अयो एनयोतिष्ठतो न्यः पूजाहः । त्यदामिति किम् । एतदं संगृहाण अथो एतदमध्यापय । संज्ञायामसर्वादित्वादत्यदादिः । अवृत्त्यन्त इति किम् । अथो परमैतं पश्य । अन्तग्रहणं किम् । एनच्छूितकः । अत्रात्मकरणाद्वापेक्ष्ये निजाते सति समासोऽन्वादेशच । द्वितीयाटीसीति किम् । एते मेधाविनो विनीता अथो एते शास्त्रस्य पात्रम् । एताभ्यां रात्रिरधीता अथो एताभ्यामहरप्यधीतम् । एतस्मै सूत्रं देहि अयो एतस्मै अनुयोगमपि दोहे । अभ्युदयनिःश्रेयसपदमेतच्छासनमयो एतस्मै नमो भगवते । अन्वादेश इसेव । जिनदत्तमध्यापय एतं च गुरुदत्तम् । न पश्चात्कथनमात्रमन्वादेशः । यत्रापि वस्तुमात्रनिर्देशं कृत्वा विधानं क्रियते तत्रापि न भवति । 'ईपदर्थे कियायोगे मर्यादाभिविधौ च यः॥ एतमातं डित विद्यात् ॥३३॥ इद्मः।२।१।३४ ॥ त्यदादीनां संवन्धिन इदमित्यस्य द्वितीयायां टायामोसि च परेऽन्वादेशे एनद् इसयमादेशो भवति अवृत्त्यन्ते । उद्दिष्टमिदमध्ययनमथो एनदनुजानीत । इमकं साधुमावश्यकमव्यापय अथो एनमेव मूत्राणि । अत्र साकोऽप्यादेश । सुशीलाविमा तदेनौ गुरखो मानयन्ति । सुस्थिता इमे तदेनान्देवा अपि नमस्यन्ति । अनेन रात्रिरीता अथो एनेनाहरप्यधीतम् । अनयोः शोभनं शीलमयो एनयोर्महती कीर्तिः । सर्वाणि शास्त्राणि ज्ञातवन्ताविमौ अथो एनयोस्तिष्ठतोनान्यः पूजाहः । द्वितीयाटौसीसेव । मत्पुत्रको शीलबन्ताविमको तिष्ठतः ।
यादेश इसेव । जिनद
त मातं ङितं विद्यात् ॥
दनुजानीत । इमकं साधु
नेनाहरप्यधीतम्
Procentencedeowww
पदस्प जटिलक इत्यस्य असदिचा '-इल्यसत्वम् । माणवकइत्यस्य तु विशेप्यपदस्य 'असदिवामन्यम् '-इति नाऽसद्धत्त्व 'नान्यत् ' इति प्रतिषेधात् ॥-त्यदामेनदे-॥ त्या त्यदश्च | पद । 'त्मदादि.' इत्येफशेप । 'आ हेर' इति तु न भवति । सूत्रत्वात् । शब्दार्थयोर्भेदविवक्षाया निरर्थकत्वेन त्यदादिवाभावादा ॥-एताभ्यां रात्रिरधीतेति । अत्राविवक्षितकर्मण इद्धातोयोगे रात्रिलक्षणस्याधारस्य 'कालावभावदेश' इति कालस्य कर्मत्वे ततथाऽधीतेल्या कर्मणि के सति कर्मण उक्तत्वात् राग्निशब्दात्प्रथमा । यदि वा रात्रिसहचरितमध्ययनमपि उपचारात् रात्रिशब्देनोच्यते । तत साऽधीतेति ।-अर्थात्प्रकरणाद्वेति। प्रथमादेशसापेक्षत्वादन्वादेशस्य । ननु तबाऽसामर्थ्यात् ऋदस्य राज्ञ पुरुष इत्यादिवत् समासाभाव । सामात् समासचेत् पूर्वकयनसापेक्षस्यान्वादेशस्याभाव इति परस्परविरोधादुभयाभावादवादेशाभाव इत्याह-अर्थादिल्यादि । अर्थो या तादशो भवति प्रकरण वा येन ताभ्यामेवाऽपेक्ष्यस्य प्रथमादेशस्य निश्चितत्याइत्तायेवान्तभर्भावानिरपेक्षत्वासमासो भवति । यथा देवदत्तस्य गुरुकुलम् ॥-वस्तुमात्रनिर्देश कृत्वेति । अनुवादमात्र कृत्येत्यर्थ ॥ तत्रापि न भवतीति । यथा एतमात डितमित्यत्र ॥ इदमः ॥ ' टीस्य-2 | न ' इति 'दो म-' इति च प्राप्तेऽयमपवाद ।-मत्पुत्रकाविति । कृत्रिमी मत्पुत्री न तु पुत्राविति क । अनुकम्प्यो वा मत्पुत्री 'अनुकम्पा'-इति क ।-शीलबन्ताविमको तिष्ठत इति ।