________________
जीहमा०
च न भवति । निःसमति । दुःसमति । सुसमति । विसमति । निःमूतम् । दुस्मृतम् । सुसुतम् । विसूतम् । अन्ये तु सममूत्योर्धात्वोरेवेच्छन्ति । ४ द्वितीयो० तन्मते निःपमति, दुषमति, निःपूर्त, दुःपूतमित्यादावेच भवति ॥ ५६ ॥ “अवः स्वपः ॥२।३।५७॥ निःसुविपूर्वस्य वकाररहितस्य स्वपेधा- तोः सकारस्य पो भवति । निःपुषुपतुः । दुःपुषुपतुः । सुपुषुपतुः । विपुपुपतुः । निष्पप्तः । दुःपुप्तः । सुषुप्तः । विषुप्तः । अव इति किम् । निःस्वप्नः । दुःस्वप्न । मुस्वप्नः । विस्वप्तः। विसुष्वाप ॥ ५७ ॥ प्रादुरुपसर्गाद्यस्वरेऽस्तेः ॥२।३।५८॥ प्रादुःशब्दादुपसर्गस्थाच नाम्यन्तस्थाकवर्गात्परस्यास्ते सकारस्य यकारादौ स्वरादौ च प्रत्यये परे पो भवति । प्रादुःण्यात् । निष्यात् । विष्यात् । अभिष्यात् । प्रादुःपन्ति । निपन्ति । विपन्ति । अभिपन्ति । शिड्नान्तरेऽपि निष्यात् । निःषन्ति । प्रादुरुपसर्गादिति किम् । दधि स्यात् । मधूनि सन्ति । यदन मां प्रति स्यात्तद्दीयताम् । सर्पिपोऽपि स्यात् । यस्वर इति किम् । प्रादुः स्तः । निस्तः । अनुस्तः । अनुस्म । अस्तेरिति किम् । 'विस्तम् । अनुसृतम् । अनुसुतेः किषि अनुसूस्तस्थापत्यं 'शुभ्रादित्वादेयण ऊलोपः। आनुसेयः । पादुःशब्दस्य तु कृभ्वस्तिष्वेव प्रयोगात् प्रत्युदाहरणं नास्ति ॥ ५८॥ 'न स्सः ॥२॥३॥ ५९॥ कृतद्विर्भावसकारसंवन्धिनः सकारस्य पो न भवति । मुषिस्स्यते । मुतुस्स्यते । अत्र सुपूर्वस्य पिसेस्तुसेश्च सकारस्य क्ये 'अदीर्घात् '-(१-३-३२) इसादिना द्विर्भावः । ननु दधिस्यते मधुप्त्यति समविस्करन् अग्निसात्करोति इत्यादिषु प्रतिपेधाभावात् पत्वं प्राप्नोति । उच्यते । स्सस्सडागमयो. स्सात्मत्ययस्य च द्विःसकारपाठस्य पत्वप्रतिषेधार्यत्वेनाभिधास्यमानत्वात्पत्वं न भवति । ५९॥ "सिचो यङि ॥२।३।६०॥ सिञ्चतेर्धातोः सकारस्य यङि प्रसये परतः पो न भवति । सेसिच्यते । अभिसेसिच्यते । परत्वादुपसर्गलक्षणमपि पित्वं वाधते । एवमुत्तरत्रापि । यीति किम् । अभिपिपिक्षति । उकारः किम् । अभिपिच्यते ॥ ६०॥ गतौ सेधः ॥२।३ । ६१ ॥ गतौ वर्तमानस्य सेधतेर्धातोः सकारस्य पो न भवति । अभिसेधति । अनुसेधति गाः। अभिगच्छति । अनुगच्छतीत्यर्थः । अभिसेधयति । अनुसेधयति । गमयतीत्यर्थः । अभिसिसेधिपति । अनुसिसेधिषति । अभिजिगमिपति, अनुजिगमिएतीसर्थः । गताविति किम् । प्रतिपेधति। निषेधति । पापानिवारयतीत्यर्थः ॥ ६१॥ सुगः स्यसनि॥२।३।६२॥ सुनोतेः
रुपसर्गेण योगानविष्यति ॥-अवः स्वप ॥-निःपुप्त इत्यादी 'ज्ञानेच्छा'-इति क -प्रादुरु-|-शुभ्रादित्वादिति । न्यासे तु 'चतुष्पात् ' इति एयन् । वृत्तौ तु सारसग्रहायभिप्रायेण 18. 'सुभ्वादिभ्य ' इत्युक्तम् ॥-विस्तमित्यादि । विसरतीति फिपि तोन्ते फियन्ता धातुत्व न त्यजन्तीति न्यायाद्विमृदिल्येवरूपादातुमात्रादमरूपे स्वरादी प्रत्ययेऽस्तेरिति किमिति व्यावृत्तेर्न 23
यापैकल्पम् । यदा तु कस्तदापि अस्तौ सति स्वरस्य प्रत्ययेति चिन्तेति न माविकलता ॥- स्सः ॥ सुपिरस्पत इत्यादिप्रयोगस्थो द्विरुक्त. सकार. स्स इत्यनुक्रियते इत्याह-कृतेत्यादि ॥दधिस्यते । अनास्च लौल्ये स्स ॥-सिचो-॥-पत्यमिति । 'स्थासेनि '-इत्यनेन ॥-गती से-/-ननु कुसरध्धसरकेसरादिपु प्रत्ययसकारस्य पत्वप्रतिषेधो वक्तव्य । नैवम् । उणादयोऽन्युरपशानि नामानीत्यबुधबोधनार्थ व्युत्पाद्यमानान्ययुणादयो व्युत्पत्तिकार्य न लभन्ते । इत्थ तर्हि वृक्ष इत्यत्रापि पस्य न प्राप्नोति । उच्यते । तर्हि वाहुलकात् पत्वाभाव ॥-सुगः स्य-||
॥५४॥
161