________________
roceaeesercene
संवन्धिनः सकारस्य स्ये सनि च प्रत्यये परे पो न भवति । अभिसोप्यति । परिसोष्यति *अभ्यसोष्यत् । पर्यसोष्यत् । सनि सुसूपतेः किपि मुमः । मुम्पतीति ।
नोदाहियते । णिस्तोरेव पणि इति नियमेनैव व्यावर्तितखात । अभिमुस्पतीसपि नोदाहियते । अद्वित्वे इति व्यावृत्त्यैव निवर्तितत्वात् । स्यसनीति किम् । सुपाव । | अभिषुणोति ॥ ६२॥ रघुवर्णान्नो ण एकपदेऽनन्त्यस्यालचटतवर्गशसान्तरे ॥२।३। ६३ ।। रेफपकारवणेभ्यः परस्यानन्त्यस्य नकारस्य रपृवगैरे
वैकपदे वर्तमानस्य णो भवति न चेनिमित्तनिमित्तिनोरन्तरे लकारचवर्गटवर्गतवर्गशकारसकारा भवन्ति । शेपवर्णव्यवधानेऽपीत्यर्थः । तीर्णम् । चतुर्णाम । पुष्णाति। नृणाम् । नृणाम् । व्यवधानेऽपि भवति । करणम् । वृक्षाणाम् । करिणाम् । पीणाम् । गुरुणा । गुरूणाम् । करेण । वृंहणम् । अर्केण । मूर्खेण । स्वर्गेण । अर्पण । दर्पण ।रेफेण | दर्भेण । धर्मेण । आर्येण । सर्वेण । अhण । रपृवर्णादिति किम् । तेन । एकपद इति किम् । अग्निर्नयति । नृभिभिः । नेतृभिनेतृभिः । पद इत्येतावतैवैकपदे लब्धे एकग्रहणं नियमार्थम् एकमेव यन्नित्यं तत्र यथा स्यात यदेकं चानकं च तत्र माभूत । चर्मनासिकः । मेपनासिकः । अनन्त्यस्येति किम् । वृक्षान् । लादिवर्जनं किम् । विरलेन । अर्चनम् । मूर्छनम् । अर्जनम् । किरीटेन । कर्मठेन । मुडेन । दृढेन । कर्णेन । कीर्तनम् । तीर्थेन । नर्देन । क्रोधेन । रशना । रसना । अ-12 धिकारश्चायमा णत्वविधेः ॥६३॥ पूर्वपदस्थानाम्न्यगः ॥२३६४॥ पूर्वपदस्थाद्रप्रवर्णादगकारान्तात्परस्य 'सामर्थ्यादुत्तरपदस्थस्य नकारस्य णकार आदेशो भवति नानि संज्ञायां विपये। गुणस. । खुरणसः । खरणाः । खुरणाः। शूर्पणखा । चन्द्रणखा। वार्षीणसः । हरिवाहणः । नरवाहणः । “पुप्पणन्दी, श्रीणन्दी स्त्री । नानीति किम् । मेपनासिकः। चर्मनासिकः। अग इति किम्। ऋगयनम् । एकस्मिन्नेव पदे इति पूर्वसूत्रे विज्ञानादत्तरपदस्थस्य समासे न प्राप्नोति इति वचनम् । खरपस्यापत्यं खारपायणः, मातृभोगाय हितो मातृभोगीणः । गर्गभगोऽस्या अस्तीति गर्गभगिणीत्यादौ तु उत्तरपदसंबन्धी नकारो न भवतीति एकपदत्तात् पूर्वेणैव -सुरिति । वर्णविधौ स्थानित्वाभावात् पणीत्यभाव ॥-अभ्यसोयदित्यत्राप्यव्यपीति वचनात् 'उपसर्गात्सुग् '-इति प्राप्त निषिध्यते ॥-रपृवर्णा-॥ ननु अवर्णग्रहण किमर्थ यत ऋवर्णादपि तन्मध्यव्यवस्थितरेफानय णत्व भविष्यति । अत एव पाणिनिनापि रपाभ्यामित्येवोक्तम् । उद्यते । न हि वर्णकदेशा वर्णग्रहणेन गृह्यन्ते तद्भिन्नत्वाद्वर्णबुद्धरनुत्पादनात्तथाहि-मास न विक्रेयमिति सत्यपि निषेधे गावो विक्रीयन्ते । तत्र मांसवुद्धेरभावात् ॥-शेषवर्णव्यवधानेऽपीति । प्रसज्यप्रतिपेधादितरैर्व्यवधानेऽपि भवति ॥-पुष्णातीति । अन्न 'तवर्गस्य'-इत्यनेनैव णत्वे सिद्धे पकारग्रहण कपणमित्यादौ व्यवहितार्थ तदर्थं च सत् परत्वात् 'तवर्गस्य'-इति बाधित्वा णत्व प्रवर्त्तयति ॥-नृभि भिरिति । द्विप्मयोगो द्विवचनमित्याश्रयणानिन्नपदत्वमित्यर्थं ॥-विरलेनेति । विपूर्वाद्रमे. 'मुरल'-इति निपातनात् । डित्यले ॥ ऋषीणामित्यादी दीर्घरूपे स्यादिविधी कर्तव्ये पूर्वकृतमपि णरवमसिद्ध भवति ॥-पूर्वपदस्था-॥-सामर्थ्यादिति । अयमर्थ रूढेन पूर्वपदमाक्षिप्यते । तदन्तरेण तस्यासभवात्तच्च-नकारस्य विशेषणम् ॥-पुप्पणन्दीति । पुष्पच् पुष्प्यन्तीत्यचि पुष्पाणि २ नन्दमति अण् । डी । पुष्पणन्दी । आचार्यः । यत्सनपभकार्पटैनिश्चिक्ये । दिगम्बरेण नु योपान्त्य । स च न शिष्टसमत ॥-वाीणसः । वर्धस्येयं तस्येदमण की । 'तद्धितस्वरे' इति पुवनिपेध.॥-ऋगयनमिति । शिक्षादिषु ऋगयनपाठादेव णत्वनिषेधे सिद्धे किमग इत्यनेन । सत्यम् । अबाधकान्यपि ज्ञापकानि भवन्ति ॥-उत्तरपदसंवन्धी नकारो न भवतीति । प्रत्यय. प्रकृत्यादेरिति न्यायात् ॥-पूर्वेणैव मत्वमिति । नमु पूर्वेणापि कथ यत खरपशब्दस्पान्तर्तिनी विभक्तिमाश्रित्य पदत्वमस्ति । तत् ।
3
DOCCCC
emedcccreerse
%D
Swee