________________
। नकारस्य णो भवति
३।६६ ॥ निरादिभ्यः परस्यानयमवलेन संज्ञायां न स्यात् । निवणच
णत्वं भवति । यदा तु गर्गाणां भगिनीति विग्रहस्तदैकपदत्वाभावात् गर्गभगिनीत्येव भवति । कयं देवदारुवनम् कुवेरवनम् “मनोहरबनम् *प्रभंकरवनमित्यादिसंज्ञायां णत्वं न भवति । उच्यते । 'कोटरमिश्रकसिधकपुरगसारिकस्य वणे (३--९६) इति णत्वनिपातनस्य नियमार्थत्वेन ब्याख्यास्यमानत्वात् । संज्ञायां कोटरादिभ्य एव वनशब्दस्य णत्वं भवति नान्येभ्य इति ॥ ६४ ॥ नसस्य । २।३। ६५॥ पूर्वपदस्थाद्रपूर्णत्वरस्य नमशब्दसंवन्धिनो नकारस्य णो भवति । प्रगता प्रवृद्धा वा नासिका यस्य स प्रणसः । एवं निर्णसः । मणसं मुखं, निर्णसं मुखम् ॥६५॥ निष्पाग्रेऽन्तःखदिरकार्याम्रशरेक्षुप्लक्षपीयुक्षाभ्यो वनस्य ॥२।३।६६ ॥ निरादिभ्यः परस्य बनशब्दनकारस्य णकार आदेशो भवति । बहुवचनं व्याप्त्यर्थम् । तेन संज्ञायामसंज्ञायां च भवति । अन्यथा हि 'कोटरमिश्रकसिध्रक'-(३-२-७६) इत्यादिवक्ष्यमाणनियमवलेन संज्ञायां न स्यात् । निर्वणम् । प्रवणम्। अंग्रेवणम्। 'पारेमध्येऽग्रेऽन्तः पष्ठया वा' (३-७-३०) इति अव्ययीभावः । तत्संनियोगे च पूर्वपदस्यैत्वम् । अन्तर्वणम् । खदिरवणम् । कार्यवणम् । वचनमामच्छिकारव्यवधानेऽपि भवति । आम्रवणम् । शरवणम् । इक्षुवणम् । प्लक्षवणम् । पीयुक्षावणम् । पीयुक्षाशब्दोऽव्युत्पन्न आवन्तः ॥६६॥ दित्रिस्वरौषधिवृक्षेभ्यो नवाऽनिरिकादिभ्यः ॥२।३।६७॥ द्विस्वरेभ्यसिस्वरेभ्यश्च इरिकादिवर्जितेभ्य ओषधिवाचिभ्यो वृक्षवाचिभ्यश्च परस्य वनशब्दसंबधिनो नकारस्य णो वा भवति । औषधि, दुर्वाषणम् । दुर्दावनम् । पूर्वावणम् । पूर्वावनम् । बीहिवणम् । बीहिवनम् । मापवणम् । माषवनम् । नीवारवणम् । नीवारवनम् । *कोद्रववणम् । कोद्रववनम् । प्रियंगुषणम् । प्रियंगुवनम् । वृक्ष, शिवणम् । शिग्रुवनम् । दारुवणम् । दारुवनम् । करीरवणम् । करीरवनम् । शिरीषवणम् । शिरीपवनम् । बदरीवणम् । बदरीवनम् ॥ ओषध्यः फलपाकान्ता "लता स्त्यानेफस्य चैकपदयाभावादिति । अत्रोच्यते। यत्र द्वायपि निमित्तनिमितिनापेकपदत्व व्यभिचरतस्ता णत्वाभाव इह तु रेफस्य व्यभिचारेपि नकारस्यैकपदस्थत्याव्यभिचार । यद्वा सित्येवेति निगमनाय नणप्रत्यगे सरपशब्दस्य पदत्यस्य निरस्तत्वात् पूर्पणेव भवत्येव ॥-मनोहरा । वृक्षविशेषा ।-प्रभंकरोति । प्रभा करोति 'सण्याहदिया '-इति दे । 'नया सिकृदन्ते'-इति पृथग्योगाद्रस्याचे मोन्त ॥-कोटरमिश्रकेत्यादि । फुटत् । 'गाछिचटि-इत्यरे बाहुलकाद्गुणे मिश्रण णके सिध्यते सेधतेा "मज्यजि'-इति रे गावादिल्यारस्वार्थिक के कुसितादौ या । पुर गच्छतीति 'नाम्नो गमः '-इति । ऋणाते 'कुकुटि'-इति णिदिप्रत्यये शारि- स्वाथिके के शारि कायतीति वा ॥-निष्पाग्रे-|| निष्पान्तरो नौपधिवचना नापि वृक्षपचनास्तेभ्य सज्ञाया कोटरादिनियमेन व्यापतित्यादप्राप्त णत्व विधीयते । असज्ञायामप्येकपदत्वाभावादप्राप्तमेव । इक्षुशरशब्दावीपधिवचनी शेपा वृक्षवचनास्तेषां सज्ञाया कोटरादिनियमेन णत्यस्य न्यायतितत्यादुत्तरेणाप्राप्ते विध्यर्थमसज्ञाया तूत्तरेण विकल्पे प्राप्ते नित्यार्थम् ॥-कार्यवणामिति । कार्यशब्दो वृक्षविशेषयाची अव्युत्पझोऽथया कृश्यते 'नाम्युपान्त्य'-इति के व्यणि धर्मधर्मिणोरभेदोपचारात् कार्यगुणयुक्तो वृक्षोऽपि कार्थः ॥-पीयुक्षेति । पीयुक्षाशब्दो द्राक्षापर्याय । द्राक्षाविशेषो या । पीच् किपि पी पिय याति -पीगग'-इति किदु पीयु क्षायति 'आतो दो-इति दे ॥-द्वित्रिस्वरौ-|-कोद्रववणमिति । केना-भसा उद्यन्ते । कैरव'-इति साधु. केनोढुवन्त्युच्छन्दायन्तेऽचि वा ॥-ओषध्यः फलपाकान्ता इति । उप्यतेऽनेनेति 'व्यञ्जनादन्' इति घणि ओष । ओपी घीयतेऽस्पामिति ओपधि । 'व्याप्यादाधारे' इति को 'इतोऽपत्यर्थात् ' इति डयामोषध्य 'उपेरधि ' इति या। फलस्य पाकेनान्तो पिनाश' शोषो यासा ता फरपाकान्ताः ॥-लताः प्रत निय-,