________________
areenieeeeeeeicincreereakrecise
घृणा कृपा। वींक प्रजनादिषु । वीणा वल्लकी । हेंग स्पर्धाशब्दयोः । हुणः म्लेच्छजातिः। शुषंच शोषणे । शुष्णः निदाघः । उधू । दाहे । उष्णः स्पर्शविशेषः । नि तृष्च् पिपासायाम् । तृष्णा पिपासा । कृषीत् विलेखने । कृष्णः वर्णः विष्णुः मृगश्च । जंक् गतौ । ऋणं वृद्धिधनम् जलं दुर्गभूमिश्च ॥ १८३ ॥ १९ द्रोवा ॥ १८४ ॥ दूं गतौ इत्यस्मात् णः प्रत्ययः स च किद्वा भवति । द्रुणा ज्या। द्रोणः चतुराढकं पाण्डवाचार्यश्च । द्रोणी नौः । गौरादित्वाद् डीः ॥ १८४ ॥ स्थाक्षुतोरूच ॥ १८५ ॥ एभ्यो णः प्रत्यय ऊकारश्चान्तादेशो भवति । ष्ठा गतिनिवृत्तौ । स्थूणा तन्तुधारिणी गृहधारिणी शरीरधारिणी लोहप्रतिमान्याधिविशषौ | च । टुक्षुक् शब्दे । भ्रूणमपराधः । तुंक् वृत्त्यादिपु । तूणः इपुधिः ॥ १८५ ॥ भ्रूणतृणगुणकार्णतीक्ष्णश्लक्ष्णाभीक्ष्णादयः ॥ १८६ ॥ एते णप्रत्ययान्ता निपात्यन्ते । भृगो भ्रू च । भ्रूणः निहीनः अर्भकः स्त्रैणगर्भश्च । तरतेईस्वश्च । तृणं शष्पादि। गायतेर्गमेणातेर्वा गुभावश्च । गुणः उपकारः आश्रितः अप्रधानं ज्या च । कृगो वृद्धिः कान्तश्च । कार्णः शिल्पी । तिजेदीर्घः सश्च परादिः। तीक्ष्णं निशितम् । श्लिपेः सोऽन्तोचेतः । श्लक्ष्णमकर्कशं सूक्ष्मं च । अभिपूर्वादिपेः किच सोन्तः । अभीक्ष्णमजस्रम् । आदिग्रहणादन्येऽपि ॥ १८६ ॥ तृकशपृभवृश्रुरुरुहिलक्षिविचक्षिचुकिबुकितङ्गन्यङ्गिमतिकङ्किचरिसमीरेरणः ॥ १८७ ॥ एभ्योऽणः प्रत्ययो भवति । तृ प्लवनतरणयोः । तरणम् । कृत् विक्षेपे । करणम् । शुश हिसायाम् । शरणं गृहम् । पृश् पालनपुरणयोः । परणम् । टुडु,गक पोपणे च । भरणम् । | वृगट वरणे । वरणः वृक्षः सेतुबन्धश्च । वरणं कन्याप्रतिपादनम् । श्रुद् श्रवणे । श्रवणः कर्णः भिक्षुश्च । रुक् शब्द रुंड रेपणे वा । रवणः करभः अग्निः द्रुमः वायुः भृग. शकुनिः सूर्यः घण्टा च । रुहं जन्मनि । रोहणः गिरिः । लक्षीण दर्शनाङ्कनयो । लक्षणं व्याकरणम् शुभाशुभसूचकं रेखातिलकादि अनं च । चक्षिक व्यक्तायां वाचि । विचक्षणः विद्वान् । चुक्कण व्यथने । चुक्कणः व्यायामशील । नुक्क भापणे । बुक्कण श्वा वावदुःकश्च । तगु गतौ । तङ्गणाः जनपद । अगु गतौ । अङ्गणम् अजिरम् । मकुङ् मण्डने । मङ्कण ऋषिः । ककुङ् गतौ । कङ्कणः प्रतिसरः । चर भक्षणे च । चरणः पादः । ईरिक् गतिकम्पनयोः सम्पूर्वः । समीरणः | वातः ।। २८७ ॥ कृगृपृकृपिवृषिभ्यः कित् ॥ १८८ ॥ एभ्यः किदणः प्रत्ययो भवति । कृत् विक्षपे । किरणः रश्मिः । गत निगरणे । गिरणः मेघः आचार्य: ग्रामश्च । पृश् पालनपूरणयोः । पुरण समग्रयिता समुद्रः पर्वतविशेषश्च । कृपौङ् सामयें । कृपणः कीनाशः । वृषू सेचने । वृषणः मुष्कः ॥ १८८ ॥ धृषिवहे. रिचोपान्त्यस्य ॥ १८९॥ आभ्यां किदणः प्रत्यय इचोपान्यस्य भवति । बि धृषा मागल्भ्ये । धिपणः बृहस्पतिः । धिपणा बुद्धिः । वहीं प्रापणे । विहणः ऋषिः पाठश्च ॥ १८९ ॥ चिक्कणकुक्कणकृकणकुणत्रवणोल्वणोरणलवणवक्षणायः ॥ १९० ॥ एते किदणप्रसयान्ता निपासन्ते । चिनोतश्चिक् च । चिकण पिच्छिलः । कुकिकगोः कोऽन्तश्च । कुक्कणः शकुनिः । कुकणः ऋषिः । कुके स्वरान्नोऽन्तश्च । कुकणाः जनपदः । त्रपेर्वश्च । त्रवण देशः । वलेवस्योत वोऽन्तश्च । उल्वणः स्फारः । अतेरुर् च । उरणः मेपः । लीयतेः क्लियतेः स्वदतेवो लबादेशश्च । लवणं गुणः द्रव्यं च । पञ्चेः सः परादिनलोपाभानश्च ।
Beek8COCCCree