________________
और ॥४९॥
दिरेयाश्रयेण विकल्पेनासक्या पावितुमिति बारम्भः ॥ २२ ॥ नमः क्षेत्रज्ञेश्वरकुशलचपलनिपुणशुचेः ॥७। ४ । २३ ॥ नवः परेषां
०अ०च. क्षेत्रज्ञ ईश्वर कुशल चपळ निपुण शुचि इत्येतेषां प्रकृत्यत्ययानां णिति तद्धिो परे स्वरेवादेः स्वरस्य वृद्धिर्भवति आदेस्तु नबो वा । अक्षेत्रज्ञस्येदं *अक्षैत्रज्ञम् । आक्षेत्रजम् । अक्षेत्रज्ञस्य भावः कर्म वा अक्षेत्रत्यम् आक्षेत्रश्यम् । राजादेत्यात् व्यण् । एवमनैश्वरम् । आनैश्वरम् । अनैश्चर्यम् आनैश्चर्यम् । अकुशलस्वेदम् अकौशलम् आकौशलम् । एवमचापला आचापलम् । अनैपुणम् । आनेषुणम् । न शुविस्शुचित्तस्येदम् अशौचम् आशौचम् । न विद्यते शुचिरस्येति वा अशुचिस्तस्य भावः कर्म वा अशौचम् । आशोचम् । क्षेत्रज्ञकुशलचपलोनपुणानां नपूर्वाणामपि युवादिपागदणमिच्छन्त्येके । आयथातथ्यमिति समासात्मत्ययः । अयाथातथ्यमिति प्रत्ययान्तेन समासः । एवम् आययापुर्यम् अयाथापुर्यम् यथा आगतुर्यम् अचातुर्यम् इति । यथातथा यथापुरा इत्यखण्डमव्ययं वा 'नाम नाम्ना'-३-१-१८) इति वा समासो 'यथाऽथा' (३-१-४१) इति अव्ययीभावो वा अकारान्तः ॥२३॥ जङ्गलधेनुवलजस्यात्तरपदस्य तु वा ||७|४|२४||
आदेरित्यनुवर्तते । वेति तु निवृत्तम् । उत्तरपदस्य चेत्यकरणात् । जङ्गल धेनु वलज इत्येतदुत्तरपदानां शब्दानामादेः पूर्वपदस्य णिति तद्धिते परे खरेष्वादेः स्वरस्य नित्यं वृद्धिर्भवति उत्तरपदस्य पुनर्वा भवति । कुरुजङ्गलेषु भवः कोरुजङ्गलः । कौल्जाङ्गलः । वैश्वधेनवः । वैश्वधैनवः । सौवर्णवलजः । सौवर्णवालजः ॥ २४ ॥
हृद्भगसिन्धोः ॥ ७।४।२५॥ आदेरुत्तरपदस्येति च द्वयमनुवर्तते । हृद्गसिन्धु इत्येवमन्तानां णिति तांद्धते परे आदेः पूर्वपदस्योत्तरपदस्य च स्वरेष्वादेः स्वरस्य | वृद्धिर्भवति । सुहृदः सुहृदयस्य वा इदं भावः कर्म वा 'तस्येदस्' (६-३-१५९) इत्यणि युवायणि वा सौहार्दम् । एवं दौहार्दम् । सुहृदो भावः कर्म वा राजादित्वात् ट्यणि सौहार्यम् । दौहार्यम् । बहुलाधिकारात्-मिवामिनार्थयोः सुहृच्छन्दयोः सौहृदर दौर्हदमित्यपि भवति । सुभगस्वभावः सौभाग्यम् ।दौर्भाग्यम्। सुभगाया अपत्यं सौभागिनेयः । दौर्भागिणेयः । एकपदवाण्णत्तम् । सक्नुप्रधानाः सिन्धवः सक्तसिन्धवः तेषु गवः साक्तुसैन्धवः । पानसैन्धवः । लावणसैन्धवः । माहासैन्धवः । नित्य माता एयानदेण विकल्पेन - प्राद्वादणस्य ' इति विहितेनेति गोजना ॥-नज-|-अझैत्रमिति । ' नन्तत्पुरुपादqधादे ' इत्यनेन व्यण् न वाध्यते । क्षेत्रवारयोर्बुधादिपाठात् ॥-१ न विद्यते शुचिरस्पेति वेति । पूर्वप्रयोगापेक्षया चा न तु वाक्यापेक्षया नन्तरपुरुपे हि 'गतापुरुषात् '-शति त्वतलायेव स्यातायतो बहुव्रीहिरेव कार्य ॥-अव्ययीभावो चेति । तथेत्यस्य ११ योग्यत्व पुरत्वस्य योग्यत्य तथेत्यस्य पुरेत्यस्य चानविक्रम इति वा यथातथम् यथापुरम् ॥-अकारान्त इति । अव्ययीभावस्य नपुंसकत्वे 'लीये' इत्यनेन एस्व ॥-जङ्गल-1-वैश्वधेनव इत्यत्र 'उत्सादेर ' शेपेषु भवे ' अग् ॥-टभ-1-सहदयस्य वेति । मित्रार्थवाभावाच 'सुटदुहुन् -इत्यनेन सुरदादेश । तथा चाणि सति 'हृदयस्थ-' इति हृदादेश ॥-सोहामिति । अब सुहृद्शन्दस्यैव प्रयोग सुहृदयशब्दत्य तु व्याण सोहदयमित्येव भवति । 'दयस्य हलास-' इथप निरनुबन्धनण इति न्यायाचिरनुप पत्या यस्य ग्रहणेन व्यणि दादेशाभावात् ॥बहुलाधिकागदति — इसुसोहुलम्-' इत्यतोऽनुवृत्तात् ॥-पित्रामित्रार्थचोरिति । गनु सुहृदुहेच्छब्दयोभिवामित्रार्थयोरिति विशेषण किमर्थ मित्रामिनार्थयोरेव सुदुद्वपसमासान्तविधानेनाव्यभिचाराट् ॥ सत्यम् ॥ सुहृदुयदुईदुशशब्दयो क्रूराकरार्थयोयटा 'तस्पेदम्' इत्यणि 'इदयस्य हसास-इत्यनेन ट्दादेशस्तदापि सुहृदुच्छब्दी स्त इति तयजेदार्थ मित्रामित्रार्थयोरियुक्तम् ॥
N2022
१९॥