________________
KAVASAVAAAAAAA
सौरसैन्धवः । कच्छादित्वादण् । तत्र तदन्तविधेरपीष्टत्वात् ॥ २५ ॥ श्राचां नगरस्य || ७ | ४ | २६ ॥ प्राचां देश वर्तमानस्य नगरान्तस्य शब्दस्य ञ्णिति तद्धिते परे आदेः पूर्वपदस्योत्तरपदस्य च स्वरेष्वादेः स्वरस्य वृद्धिर्भवति । सुानगरे भवः सौहानागरः । पौण्डनागरः । वाजु ( ब्रांज ) नागरः । वैराटनागरः । गैरिनागरः । प्राचामिति किम् । उदीचां माडनागरः || २६|| : अनुशतिकादीनाम् ||७|४|२७|| अनुशतिक इत्येवमादीनां शब्दानां निति तद्धिते परे पूर्वपदस्योतरपदस्य च स्वरेष्वादेः स्वरस्य वृद्धिर्भनति । अनुशतिकस्येदमानुशा तिकम् । अनुशतिकरयापस मानुशातिकिः । अनुहोडेन चरति आनुहौडिकः । अनुशतिक अनुहोड अनुसंवत्सर अनुसंवरण अनुरहत् अगारवेणु अहिसा अवि (स्य ) हत्य अरयहेति अस्यहेतु अनिपाद अधेनु कृरुरत कुरुपञ्चाल अधिदेव अविभूत इहलोक परलोक सर्वलोक सर्वपुरुष सर्वभूमि बध्योग प्रयोग अभिगम परखी पुष्करसद् उदकशुद्ध सूत्रन चतुर्विद्या शातकुम्भ सुखशयन । इत्यनुशतिकादिः । आकृतिगणोऽयम् । तेन राजपौरुष्यादयष्टयणन्ता अत्रैव पव्यन्ते । राजपौरुप्पम् । पारिमाण्डल्यम् । प्रातिभाव्यम् । सार्ववैद्यम् । प्रत्ययान्तरे त्वादेरेव वृद्धिः । राजपुरुषस्यापत्यं राजपुरुपायणिः ॥ २७ ॥ देवतानामात्यादी || ७ | ४ | २८ || देवतार्थानां शब्दानामात्यादौ विपये ञ्णिति तद्धिते परे आदेः पूर्वपदस्योतरपदस्य व स्वरेष्वादेः वरस्य वृद्धिर्भवति । अन्निव विष्णु देवता अरय आज्ञावैष्णवं सूक्तम् । ऐन्द्रापौरणं हविः । आग्निमारुतं कर्म । आग्निवारुणीमनड्वाहीमालभेत । आत्वादाविति किम् । स्कन्दविशाल योरिदं स्कान्दविशाखम् । ब्राह्ममजापत्यम् | 'वेदसहश्रुता वायुदेवतानाम् ' ( ३-२-४१ ) | इत्यत आरभ्य 'उपासोपसः' (३- २ – ४६ ) इति यावदात्वादयः ॥ २८ ॥, आतो नेन्द्र वरुणस्य ||७|४|१९|| आकारान्तात्पूर्वपदात्परस्य इन्द्रशब्दस्य वरुणशब्दस्य चोत्तरपदस्य स्वरेष्वादेः स्वरस्य वृद्धिर्न भवति । अशिथ इन्द्र अनेन्द्रौ । तौ देवना अस्य भवेन्द्रम् सुतम् । सोमेन्द्रं हविः। ऐन्द्रावरुणम् । मैत्रावरुणम् । आत इति तत्र तदन्तविधेरिति । न केवल सिन्धु इत्यस्य केवलरय कच्छाद पाठात् केवल किंतु सिब्बन्वेति पाठात्तदन्तादपीत्यर्थं ॥ प्राचां ॥ पुण्डामडाच पुरुषविशेषाः ॥ अनु-|पारिमाण्डल्यमिति । परिमण्डलमणूना परिमाण तद्योगात्परमाणयोपि परिमण्डलास्तेषां भाव ॥ प्रातिभाव्यमिति । प्रतिभुवो भाव व्यणि उभयपदवृद्धौ ' यक्ये ' इत्याचादेश । अस्वयभुवोऽव्' इति कुखे पश्चाद्रुभथपदवृद्धिर्वा ॥ सार्वधैद्यमिति । सर्वे वेदा सर्वा विद्या वा भेषजादिभ्यष्टयणि 'अवर्णवर्णस्य । यदा विद्या सदा ' व्यञ्जनात् पञ्चम' इति यस्य लुक् ॥ - राजपुरुषायणिरिति । अन्न 'अवृद्धात् -' इत्यायनि ॥ देव - ॥ विशास' स्कन्दमित्रम् ॥ ब्राह्मणजापत्यमिति । अत्र पत्ययावयोगात् प्रजापतिशब्दोपि पतिरिति 'अनिदम्य -' इति व्य. । भावे ' पतिराजान्त-' इति कण वा ॥ आतो - |- आग्नेन्द्रं सुकमिति । नन्द्रियान्द्रो तो देवते अस्येति विग्रहे आकारो न प्राप्नोति । यतोऽन्तरङ्गानपि विधीन् बहिरहुगापि न्यायादन्तरमपि आकार बाहिरङ्गापि लुम् बाधते । ततोऽन् तस्मिन् सति देवतानामात्वादी' इति सूनेण प्रथममेव वृद्धि, कथ न भवति । तस्या च सत्याम्' इर्वृद्धिमत्यविष्णो इति इः कक्ष न स्यात् यथा निवारणमिति व्याट्टत्युदाहरणे । अथ सुत्रधामर्थ्यादाकारा भविष्यतीति चेत् । न । सूत्रमन्यत्रापि चरितार्थ यथा सोमेन्द्र हविरिति । अथ ' इर्वृद्धिमति' इति इः प्राप्नोति न ग्रतोऽग्निशन्द्रस्य प्रत्ययादि 'ई फोग' इति सुत्रादरित्यनुवृतेः । उच्यते । ' आनो नेन्द्र इति सूत्र व्यक्तो प्रावतिष्ट तत एवस्सूत्रादाकारो भवस्यैव ॥