________________
श्रीहेमश० ४ किम् । आगिवारुणम् । उत्तरपदस्यत्वेष । ऐन्द्रागम् एकादशकपालं पुरोडाश निपेत् । ननु चेन्द्रशब्दस्प द्वौ स्वरौ तत्रायः सधिकार्येण हियतेऽपरो- ११ स०अ०च ॥५०॥ 'ऽवणेपर्णस्य ' (७-५-६८) इसतोऽस्वर एवेन्द्रशब्दस्तरय किं वृद्धिप्रतिषेधेन । सत्यम्। किन्त्वनेनैतज्ज्ञाप्यते। पहिरगपि पूर्व पूर्वोचरपयोः कार्य भवति पधात्स
न्धिकार्यम् । तेन पूर्वेपुकामशम इत्यादि सिद्धं भवति ॥ २९ ॥ सारवेक्ष्वाकमैत्रेयोणहत्यधैवत्यहिरण्मयम् ॥ ७॥ ४ ॥ ३० ॥ सारवादयः शब्दा अणादिप्रत्ययान्ताः कृताम्लोपादयो निपात्यन्ते । सरया भवं सारवादकम् । सरयशब्दस्याणि प्रत्ययेऽयित्यस्य लोपः । इक्ष्वाकोरपत्यमैत्वाकः । 'राष्ट्राधियात्'(६-१-११४) इत्यादिना । इक्ष्वाकोरिदमैक्ष्वाकम् । इलाकशब्दस्य अजि अणि चोकारलोपः । मित्रयोरपत्यं मैत्रेयः । भित्रयुशब्दस्य गृष्टयादित्वादेयजि गुलोपः। अथ मिजयुशब्दो विदादिपु किन पठाते । तथा च 'कायभित्रयुगलय'-(७-४-२) इत्यादिनेयादेशेनैव सिध्यतीति नेदं निपातनमारब्धव्यं भवति । यस्कादिषु चांगत्रयुशब्दो बहुषु लुवर्य न पठितव्यो भवति 'यनः । (६-१-१२६) इत्यादिनैव सिद्धत्वात् । उच्यते । अभि सति मित्रयूणां संघो मैत्रेयकमित्यगाकजं वाभित्वाण स्यादिति विदादिषु न पठ्यते । भ्रणनो भावः कर्म वा भ्रौणहत्यम् । धीनो भावः कर्भ वा धैवत्यम् । अत्र व्याण नकारस्य तकारः । हिरण्यस्य विकारो हिरण्मयम् । अत्र मयटि यशब्दलोपः ॥ ३० ॥ यान्तमान्तितमान्तितोऽन्तियान्तिषः ॥७।४।३१ ॥ अन्तमादयः शब्दास्तमवादिप्रत्ययान्ताः कृततिकादिलोपादयो वा निपात्यन्ने । अयमेपामतिशयेनान्तिकः अन्तमः पक्षे अन्तिकतमः । अवान्तिकशब्दस्य तमपत्यये तिकशब्दलोपो 'नोऽप्रशानोऽनुस्वारानुनासिकौ च पूर्वस्याधुट्परे । इति सकाराभावश्च निपात्यते । अयमेपामतिशयेनान्तिकः अन्तितमः । अत्र कशब्दस्य लोपः । पक्षे अन्तिकतमः । अन्तिकादागच्छति आन्तित आगच्छति । अत्रापादानलक्षणे तसौ कशब्दस्य लोपः। पक्षेऽन्तिकत आगच्छति । अन्तिके साधः अन्तिगः । अत्र यप्रत्यये कशब्दस्य लोपः इकारस्य च लोपाभावः । पक्षे अन्तिक्यः । अन्तिके सीदति अन्तिपद' । अत्र सदिति किवन्ते कलोपः सस्य पत्वं च । पक्षे अन्तिकसत् ॥ ३१ ॥ ॥"विन्मतोीछेयसौ लुप् ॥७।४।३२ ॥ विन्मतु इत्येतयोः प्रसययोणि इष्ट इयस इत्येतेप प्रत्ययेपु परेषु लुर भवति । खग्विणमाचष्टे सजयति । अयमेपा स्रग्विणामतिशयेन लम्बी सजिष्ठः । अयमनयोः स्रग्विणारतिशयेन सम्बी सजीयान् । त्वम्वन्तमाचष्टे त्वचयति । अयमेपामतिशयेन त्वग्वान् न्वचिष्ठः । -आशिवारुणमिति। अक्षिण परणा देवताऽस्येति विनदेऽणि सति ऐका' इत्यनेन विभाफिलोप है. पोमवरणेऽझे इत्यन्तरगमीय प रातोऽन्तरद्गानपि विधीन् यहिरगापि लुब्याधत इति न्यायात् लुबेव प्रवर्तते । रातो विभकिलोपे सति ईत्व 'देवशानामात्यायो ' एत्युभयपदविध प्रशोति यो प्राप्तो पररूपाभयपदवि फ़िपते । तस्यां घ सल्या विशेषविहितस्यात् 'इचिमागविष्यो' इति इकार एव ।-एकादशफपालमिति । एकादशसु कपालेषु सरकृत ' सस्कृते भये ' इयण द्विगो '-इति तुप ॥-पूर्वपुकामशम इत्यादीति । अग भवेऽण 'प्रागग्रामाणाम् ' प्रत्युत्तरपदद्धिः । अग यदि पूर्व सधि स्वात्तदा फारस्य पूर्वपदव्यार पुसबन्धिन उकारस्य वृद्धि स्मात् ॥ वान्त--सकाराभावश्चेति । ' नाम सिदराज्याने ' इति पदत्वासकार प्राप्त. ॥निन्म-|-रजिष्ठ इति । भगान्तयानिविभवायपेक्षया यथा पिशन्ता इछपरपये प्राप्तस्य पदत्यस्य सिरपेयेति नियमेन निषेधसाथा पिएलोपेऽपि । न च ' प्रत्यय. प्रफुल्यादे' ' इति विनन्ता- 1
11॥५०॥