________________
अयमनपोरतिशपेन समान सचीयान् । कुमदन्तमाचट कुमुदयति । कुमुदिष्टः । कुमुदीयान् । अत एम वचनादगुणागादपीछेयम् । निर्दिश्यमानत्वात् प्रत्ययमात्रस्य लुप् ॥ ३२ ॥ अल्पयोः कन्वा ॥७।४ । ३३ ॥ अल्प गुवन् इत्येतगोणि इ ईयस इत्येतेषु परेपु कन् इत्ययमादेशी वा भवति । कनयति । कनिष्ठः । कनीयान् । पसे, अल्पयति । अस्मिाः । अस्सीयान् । यवयति । यविष्ठः । यदीयान् ॥३३॥ प्रशस्यस्य श्रः ॥७॥४॥ ३४ ॥ प्रशस्यशब्दस्य णीष्ठेयसुषु परतः श्र इत्ययमादेशो भवति । श्रयति । श्रेष्ठः । श्रेयान् ॥ ३४ ॥ पृष्ठस्य च ज्यः ॥ ७ । ४ । ३५ ॥ वृद्धशब्दस्य प्रशस्यशब्दस्य च णीष्ठेयसुषु परतो जय इसादशो भवति । यति । ज्यष्ठः ॥ ३५॥ ज्यायान् ॥७।४ । ३६ । ज्यायानिति पूर्वसूत्रेण विहिताज्ज्यादेशात्परस्येयसोरीकारस्य *आकारादेशो निपात्यते । अयमन पोरतिशयेन प्रशस्पो वृद्धो वा ज्यायान् । ज्यायसी ॥ ३६ ॥ बाढान्तिकयोः साधनेदौ ।।७।४ । ३७॥ वाढ अन्तिक इत्येतयोष्ठियपु परतो यथासख्यं साधनेद इत्येतावादशौ भवतः । साधयति । साधिष्ठः । साधीयान् । नेदयति । नेदियुः । नेदीयान् ॥ ३७॥ प्रियस्थिरस्किरोरुगुरुबहुलतृमदीघद्धवृन्दारकस्यमानि च प्रास्थास्फावरगरवहनपद्राघवर्षवृन्दम् ॥ ७॥ ४ । ३८ ॥ प्रियादीना यथासंभवनिमनि णीष्ठेयसुषु च यथासंख्यं मा इत्यादय आदेशा भवन्ति । भियस्य मा, प्रेमा । प्रापयति । प्रेष्ठः । मेयान् । स्थिरस्य स्था, स्थेमा । स्थापयति । स्थेष्ठः । स्थेयान् । स्फिरस्य रफा, सफापयति । फेष्ठः । स्फेयान् । उरोवर, वरिमा । वरयति । वरिष्ठः । वरीयान् । युरोगर्, गरिमा । गरयति । गरिष्ठः । गरीयान् । बहुलस्य बंह, वाहमा । वहयति । बहिष्ठः । बहीयान् । तृप्रस्य त्रप् , त्रपिमा। त्रपपति।पिष्ठः । पीयान् । दीर्घस्य द्राए । द्राधिमा । द्राधयति । द्राधिष्ठः। द्राधीयान् । द्धस्य वर्ष । वर्षिया । वर्षयाते । वर्षिष्ठः । वर्षीयान् । वृन्दारकस्य वृन्दु । वृन्दिमा । वृन्दयति । वृन्दिष्टः। हन्दीयान् । स्फिरशब्दस्यावर्णत्वादपृथ्वादित्वाददृढादित्वाच नेमन् मत्ययः । वरादीनामकार उच्चारणार्थः । कश्चित्तु करोत्यर्थे णौ मायादेशं नेच्छति । तन्मते पियवति, स्थिरयतीत्यादि ॥ ३८ ॥ *पृथुमृदुभृशंकृशदृढपरिपृहस्प तोरः ॥ ७॥ ४ ॥ ३९ ॥ पृथ्वादीनामृकाररयेमनि णीष्ठेयसुषु च परेपु रशब्द आदेशो भवति । प्रथिमा । प्रथयति । प्रथिष्ठः । प्रवीयान् । दिमा । सदयति । म्रदिष्ठः । अदीयान् । भ्रशिमा । प्रशयति । भ्रशिष्ठः । श्रशीयान् । क्रशिमा । ऋशयति । क्रशिष्टः । क्रशीयान् । ढिमा । द्रढयति ।। द्रविष्ठः । द्रढीयान् । परिवढिमा । परिवढयति । परिवादिष्टः । परिव्रटीयान् । केपिच खुढशब्दस्यापीच्छन्ति । बढिगा। बढयति । नाढेष्ठः । बढीयान् । | दिछणत्यो विहितोऽतस्तस्यैव नियमेन पदत्वाभावो न तु तिन्लोपे पाबात्यत्पेति यत ' प्रत्यय. प्रकृत्यादे ' इति परिभापाया 'पवईक-' इत्यत्र पड्वर्णनेनानित्यत्वज्ञानात् । एवं त्वचिष्ठ इत्यादिग्यपि दृश्यम् ॥-अल्प-1 अनापि अगुणागादपि इष्ठेयसू वचनसामोद्भवत । अन्यथा 'स्थूलदुर-' इत्यनेनान्तस्थादेरवयवत्य लुवपि न स्यात् तयोरभावात् । एवमुत्तरेवपि दृश्यम् ॥-ज्याया-||शाकारादेश इति । अत्राकारस्यापि निपातने ज्यायानिति सिधति 'लुगस्यादेत्पपदे' इत्यत्सापारकरणाददाप्रवृत्ते प्रक्रियानिरासार्थ त्वाकारकरणम् ॥-बाढा-1-साधनेद इति । अदन्तायेताविति समानलोपिस्वादससाधदित्यत्र परे णो सन्वदादिका भावः -प्रिय-॥-स्थेमेतिभित्र बहुवचनसामर्थात् 'वर्णवादिभ्यः-'इतीमन् । शेपेच 'पृथ्वादेरिमन्या' वृन्दारकात् 'वर्गादिभ्यः ष्टयण् य वा' इत्यनेनेमन् ॥-पृथु
reerCASwecretareeeeeeees