________________
मा
३५॥
पृथ्वादीनामिति किम । ऋजिमा । जयति । प्रजिष्ठः । ऋनीयान् । कृष्णिमा | कृष्णयति । कृष्णिष्ठः । कृष्णीयान् । • अनुचीयान् । सूचीयान् । ऋत इनि किम् । सर्वस्प मा भूत ॥ ३९॥ बहोर्णीछे भूए ॥७।४ । ४० ॥ बहुशन्दस्य णीष्ठयोः परयोर्भूय इत्ययमादेशो भवति । भूभावापवादः । भूययति । भूयिष्ठः । बहोराख्यानं भूपनम् । णो केचिद्विकल्पमाहुः । भूयपति । भूयनम् । पक्षे वहयति । पहनम् । बहोणी भाविति कश्चित् । भावयति ॥४०॥ भूलक वर्णस्य ॥ ७ । । । ४१ । गहुशन्दस्य ईयसारिमान च परे भू इत्ययमादेशो भवति अनयोश्वर्णस्य लुम्भवति। भूयान् । भूपांसी । भूयांसः। भूमा । भू जति ऊकारसश्लेषादवादेशो न भवति । वर्णस्पेति किम् । सर्वस्य माभूत् ॥ ४१ ॥ स्थूलदूरयुवाहस्वक्षिप्रभुद्रस्यान्तस्यादेर्गुणश्च नामिनः ॥७॥४|४२ ॥ स्थलादीनां यथासंभवामिमनि पीठेयस च परेवन्तस्थादेवयवस्य लुग् नामिनश्च गुणो भवति । स्थूल, स्थवयति । स्यावेष्ठः । स्थरीयान् । दूर, दरयति । दविष्ठः । दवीयान् । युवन् , यस्यति । यविष्ठः । यवीयान् । इस्प, इसिमा । इसयति । इसिष्ठः । इसीयान् । क्षिप, क्षोपिमा । क्षेपयति । क्षेपिठः । क्षेपीयान् । भूद्र, लोदिमा । क्षोदयति । सोदिष्ठः । मोदीयान् । इन्वादिभ्यः पृथ्वादित्वादियन् । उत्तरेणान्त्यस्वरस्पानेनार्थादतस्थाया सोपे सिदे अन्तस्यादेरिति किमर्थम् । येन नामाप्तिन्यायेनान्त्यस्वरादिलोपं बाधित्वानेनान्तस्थाया एव लोपो मा भूदित्येवमर्थम् । नामिन इति किम् । इस्वक्षिप्रवद्राणां सकारपकार दकाराणां माभूव । कोचित स्थूलद्रयूनां करोत्पर्ये णो नेच्छन्ति । स्थलं करोति स्थूलपाते । पूरपति। पुजयति ॥ ४२ ॥ अन्त्यस्वरादेः ॥ ७ । ४ । ५३ ॥ उपसंयस्यान्त्यस्वरादेवावयवस्येमनि गीष्ठेयसु च परेषु लुग्भवति । फर्तमन्तमाचष्टे करयति । करिष्ठः । करीयान् । कारमाचष्टे करगति । पातयति भ्रातयतीत्यत्र अनर्थकत्वात् तृशन्दस्प न भवति । पटिमा। पटयति । पटिष्ठः । पटीयान् । लधिमा । लघयति । लघिष्ठः । म्योपान् । विगनसो भागो विपनिया । सम्मनसो भावः सन्मनिमा । दृदादित्वादिमन् । विन्मतोलपि अनेडस्वरस्पान्त्यस्वरादेतूंचं च विकल्पेनेच्छन्त्येके, लुगभावपसे णौ गुणं पेच्छन्ति ॥ पयस्विनमाचष्टे पययति । पयसयति । पयिष्ठः । पवसिष्ठः । -अनुचीयानित्यादि । न विराम्ते ऋसोस्य ' नम्बहो.-' इत्यप् । शोभना कग्यस्य स्पस् । भाभ्यामप्यगुणागावेपि । विग्मतो'.---' इति ज्ञापकस्य सर्वादिष्टरवादीयस्
-पदो--होराक्यानमिति । जियोऽनटबैकमेपेद वाक्यम् । बहा बहुमाषरे गित् भूवत इवनद् ॥-भूल ॥-- प्रियास्थिर-' इत्यतः सूत्रादिमणिहाईयसवबाबारोअनुवन्ने र जीयो. पूर्वस्यामातरवात् परियोप्यादिमनीयसोरेवाय विधिरित्याह-ईयसाबिमाने बोते ।-ऊकारणलेषादिति । न च भूहाबादेशविधानादत्र न भकिपति इति यतो भूमेवा पपवादपदे उक. ' भस्वषभुषोत्' इति अन् न भविष्यताति । मन्त्र भू आदेशप परितार्थत्वात् भूवानियादाय स्पादिति गुनासायोति प्रक्षेपास्या मम् ॥-स्थल-1-अन्तस्थादेरिति किमर्थमिति । भनयस्वरस्य तावत् ' अमयस्वरादेः ' इरकनेन सुपि सत्यामन्तस्थामात्रमेवावशिष्यते । ततधायाविमण निक किंतु अन्तस्थादेरिस्य पनीराम्तस्थावा इति भमुचितमिटि प्रभा वसामाणी माभूदिति । पर्वमुखस्मानमपर्मनिरपेकदेशेन प्रत्याराया पकाएकारपोरपकारस पोई बाए ।-पत्य--भनयकत्वादि