________________
पयीयाम् । पयसीयान् । सुमन्तमाचष्टे पसयति । यसवयति । वसिष्ठः । वसविष्ठः । वसीयान् । वसपीयान् ॥ ४२ ॥ नेकस्वरस्य ।।४।४४ ॥ एकस्वरस्य शब्दरूपस्व योऽन्त्यस्वरादिरवयवस्तस्येमनि गीष्ठेयसुपु ष परेषु लुग्न भवति । स्रग्विणमाचष्टे सजयति । सजिष्ठः । स्त्रीयान् । सम्बन्तमाचष्टे खुचयति । सचिष्ठः । घुचीयान् । एकस्वरस्येति किम् । वसुमन्तमाचष्टे वसयति । वसिष्ठः। वीयान् । इमानि चेत्येव । अस्यापत्यम् इ.। जो देवतास्य ः। श्रिये हितः श्रीयः। -योगविभागात् 'अवर्णेवर्णस्य' (७-४-६८) इति लोपस्यापि प्रतिषेधः । श्रेष्ठः । श्रेयान् ॥४४॥ दण्डिहस्तिनोरायने ॥७॥४॥४५॥ दण्डिन् हस्तिन् इत्येतयोरायने प्रत्ययेऽन्त्यस्वरादेलुंग न भवति । 'नोपदस्य- (७-५-६१ ) इति प्राप्तौ प्रतिषेधः। दण्डिनोऽपत्य दाण्डिनायनः । हास्तिनायनः। नडाचायनण् । आयन इति किम् । दण्डिनां समूहो दाण्डम् । हास्तिकम् ॥ ४५ ॥ वाशिन आयनी ॥७॥ ४॥ ४६॥ वाशिन्वन्दस्यायनिप्रत्यये परेऽन्त्यस्वरादे ग न भवति । वासिनोऽपत्यं गाशिनायनिः। 'अवृद्धाहोनेवा'(६-१-११०) इत्यायनिम् ॥ ४६॥ एये जिलाशिनः ॥७॥४॥४७॥ जिलाशिनशब्दस्य एये प्रत्यये परेऽन्त्यस्वरादेलुंग न भवति । जिलाशिनोऽपत्यं जैमाभिनेयः । शुभ्रादित्वादेयण ॥४७॥ ईनेऽध्वात्मनोः ॥ ७॥४॥४८॥ अध्वन् आत्मन् इत्येतयोरीनप्रत्यये परेऽन्त्यस्वरादेर्छन् न भवति । अध्वानमलंगामी अध्वनीनः । अध्वानं येनौ' (७-१-१०३ ) इतीनः । आत्मने हित आत्मनीनः । 'भोगोत्तरपदात्मभ्यामीनः' (७-१-४०) इतीनः । इन इति किम् । प्राध्वम् । अध्यात्मम् ॥ ४८ ॥ इकण्यथर्वणः॥७॥४॥४९॥ अथर्वन्शन्दस्येकणि प्रत्यये परेऽन्त्यस्वरादे ग न भवति । अथर्वाणं वेत्त्यधीते वा आयर्वणिकः । न्यायादित्वादिकम् ॥ १९ ॥ न्यूनोऽके ॥ ७॥ ४॥५०॥ युवनशब्दस्याके प्रत्ययेऽन्त्यस्वरादलुंग न भवति । यूनो भावः न्यौवनिका । चौरादित्वादकम् । अक इति किम् । युवा प्रयोजनमस्य यौविकम् ॥ ५० ॥ अनोऽध्ये ये॥७॥४॥५१॥ अन् इत्येतदन्तस्य व्यवजिते ये प्रत्यये परेऽन्त्यस्वरादेलुग्न भवति । सामनि साधुः सामन्यः ।। एवं मन्यः । मूर्धनि भवः मूर्धन्यः। तक्ष्णोऽपत्यं ताक्षण्यः । कुर्वादित्वात् ज्यः । अव्य इति वचनात् सानुबन्धेऽपि प्रतिषेधः । अन इति किम् । छत्रिषु साधुः छम्पः । अव्य इति किम् । रासो भावः कर्म वा राज्यम् । दौरात्म्यम् । य इति किम् । परमराजः । द्विमूः ॥५१॥ अणि ॥ ७॥४॥५२॥ अन् इत्येतदन्तस्याणितदित परेऽन्त्यस्वरादेर्लुग्न भवति । सुत्वनोऽपत्य सौत्वनः । याज्वनः । साम देवतास्य सामनः । वैमनः । संदिष्टं कर्म कार्मणम् । पर्वणि भवः पार्वणः । अणीति किम् । कर्म शीलमस्य कार्यः। छत्रादित्वादन् । कर्मणे शक्तं कार्मुकम् ।' योगकर्मभ्यां योको' (६-४-९५) इत्युकञ् । योगविभाग उत्तरार्थः ॥५२॥ संपोगादिनः ॥ ७।४।५३ ॥ संयोगात्परो य इन तदन्तस्याणि परेऽन्त्यखरादेलग् न भवति । शदिनोऽपत्यं शाझखनः। चाक्रिणः । वाजिणः । साग्विति । अनर्षकत्व वास्थाम्युरपनत्वात् । तुमत्वया वर्णानुपूर्वी विज्ञानार्थ. ॥-क-॥-योगविभागादिति । अन्यथा त्यस्वरादेरनेकस्वरस्येत्येव कुर्यात् ॥-दण्डि-||-दाण्डम् । हास्तिकम् । आदिम्पोऽम् ' 'चत्रि- ' इवीकम् । मोपदस्य- इत्यातलोपः ॥-यनो-1-पावनिकेति । चौराधमनोशावकविति बीडीवस्वम् ।