________________
भीमश.
णः । माद्रिणः । भाद्रिणः । संयोगादिति किम् । मे विनोऽपत्य मेधावः । मायायः । अणीत्येव । प्राकारमर्दिनोऽपत्यं प्राकारमर्दिः । वाहादित्वादिन । अनपत्ये उत्तरेण सिद्धत्वादपत्पार्थोऽयमारभ्भः ॥ ५३॥ गाधिविधिकोशिपणिगणितः ॥ ७॥ ४ ॥५४॥ गाथिन् विदथिन् केशिन् पणिन् गणिन् इत्येतेपामिजन्तानामणि पोऽन्त्यखरादेलेग्न भवति । गायिनोऽपत्यं गायिनः वदथिनः । कशिन | पाणिनः। गाणिनः ॥ ५४॥ अनपये ॥७॥४॥५५॥ इन्नन्तस्पापत्यादन्यगाथै गोऽण तस्मिन् परेऽन्त्यस्नरादे ग न मनांत । साकटिनं वर्तते । सांकौटिनम् । शाराविणम् । सामाजिनम् । गर्भिणीनां सग्रहो गार्भिणम् । भिक्षामित्वादण् । गुणिन इदं गौणिनम् । सविण इदं वाग्विणम् । अनपत्ये इति किम् । मेधापिनोऽपसं मैधानः । अणीत्वव । गर्भिणां सम्रहो गार्भम् । दण्डिनां दाण्डम् । चक्रिणां चाकर । ' श्वादिभ्योऽ' (६-२-२६) इत्यम् ॥ ५५ ।। उक्ष्यो लुक् ॥ ७॥ ४ ॥ १६ ॥ अनशनस्यानपत्येऽणि परेऽन्त्यस्तरादेर्लुम् भव
लि। उक्ष्ण इदमोक्ष पदम् । अनपस इत्येव । उक्ष्णोऽपत्यमाणः ॥ ५६ ॥ प्रत्मणः ॥ ७॥ ४ । ५७॥ ब्रह्मन् शब्दस्यानपत्येऽणि परेऽन्त्यखरादे ग भवति । ६ नमण इदं बापमतम् । प्राप्लो मत्रः। योगविभाग उत्तरार्थः ॥ ५७ ॥ जाती ॥७।४।५८ ॥ ब्रह्मन्शब्दस्य जातावभिधेयायामनपत्ये एवाणि परेऽन्त्यस्वरा
दलग भनति । ब्रमण इयं गाली ओपधिः । पूर्वेण सिद्ध जातायनपत्ये पोति नियमार्थ वचनम् । तेनोत्तरसूत्रेणापत्ये लुग न भवति । ब्रह्मणोऽपय ब्राह्मणः । जातापिति किम् । ब्रह्मणोऽपत्यं ब्राह्मो नारदः ॥ ५८ ॥ अवर्मणो मनोऽपत्ये ॥७।४।५९॥ वर्मन् शब्दवर्जितस्य मन्नन्तस्यापत्यार्थविहितेऽणि परेऽत्यस्तरालग भवति । सुपानोऽपत्य सोपामः । मादसामः । भाद्रसामः । अवर्षण इति किम् । चक्रवर्मणोऽपत्यं चाकर्मणः । मन इति किम् । सुत्वनोऽपत्यं सौत्वनः । यःजनः । अपत्य इति किम् । चर्मणा छनचार्मणो रथः ॥ ५९॥ हितनानो वा ॥७।४।६०॥ हितनामनशब्दस्यापत्येऽणि परेऽन्त्यस्वरादेलग् भवति वा । स्तिनाम्नोऽपत्य इतनामनः । इतनामः । अपत्य इति किम् । इतनामनः ॥६० ॥ नोऽपदस्य तद्धिते ॥७।४।६१॥ नकारान्तानामपदसंज्ञकानां तद्धिते परेऽन्त्यसरादेलग् भवति । मेवानिनोऽपत्यं गैधावः । मायावः । औडुलोमिः । शारलोमिः । आनिशमिः। द्वयोरहोः समाहारो बहः । व्यहः । हस्तिनां लमूहो हात्तिकम् । न इति किम् । वैद्युत तेजः। अपदस्येति किम् । मेधावरूप्यम् मेधाविमयम् । तद्धित इति किम् । हस्तिना। हस्तिने ॥६१॥ कालापिकुसुमिततलिजाजलिलाइलिशिखण्विशिलालिसनपचारिपीठसर्पिसूकरसवालुपर्वणः ॥ ७ । ४ । ६२ ॥ कलाप्यादीनां नकारातानामपदरीज्ञकानां तद्धिते परऽन्त्यस्परादेर्लग भात । अत्र ये इनन्तास्तेपामनपत्य हात शिखण्डिपीठसर्पिणोरपत्येऽपि 'संयोगादिनः। (७-४-५३ ) इति सुकररामसुगोस्वागि (७-४-५२) इनि निषेधे मासे लुगाचनम् । कलापिना मोफ बदमधीयते कालापाः । कौथुमाः । तैतली जाजली लागली -अन-1-गामिणमिति । जातिध-' इति पुचत् । अन्यथा 'स्वरस्प-' इति स्थानत्वात् प्राप्तिरेव च ॥जाती-॥-नियमार्थमिति । व्यकिचाधिनस्तु ब्राह्मणोऽपत्येऽणि बाण इति भवत्युचरेण लोपात् । सगाकारणे तु नाग इति न साए ॥-अवर्म-॥-चामावर्माण प्रति । अत्र प्यासी सर्वत्र । नोपदस्म- ' इत्यनेनापि नान्यस्वरादिलोप. ' आणि ' इत्यनेन निषेधात् ॥
Grehense-scare
er-creerrore
O