________________
चाचार्याः । तत्कृतो ग्रन्योऽप्युपचारात् तच्छब्देनोच्यते । तमधीयते तैनलाः । जाजलाः । लाङ्गलाः । शिखण्डिन इमेऽपत्यानि वा शखण्डाः। शिलालिनः शैलालाः । सब्रह्मपारिणः साब्रह्मचाराः। पीउमर्पिणः पैठसाः । सुकरसझनः सौकरसमाः। सुपर्वणः सौपर्वाः ॥ ६२॥ वाश्मनो विकारे ॥ ७ । ४॥३३॥
मन्शब्दस्यापदस्य विकारे विहित तद्धिते परेऽन्यस्वरादेलुंग्वा भवति । अश्मनो विकारः आश्मः । आश्मनो वा । विकार इति किम् । आश्मनो मनः। नित्यमिच्छन्त्येके ॥ ६३ ॥ चर्मशुनः कोशसंकोचे ॥ ७॥ ४ ॥ ६४ ॥ चर्मन् भन् इत्येतयोरपदभूतयोर्यथासंख्यं कोशे संकोचे चार्थे तद्धिते परेऽत्यस्सरादेर्लंग भवति । चर्मणो विकारः कोशधामः । कोशादन्यत्र चार्मणः। शुनोऽयं शौवः संकोचः । संकोचादन्यत्र शौवनः । कथं शुनो विकारोऽवयवो वा शौवं मासम शौवं गुच्छमिति । हेमादत्वादनि 'नोऽपदस्य'-(७-४-६१) इत्येव भविष्यति ॥ ६४ ॥ *मायोऽव्ययस्य ॥ ७॥ ४॥६५॥ अव्ययस्यापदसंज्ञकस्य तद्धिते । परेऽन्यस्नग पायो ला भाति । स्वर्भवः सौवः । बहिर्जातो यायः । वाहीकः । सायंप्रातिकः । पौनःनिकः । 'वर्षाकालेभ्यः (६-३-७९) इतीकण । ५ समिधानादव्ययलक्षणस्तनट् न भवति । पौनःपुन्यम्। उपरिष्टादागतः औपरिष्टः । परत आगतः पारतः । एकैकश्यम् । प्रायोग्रहणं प्रयोगानुसरणार्थम् । तेनेह नपाति। * आरातीयः । शाश्वतिकः । शाश्वतः । पार्थक्यम् । अपदस्पेत्येव । कंयुः। शंयुः । अहंयुः ॥ ६५ ॥ अनीनाढ्यहोऽतः ॥७॥४॥६६ ॥ ईन-अवअवजिते तद्धिते परेऽपदस्याहो योऽकारस्तस्य लुग् भवति।अहां समूहः आतम् । गदा नित्तर आहिकम् ।अनीनादटीति किम् द्वाभ्यामहोभ्यां निर्वृत्तः द्वाभ्यामहोभ्यां भृतोऽधीष्टोद्वे अहनी भूतो भावी वा यहीनः व्यहीणः। राज्यह-६-४-११०) इत्यादिनेनः । अति, अन्वहम्।प्रत्यहम् ।आदि, द्वयोरहोः समाहारा यहः।
यहः । उत्तमाः। परमाहः । पुण्यातम् । सुदिनाहम् ॥ ६६ ॥ विशतेस्लेडिति ॥ ७।४ । ६७ ॥ विशतिशब्दस्यापदसंज्ञकस्य यस्तिशब्दस्तस्य डिति तद्धिते परे लुम् भवति । विशत्या क्रीत: विंशकः। विशतिरधिकास्मिन् शते पिशं शतम् । एकविंशम् । विशतेः पूरणः विंशः । एकविंशः। भासना विंशतिरेपामासन्नविशाः । विगतेरिति जिम् । एकससतेः पूरणः एकसततः । एकाशीतः । तद्रित इसे । विंशतौ ॥१७॥ अवर्णवर्णस्य ॥ ७॥ ४॥ ६८ ॥ अवर्णान्तस्येवर्णान्तस्य चापदस्य तद्धिने परे लुग्भवति । निर्दिश्यमानत्तादवर्णवर्णयोरेव । दक्ष, दाक्षिः । प्लक्ष, प्लाक्षिः। चूडा, चौडिः । वलाका, वालाकिः । इवर्ण, नाभि, नाभेयः । संकृतिः, सांकृत्यः । दुली, दौलेयः । रोहिणी, रौहिणेयः । दरां प्रीणातीति वत्समीः तरया अपत्यं वात्सप्रेयः । अत्र 'चतुष्णाय एय। (६-१-८३) । पर-11क्षा -प्रायो-॥-सायंगातिक इत्यादि ॥ अथाव्यासमुदायोऽव्ययग्रहणेन गृयते इति साचिरम्-'इति सायप्रातसादभ्यस्तनट कस्माज भवति इत्याह-अनभिधानादित्यादि।-एकैकश्यामिति । एकमेक ददाति पशब्दरयामन्तस्य वीप्साया हिरवलुप्चादाचेक-' इत्यमो लुपि बहल्यार्थास्-' इति कार के प्रशस् ।एककशोभापः व्यम् ॥-आरातीय इत्यादि। भवार्थे 'दोरीय 'वर्षाकालेभ्यः' इतीकण् , 'भर्तुसध्यादेरण'-॥ -अनी-॥-पक्षीन इति । सर्वादासल्या '-इति विहितमट परमपि समासान्त वाधित्वानवकाशस्यात् 'रान्यह सवत्सर-' इतीन एव ॥-अन्वहमित्यादि॥ अहरहरनु । अहरह प्रति 'योग्यता'इति वीप्सायामव्ययीभावे नपुसकाहा' इत्यत् । यदा तु अनुगत प्रतिगतमह तदा 'अत.' इत्सट बाधित्वाऽव्ययहारेण ' सर्वाश-' इत्यद् अवादेशव स्यात् ॥-महः । ज्यहः । द्विगोर
walawwam
KR
Ravicosiden