________________
। माण्डव्यः । शक दासकस्यावान्तस्य तद्धिते परे अव् इत्ययमादेशीयः ॥ ६९ ॥ अस्वयं
दिपावाचेयादेशो माध्यते । थार्य हविरित्यादिषु । विशेषविहितत्यात 'दिः स्वरे। (७-४-१ ) इत्यादिना धिरेव । अपदस्येस्पेर । शुक्रुतमः। ऊर्णायुः । ॥५३॥
भूचितरः । तद्धित इत्येव । वृक्षे । अग्न्पोः ॥ ६८ ॥ अकण्डपाण्डवोरुवर्णस्यैये ॥ ७।४।६९ ॥ कण्डूपाण्डशन्दवर्जितस्य उवर्णान्तस्य एये तद्धिते परे लुग् भवति । कमण्डला अपत्य कामण्डलेयः । मद्रवाहा माद्रपाडेयः । शितिबाहाः शैतिवाहेयः । मम्मा जाम्बेयः । लेखाभुः लेखाभ्रेयः। अत्र परत्वादुवादेशो वाध्यते । भकण्डपाण्ड्वोरिति किम् । कादयः । पाण्डवेयः । उवर्णस्पति किम् । वैमात्रयः । एव इति किम् । माण्डव्यः ॥ ६९ ॥ अस्वयंभुवोऽस् ॥७॥ ४ ॥ ७० ॥ स्वयंभूशन्दवर्जितस्यापदसंज्ञकस्पोवर्णान्तस्य तद्धिते परे अव् इत्ययमादेशो भवति । उपगोरपत्यमोपगतः । कापटवः । घाभ्रव्यः । माण्डम्पः । शकलं दारु । पिचव्यः कासः। पाइविः। औपविन्दविः (औपवाहविः)। अस्वयंभुव इति किन । स्वायंभुः ॥७॥ सवर्णोवर्णदोसिसुसशश्वदकस्मात्त इकस्पेतो लुक्॥७॥४७१ ॥ ऋवर्णान्तादुवर्णान्ताहोमशब्दादिसन्तासन्ताच्छश्वदकसाद्विवर्जितास तारान्ताच परस्येकप्रत्ययस्य संबन्धिन इत इकारस्य लग्भवति । मातुरागतं मातृकम् । पैतृकम् । 'ऋत इकण (६-२-२५३)। उवणे, निपाद कर्षा भवः नैपादकर्षकाशावरजम्बुकः। 'उपर्णादिकण'(६-१-२८)दोस्, दोध्या तरति दौष्कः । इम्, सर्पिः पण्ययस्य सार्पिष्कः । पाहिष्काउस्, धनुः महरणमस्य धानुष्कः । याजुष्कः । उदविता संस्कृत औदन औदश्चिकः । शकृता संसृष्टः शाकृत्कः। पाककः । शश्वदकस्मात्प्रतिषेधः किम् । शश्वद्भवं शाश्वतिकम् । 'वर्षाकालेभ्यः । (६-३-७९ ) इतीकण् । आकस्मिकम् । अध्यात्मादित्वादिकम् । प्रत्यययारिसुसाग्रहणादिह न भवति । आशिषा चरात आशिषिकः । बसेः किप उस् , उपा चरति
औषिकः । मथितं पण्यमस्य माथितिक इत्यत्रापि वान्तत्वस्य गक्षणिकत्वात् न भवति ॥ ७१ ॥ असकृत्संभ्रमे ॥७।४।७२ ॥ भयादिभिश्चितन्याक्षेपाल प्रयोक्तुस्त्वरण संभ्रमः । तस्मिन्धोत्ये यत् प्रवर्तते पदे पाक्यं वा तदसकदनेकवारं प्रयुज्यते । अहिरहिः । बुध्यस्वबुध्यस्त । आहेरहिदिः । बुध्यस्त युध्यस्व बुध्यस्व । इस्त्यागच्छति इस्त्यागच्छति । लघु पलाप, लघु पलायध्वम् । संभ्रमादौ पदं वाक्यं वा वर्तते न पदावयव इति नासौ असकृदावा नवति । तच पदं वाक्यं वा परिनिष्पन्नं सत्तत्र वर्तते नापििनष्पन्नमिति कतेषु यत्वादिकार्येषु तदसद्विर्या भवति नाकृतेषु । तेन द्रोग्या द्रोग्या, द्रोढा द्रोदेत्येव भवति न तु द्रोग्धा द्रोदा द्रोदा दोग्या । एवं मापवापाणि माषवापाणि । मातुःवसा मातुःप्नसा । हीणो हीणः । कृतावचनानामपि रूपार्थयोरभेदेन स्यानिवनावेन चैकपदत्वात् कौतस्कृतः पौनःपुन्यम् पौनपुनिकः इत्यादिपु तद्धितः सिद्धो भवति ॥७२॥ भृशाभीक्ष्ण्याविच्छेदे दिः प्राक्तमयादेः ॥७ । ४ । १७३ ॥ क्रियायाः साकल्पमययक्रियाणां कार्य भृशाः । पौनःपुन्यमामीक्ष्ण्पर । सातत्यं क्रियान्तरैरव्यवधानमविश्छेदः । एतेषु धोत्येषु नवोऽद् ' ॥-अस-1-असरुद्विति । भनेनासकृत् वक्ष्यमाणैस्तु द. -कौतस्कृत इति । अकादी फोतस्कृतेति पाठादागसेऽर्थे भणेष ननु
१०॥५ मामाल- ' इति वा । भृशाभीक्ष्ण्या-॥ भाभीषन्य विष्णदेनापि स्थित्वा । क्रियाकरणे समावि । अविनोएब निरन्तरक्रियाकरणे सभवति इत्यनयो यः ॥
---
--
weave