________________
Mannaamne
यत्पदं वाक्यं वा वर्तते तत्तमवादिप्रत्ययेभ्यः प्रागेव द्विरुच्यते । भृशे, लुनीहिलुनीहीत्येवायं लुनाति । अधीपाधीप्वेत्येवायमधीते । आभीक्ष्ण्ये, भोज भोजं ब्रजति । भुक्ता भुक्त्वा ब्रजति । अविच्छेदे, पचति पचति । अधीते अधीते । ब्रह्मचर्य चरति चरति । प्रपचति प्रपचति । सत्करोति सत्करोति । अलंकरोति अलंकरोति । भृशादयश्च क्रियाधर्मा इति क्रियापद पात्र रांबध्यते । क्रियाविशेषणस्यापि क्रियात्वेनाध्यवसायात् भृशादियोगे द्विवचनं भवति । यथा पुनःपुनः | पचति । भूयो भूयः पठति । वारंवारं सुन्ते । मुहुर्मुहुः पियति । शनैः शनैर्गच्छति । मन्द मन्दं तुदति । स्तोकं स्तोक चलति । पृथक्पृथगभिधत्ते । यदा तु क्रियारूपता न विवक्ष्यते तदा 'नवा गुणः सदरो रिख । (७-४-८६ ) इति सादृश्गे द्विर्वचनं भवति । मन्द मन्दं तुदति । स्तोकं स्तोकम् “अस्तमयति इति । एतेष्षिति किम् । लुनीहि, भुक्त्वा ब्रजति । पचति । भृशाभीक्ष्ण्ययोङिति यङन्तमुक्तार्थत्वान्न द्विरुच्यते । यदा नु भृशार्थे यङ् तदाभीक्ष्ण्याथोभिव्यक्तये द्विवचनम् पापच्यते पापच्यत इति । यदा तु तत्पतिपादनाय पञ्चमी विधीयते तदा तस्या द्विर्षचनसहायाया एवाभीक्ष्ण्यप्रतिपादने सामर्थ्य क्त्वाणमोरिवेति द्विर्वचनमपि भवति पापच्यस पापच्यस्वेति । प्राक्तमवादेरिति किम् | पचतिपचतितमाम् । पचतिपचतितराम् । अत्र तमवादेरातिशायिकात्पूर्वमेव द्विवचनम् पश्चात्तमवादिः । अन्यथा ह्यनियमः स्यात् ।। ७३॥ नानावधारणे ॥७।४।७४ | नाना भूतानां भेदेनेयत्चापरिच्छेदो नानावधारणम् ।तस्मिन्यच्छब्दरूपं वर्तते तद्धिरुच्यते। योगविभागात्माक्तमवादोरिति नानुवर्तते । अस्मात्कापिणादिहभवयां मापं मापं देहि प्रत्येक मापमानं देहिनाधिकमित्यर्थः द्वौ द्वौदेहि ।त्रीन् त्रीन् देहि । एषु कार्पोपणसंवन्धिनो माषा न साकल्येन दित्सिताःतिहिं प्रत्येकं मापमानमेव द्वावेव त्रय एवं वेतिन वीप्सास्ति । नानाग्रहणं किम् । अस्मात्कार्षापणादिहभवद्भ्यां मापं देहि । एकमेवेत्यर्थः।अवधारणइति किम्।अस्मात्कार्षापणादिहभवद्भ्यां मापं द्वौ त्रीन्या देहि।।७४॥ आधिक्यानुपूयो।७४।७५||आधिक्यं प्रकर्षः।आनुपूर्य क्रमानुल्लयनम्। एतयोर्यच्छन्द रूपं वर्तते तद्विरुच्यते । आधिक्ये, नमो नमः। अधिकं नम इत्यर्थः। कन्या दर्शनीया कन्या दर्शनीया। अहोदर्शनीया अहोदर्शनीया। मह्यं रोचते मह्यं रोचते । एप तवाञ्जलिरेष तवाञ्जलिः । मह्यं रोचतेतराम मह्यं रोचतेतराम् । अत्र प्रागातिशायिकः पश्चाद्वित्वम् । आनुपू], मूले मूले स्थूलाः। अग्रे अग्रे सूक्ष्माः । ज्येष्ठं ३ | ज्येष्ठमनुप्रवेशय । कनिष्ठं कनिष्ठमासय । मूलाद्यानुपूर्येणैषां स्थौल्यादय इत्यर्थः । अग्रमूलमध्यानि त्रयो भागाः तत्रैकमेव मुख्यमग्रं मूलं च । अन्येषां तु | |-क्रियाविशेषणस्येति । यदि क्रियापदमेवात्र सवध्यते तर्हि पुन पचतीत्यत्र कथ क्रियाविशेषणस्य द्विवचनमित्याशड्का ॥-अस्तमयतीति । इण्क् गतौ । अयनमय. अस्तमयोऽस्तमयास इवाचरति किपि रूपमिदम् इदु इत्यस्य या॥-द्विवचनामिति । यदातु आभीक्ष्ण्ये यड् तदा भृशार्थस्यावयवकियासाकल्यरूपस्य मध्यपातित्येन गतार्थत्वाद्विचारो न कृत ॥-नाना-॥-भूतानामित्यादि ॥ नानाशब्दो नानाभूते माषादौ वर्तते | तस्यावधारणमेकत्वादि नानावधारणमिति न वीप्साऽस्तीति ॥ इह सत्यपि नागावधरणे वीप्सास्त्येव । द्वावपि हि ती मापी प्रत्येक दानेन वीप्स्यते । ततो वोप्सायामेव द्विवचन भविष्यति किमर्थमिदमित्याह एषु कापापणसंवन्धिन इत्यादि । वीप्सा हि निरुच्यमानस्य यावन्तोऽर्थभेदास्तावता प्रत्येक क्रियादिना व्याप्तुमिच्छा सा न योखयाणां वा सबन्धे भवति । अपि तु सर्वेषामेव । अत्र च कापिणो नामानेकमापपमुदायरूपस्तत्र तत्सबन्धिनो मागा. सर्व एष न दातुमिष्टा फितु हापेव, वीप्साया तु सर्व दुढात्येव ॥-आधि-॥-अग्रेअग्रे इति। विरामविवक्षणात् 'न सधि." इति सधिनिषेधः