________________
दि
Eave
श्रीहेमश०
A
सहैव दशभिः पुत्र र वहति गर्दभी। अर्थग्रहणात , पुत्रेण साकम् । पुत्रेण समम् । पुत्रेण सार्ध, पुत्रेणामा, पुत्रेण युगपद् । अर्थाद्गम्यमाने, पुत्रेणागतः, द्धो यूना, न्यक्षेण करोति । एवं कात्स्न्येन, साकल्येन, अनवयवेनेत्यादावपि सहार्थोऽस्ति । सुखेनास्ते, दुःखेन जीवति, कष्टेन क्रामति, अनायासेन करोति इत्यादावास्यादिक्रियाभिः सह मुखादेः सहार्थोऽस्ति । क्रियाविशेषणत्वविवक्षायां तु द्वितीयव । सुखमास्ते, दुःखं जीवति, कष्ट कामति, अनायास करोति इत्यादि । गौणादित्येव ।। सहोभौ चरतो धर्मम् । चैत्रमैत्राभ्यां सह कृतमिति तु कर्तर्येव तृतीया ॥ ४५ ॥ यद्भेदैस्तददाख्या ॥२॥२॥४६॥ यस्य भेदिनः प्रकारवतोऽर्थस्य भेदैः प्रकारविशेषैस्तद्वतस्तत्प्रकारखदर्ययुक्तस्याख्या निर्देशो भवति तद्वाचिनो गौणानाम्नस्तृतीया भवति । अक्ष्णा काण । पादेन स्वजः । हस्तेन कुणिः । शिरसा खल्वाटः।
प्रकृया दर्शनीयः। प्रायेण वैयाकरणः । गोत्रेण काश्यपः । जात्या ब्राह्मणः । जात्या सुशीलः । स्वभावेनोदारः । निसर्गेण प्राज्ञः । वर्णेन गौरः । स्पर्शेन शीतः। १ वचनेन मृदुः। रसेन स्वादुः । मुखेन सुरूषः । उरसा विशालः ! बाहुभ्यां दृढः । सर्वत्र पुरुषस्तद्वान् संवध्यते । यद्हणं प्रकृतिनिर्देशार्थम् तत इत्याक्षेपात् । भेदग्रहणं १ किम् । यष्टीः प्रवेशय । कुन्तान प्रवेशय । तद्हणं किम् । आति काणं पश्य । आख्याग्रहणं प्रसिद्धिपरिग्रहार्थम् । तेनाक्ष्णा दीर्घ इति न भवति । कृतभवत्यादिक्रिया
ध्याहारेण कर्तृकरणयोस्तृतीया सिदैव संवन्धपष्ठीनिवृत्त्यर्थे तु वचनम् ।। ४६ ।। कृताद्यैः ॥२॥२॥४७॥ कृत इत्येवंप्रकारैनिषेधार्थैर्युक्तागाणान्नाम्नस्तृतीया भववहति गर्दभी' इति सहैव दशभि पुत्रै सतीति शक्य प्रतिपत्तम् । तत्र विवमागता चेति तुल्ययोगात् कि पृथग्निदिश्यते । उच्यते । विवक्षितयोगाभावात् । सहैव दशभिरित्यत्र वहनमात्र विवक्षित तदर्दभ्या एव न तत्पुत्राणा यथा पुत्रेण सहागत इत्यागमनमुभयोरपीति तुल्ययोगाद्वियमानता भिना ॥-ग्यक्षेण । सामस्त्येनेत्यर्थ ॥-य दै-॥ अवयवावयविलक्षणसबन्धे पष्ठीप्राप्तो वचनम् । यस्य मेदिनचक्षुरादेर्भेदै काणरवादिभिस्तद्वतचक्षुरादिमत पुरुपादेस्तत्प्रकारवदर्थयुक्तस्य । कोऽर्थ स प्रकारवान् अधादिरथस्तेन युक्तस्य चैत्रादेराख्या निर्देशो भवति तहाचिनोऽश्यादिवाचिनस्तृतीया भवतीत्यर्थ ॥-अक्षणा काण' । आक्षि काण चाकाण च भवतीति काणत्वभेदेन तद्वाश्चत्रादिनिर्दिश्यते ॥-शिरसा खल्वाटः । खलन्त्यपगच्छन्ति केशा अलादिति कपाटेत्यादिशब्दारसाधु -प्रकृत्या दर्शनीयः । प्रकृति स्वभावस्तदेदो दर्शनीयत्वम् । स्वभावो हि दर्शनीयत्वमऽदर्शनीयत्व च भवति तदेन दर्शनीय इति प्रकृतिमानाख्यायते । प्रतीति 'तन्व्याधि'इति -प्राय । तझेदो वैयाकरणत्व तार्किकत्व चेति तद्भेदेन वैयाकरण इति तद्वानिर्दिश्यते । ननु च प्रकृत्या दर्शनीय प्रायेण वैयाकरण इति युक्त प्रयोग | दर्शनीयत्व हि प्राकृत वैकृत चास्ति वैयाकरणत्वं च प्रायिकमन्यञ्च तत्रेतरव्युदासार्थ प्रकृत्या प्रायेणेति चार्थवत् । काण इत्यादिप्रयोगे त्वक्ष्णेत्यादिन्यभिचारेण प्रतीतेयुक्त प्रयोगोऽर्थस्य गतत्वात् । उच्यते । लोकोऽत्र पर्यनुयोक्तव्यो योऽर्थवतोऽनर्थकतामनयेक्ष्य प्रतीतेऽपि शब्दान् प्रयुक्ते लोके च न सर्व एव सूक्ष्मेक्षिकया शब्दान् प्रयुक्ते यहा सूक्ष्मेक्षिकया प्रयोगेऽपि उपचरितार्थनिवृत्तिरक्ष्णेत्यादिप्रयोगे प्रयोजन 21 सत्यमय काणो न तूपचारेणेति ॥-गोत्रेण काश्यपः । काश्यपो माठर इति च गोत्रभेदस्तेन गोत्रमानाख्यायते काश्यप इति ।-भेदग्रहण किमिति । यदि भेदग्रहण न क्रियते तदा येन तवदाण्येत्युच्यमाने यष्टी प्रवेशयत्यत्रैव स्यात् । अत्र हि यष्टयादिना तहानुपचारेणारयायते । अक्ष्णा काण इत्यादी च न स्यात् । न बनाक्ष्यादिशब्देन तद्वानिर्दिश्यते ॥-अक्षि काण पश्यति। बाब्देन हि अक्षिभेदेनाक्ष्यारयायते न तहान चैत्रादि ॥-पष्ठीनिवृत्त्यर्थ तु वचनमिति । तथापि न विधेयमेतत् सूत्र, माभूत कर्बादी तृतीया, इत्यभूतलक्षणत्वादक्ष्यादेभविष्यति, यदाह