________________
एवमुत्तरपूर्वा । दक्षिणपूर्वी । अपूर्वदक्षिणा विदिक् । पाचकपाठकः । पाठकपाचकः पुरुषः । *कृष्णसारङ्गः, कृष्णशवलः, कृष्णकल्माष इत्यादौ तु गुणशब्दत्वेऽपि सारङ्गादिशब्दानां समुदायबाचित्वात्माधान्यम् कृष्णादिशब्दाना त्ववयववाचित्वेनाप्राधान्यम् इति कृष्णादीनामेव पूर्वनिपातः। एकार्यमिति किम् । वृद्धस्योक्षा द्धोक्षा । कर्मधारये तु समासान्तः स्यात् । बहुलाधिकारात्कचित्समासो न भवति । रामो जामदग्न्यः । *अर्जुनः कार्तवीर्यः। दोश्वारायणः। कचिन्नित्यः। *कृष्णसर्पः । लोहितशालिः । गौरखरः । लोहिताहिः । नरसिंहः । पुरुषमुगः। करिमकरः । बकरिभिः । नकुलसर्पः। पक्षिमार्जारः । ककटसर्पः । जातिविशेषवाचित्वानियसमासा एते । न हि वाक्येन जातिर्गम्यते । *जातिशब्दानां चावयवद्वारेण समुदायेऽपि वृत्तेः समानाधिकरण्यम् । *भूयोऽवयवाभिधायिनश्च प्राधान्याद्विशेष्यखमितरस्य तु विशेषणत्वम् । *चकारस्तत्पुरुषकर्मधारयसंज्ञा*समावेशार्थः। कर्मधारयमदेशाः 'कडारादयः कर्मधारये' (३--१-१५८) इत्यादयः॥१६॥ पूर्वकालैकसर्वजरत्पुराणनवकेवलम् ॥ ३ । १ । ९७ ॥ पूर्वकाल इत्यर्थनिर्देशः । पूर्वः कालो यस्यार्थस्य स पूर्वकालः । तद्वाचि नामैकादीनि चैका
नि परेण नाम्ना सह समस्यन्ते तत्पुरुषः कर्मधारयश्च समासो भवति । पूर्वकालः संवन्धिशब्दत्वादपरकालेन । पूर्व स्नातः पश्चादनुलिप्तः स्नातानुलिप्तः। एवं as लिप्तवासितः। *कृष्टमतीकृता भूमिः । छिन्नमरुढो वृक्षः । एकशब्दः संख्यान्यसहायाद्वितीयेषु वर्तते । एका शादी एकशादी। शाटवाब्देन त्वनभिधानान्न भवति । एक: शाटः । एकपेयः, एकचौरः, एकधनुर्धरः । सर्वशब्दो द्रव्यावयवप्रकारगणाना कात्स्न्ये वर्तते । सर्वशैला । सर्वरात्रः। सर्वान्नम् । सर्वशुतः। जरत, जरद्भवः। | जरद्राजः । जरद्वलिनः । पुराण, पुराणवैयाकरणः । नव, नवोदकम् । नवोक्तिः । केवल, केवलमसहायं ज्ञानं केवलज्ञानम् । केवलजरत् । केवलपुराणम् । एकार्थ- 2
मित्येव । स्नात्वानुलिप्तः । स्नात्वेत्यसत्त्ववाचिनो नानुलिप्तपदेनैकार्थ्यम्। पूर्वेणैव सिद्धे पुनर्वचनं स्पर्दै परमिति पूर्वनिपातस्य विषयप्रदर्शनार्थम् पूर्वापरकालवाचिIAS अतोऽत्रापि गुण. प्रवृत्तिनिमित्तम् ॥-पूर्वदक्षिणा विदिगिति । विदिगित्युपलक्षण तत्समन्धिन्यन्यत्रापि देशादौ भवति ॥ सारङ्गो वर्णसमूह. ॥-अर्जुन कार्तवीर्य इति । कृत वीर्य येन त-Rs * स्वापत्यमिति 'ऋषिवृष्णि '-इत्यण् ॥-कृष्णसर्प इत्यादिषु चतुर्यु उदाहरणेषु गुणवचनत्वात् कस्य पूर्वनिपात इत्याह-भूयोवयवाभिधायिन इत्यादि ॥-जातिशब्दानामिति । यद्येव कथ कृष्णस
पशब्दयो. सामानाधिकरण्य द्वयोरेव तयोर्जातिविशेषवाचकत्वादित्याशका ॥-चकारस्तत्पुरुषेति । अत्र अनुवर्तते या तत्पुरुषसज्ञा तया अस्या कर्मधारयसज्ञाया समावेशो यथा स्यादित्येवमर्थश्च| कार. ॥-समावेशार्थ इति । यदि च चकारस्तत्पुरुष इत्यस्यानुकर्षणार्थ इत्युच्येत तदा चानुकृष्ट नोत्तरत्र इति विज्ञायेत ॥-पूर्वकालैक-॥ पूर्वकालत्यस्य कृतद्वद्वैरेकादिभिव. । यदि पुनरेकादि| भिरकृतद्वै पूर्वकालत्यस्य द्वन्द्व क्रियेत तदैकशब्दस्य स्वराद्यदन्तत्वात्पूर्वनिपात स्वात्तथा च सर्वेषामेकरूपताया स्वरूपाहणे पूर्वकालेत्यर्थनिर्देश इति यद्वक्ष्यते तदुपपन्न न स्यात् ॥-मतीकृतेति । मतमस्या अस्तीति मतिनी क्षेत्रभूमि । अमतिनी मतिनी कृतेति चौ पुवद्भावे दीर्घत्वे च मतीकृता । अथवा मत लोष्टमईनकाष्ठ तदस्या अस्ति अभ्रादित्वादप्रत्यय । ततोऽमता मता कृतेति । अझव्यशब्दत्वादिति शेष । एतचोपलक्षणमकादीनामपि । यदा क्रियाशब्देन वा सामानाधिकरण्य तदा पूर्वेण समासे खजकुण्टादिवत्पूर्वनिपातस्यानियम स्यादुभयोरपि पूर्वोत्तरपदयोर्षिशेषणत्वादिति । केवल च न चेति कृते अकेवलमेव भवति । यतोऽय बोगो ‘विशेषण विशेष्येण'-इति प्राप्तौ तत्समासश्च सर्वत्र 'विशेषणम्'-इति सूत्रस्य बाधकः। अतो नत्रा सह सर्वोषि कर्मधारयो न भवति ॥-दिगधि-|