________________
श्रीदेमश०
नोरद्रव्यशब्दत्वादनियमे पाले पूर्वकालबाचिन एवं पूर्वनिपातनाय च ॥ ९७॥ दिगधिकं संज्ञातद्धितोत्तरपदे ॥३।१।९८॥ *दिग्वाचि अधिक-ल०अ० ॥२०॥ मित्येतच नामैकार्थ परेण नाम्ना सह समस्यते संज्ञायां तद्धिते च प्रत्यये विषयभूते उत्तरपदे च परतः स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । दक्षि
णाः कोशला: दक्षिणकोशलाः । उत्तरकोशलाः दक्षिणपश्चाला। उत्तरपञ्चालाः। एवंनामानो जनपदाः। पूर्वेपुकामशमी । अपरेपुकामशमी। पूर्वकृष्णमृत्तिका के अपरकृष्णमृत्तिकाः। एवंनामानो ग्रामाः । संज्ञायां नित्यसमासः। नहि वाक्येन संज्ञा गम्यते । पूर्वोत्तरविभागप्रदर्शनार्थ तु विग्रहवाक्यम् । तद्धिते, दक्षिणस्यां शालायां भवः दाक्षिणशालः । एवमौत्तरशालः । पौर्वशालः। आपरशालः । अधिकं खल्वपि । अधिकया पष्टया क्रीतः अधिकां पष्टिं भूतो भावी वा अधिकपा-* ष्टिकः । एवमधिकसाप्ततिकः । अयमाप नित्यः समासः । न हि तद्धिते वाक्यमस्ति । उत्तरपदे, दक्षिणो गौधनमस्य दक्षिणगवधनः । एवमुचरगवधनः । पूर्वगवीषियः । अपरगवीषियः । अधिकगवामियः अधिकगवीमियः। एपु तत्पुरुपलक्षणः समासान्तः । उत्तरपदेऽपि नित्यसमासः त्रयाणामेका भाव एवोत्तरपदसंभवात् । तत्र च द्वयोन्येपेक्षाभावात् । संज्ञादिग्रहणं किम् । उत्तरा वृक्षाः। 'विशेषणं विशेष्येण '-(३-१-९६) इत्येव सिद्ध नियमाथै वचनम् । दिगधिकं संज्ञा-35 तद्धितोचरपद एव समस्यते नान्यति । दक्षिणा गावोऽस्य सन्ति दक्षिणगुरित्यादौ सन्तीखेतदनपेक्षयान्तरलेन बहुव्रीहिभावादुक्तार्थत्वेन मत्वर्थीयतद्धितविषय-2 भाव एव नास्तीसनेन समासो न भवति ॥ ९८ ॥ संख्या समाहारेच द्विगश्चानाम्न्ययम् ॥३।१। ९९॥ अनेकस्य कचिदेकत्वं समाहारा संख्यावाचि नाम परेण नाम्ना सह समस्यते संज्ञातद्धितयोपियभूतयोरुत्तरपदे पर समाहारे चाभिधेये स च समासस्तत्पुरुषसंज्ञ कर्मधारयसंज्ञश्च भवति । अयमे
व चानान्नि असंज्ञायां द्विगुसंज्ञश्च भवति । संज्ञायाम, *पञ्चाम्रा.दशाम्राः । पञ्चर्पयः । सप्तर्षयः । दशाहाः। पञ्चवटाः। दशवटा- 1 *फलित एकः पञ्चाम्रः। KI पुष्पितों द्वौ पश्चानो। उदितात्रयः सप्तपेयः । तद्धिते, द्वयोमात्रोरपत्य द्वैमातुरः । पाश्चनापितिः । पञ्चसु कपालेपु संस्कृत ओदनः पञ्चकपाल ओदनः । पचभ्या
जनेभ्यो हितः पञ्चजनीनः । अध्यन कंसेन कीतः अध्यर्धकसः। एवमध्यर्धशर्पः। अर्धतृतीयः शुर्प. क्रीतः अर्धततीयशुर्पः। एवमर्धपञ्चमशुपेः । उत्तरपदे, पञ्चके गावो धनमस्य पञ्चगवधनः । पञ्च नावः प्रिया यस्य स पञ्चनावप्रियः। द्वे अहनो जातस्य यन्हजात' । अध्यधा नीर्धनमस्य अध्यर्धनावधनः। अधतृतीया दिग्बाचीति । एतदपि न न दिश्या गर्तमानमपि तु तद्वारेण जगपदादी नानान्तर इति अर्थप्रधानो विदेश ॥-सज्ञायां तद्विते चेति । एकापि सप्तम्युत्पना विषयभेदात् यशालक्ष्य भियते इति ।-विग्रहवाक्यमिति । विभिन गृपतेऽनेऽस्मिन्या पादुलकार 'पुतामि'। विग्रह च तत वाक्य प्रिपाक्यम् । बदा विषाण 'गुण'-इत्यत् विग्रहस्तस्य वाक्यम् ॥
नहि तद्धिते वाक्यमस्तीति । तबिता दि नाम उत्पयन्ते न तु समासारम्भकार पाक्यात् ॥-पूर्वगवीमिय इति । मतान्तरणेमुदाठाण समते तु भणायन्तानामो गोरुकोन तु पूर्वगाप्रि-के का यइत्येषरूपस्य नाम पूर्णगवीलस्य नामयाभावे डीन स्यात् ॥-संख्या स-1-पञ्चामा इति । शरिपेशादिविशेषगिशिष्ठाना पगारामामाणामिन सज्ञा ॥-फलित एकः पश्चान इति । सगुट SUदायेषु दि गृत्ता शब्दा अवयोष्णणि पर्शन्ते इति पहुसख्याशासायभिधाय कोऽपि पयामादिशन्द एकस्मिनप्यामादी प्रयुज्यत इति ॥-अध्यर्द्धकस इति । भन सार्बान' इतीकट् फ्रीतेऽ 'अना * 125/ न्यादि प्लुप' ॥-पञ्चनावाप्रिय इति । मतान्तरेऽपि पालकादायन्ते सागका कनिदिल्यतो वाडी । रामते न अगन्तागो पिटितति न प्रामोगा ॥-महनजातः । निमास जात इत्या
॥२०॥