________________
श्रीहैमश० वस्तु प्रकारान्तरेभ्यो व्यवच्छिद्यतेऽनेनेति विशेषणं व्यवच्छेद्यं विशेष्यम् । भिन्नमचिनिमित्तयोः शब्दयोरेकस्मिन्नथे झवृत्तिरैकार्थ्यं सामानाधिकरण्यमिति यावत् । ल००
तदेकार्थम् । विशेषणवाचि नामैकार्थ विशेष्यवाचिना नाम्ना सह समस्यते स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । नीलं च तदुत्पलं च नीलोत्पलम् । * कृष्णाश्च ते तिलाश्च कृष्णतिलाः । पुमाश्चासौ गौश्च पुंगवः । मोषिका चासौ गौश्व मोषिकगवी । विशेषणविशेष्ययोः संबन्धिशब्दत्वादेकतरोपादानेनैव द्वये लब्धे । योरुषादानं परस्परमुभयोर्व्यवच्छेद्यव्यवच्छेदकत्वे समासो यथा स्पादित्येवमर्थम् । तेनेह न भवति । *तक्षकः सर्पः । *लोहितस्तक्षक इति । न ह्यसर्पोऽन्यवो वा तक्षकोऽस्ति । कथं तर्हि आम्रवृक्षः शिशपावृक्षोऽस्तपर्वत इत्यादौ समासो न यक्ष आम्रः शिंशपा वा भवति । नात्राम्रादयः शब्दा वृक्षविशेषाणामेव वाचकाः किं a तर्हि फलादेरपि तत्सहचरितमाधुर्यस्थैर्यादेर्गुणविशेषस्य च । *एवं च तक्षकाहिः शेषाडिरित्यादयोऽपि भवन्ति । यदि वा आम्राणां फलाना संवन्धी वृक्षः आम्रवृक्ष
द एवं शिशपाक्षः। अस्तस्य पर्वतोऽस्तपर्वतः। एवमुदयपर्वत इत्यादयः पष्ठोसमासा द्रष्टव्याः। यद्येवमुभयोर्विशेषणत्वे उभयोश्च विशेष्यत्वे सति विशेष्यस्यापि विशे- las RE पणत्वमित्युत्पलशब्दस्यापि नीलादिना समासप्रसङ्गः, तथा च 'प्रथमोक्तं प्राक्' (३-१-१४८) इति वचनादुत्पलनीलमित्यपि स्यात्। नैवम्। अविशेषेऽपि विशेषणवि
शेष्यभावस्य 'प्रधानानुयाय्यप्रधानम्' इति न्यायात् अप्रधानस्यैव प्रधानेन समासः। *प्राधान्यं च द्रव्यशब्दानां द्रव्यस्यैव साक्षाक्रियाभिसंबन्धात् । *यद्यपि चोत्पलादिशब्दा जातिशब्दास्तथापि उत्पत्तः प्रभृत्याविनाशाद्रव्येण जातेरभिसंबन्धादन्यशब्दा उच्यन्ते । गुणक्रिययोस्तु तथा द्रव्येण संबन्धाभावान्न तन्निमित्ताः शब्दा द्रव्यशब्दा इति नीलोत्पलमित्यायेव भवति न तूत्पलनीलादीति । यस्तु गुणादिशब्दानामेव समासस्तत्रोभयोरपि *पढयोरप्रधानखात्कामचारेण पूर्वापरनिपातः । खजचासौ कुण्टश्च खञ्जकुण्टः । एवं कुण्टखञ्जः । शुक्लकृष्णः । कृष्णशुक्लः । एवं रोहितपाण्डः २ । हरितवभुः २ । पूर्वा चासाबुत्तरा च *पूर्वोत्तरा।
||-वृत्तिरकाध्यमिति । एक साधारणोऽयों व्यलक्षणस्तदतदात्मको यस्य तदेकार्य तस्य भाव ॥-तक्षक सर्प इति । सर्प इति विशेष्य तक्षक इति विशेषणम् । व्यतिक्रमेण तु तक्षको वि-13 शेष्यमेव । न ह्यस्य सप्पा विशेषण घटतेऽसभवात् ॥-लोहितस्तक्षक इति । तक्षको विशेष्यमेव लोहित इति विशेषण न भवति तस्य रक्तवाव्यभिचारात् ॥-शिशपा वा भवतीति। न च वा-2
क्येऽपि तर्हि वृक्षादिप्रयोगो न स्वादिति वाच्यम् । द्वौ द्विरदावितिवद्दतार्थस्यापि लोके प्रयोगदर्शनात् । यद्वा पूर्व वृक्षप्रयोगात्सामान्याचगतेविशेषागमाय शिशपेति प्रयुज्यते ॥-एव च तक्षकाहिरिति । * यतस्तक्षफशेषशब्दावहिगुणादावपि वर्तते । तक्षक सर्प इत्यादौ तु तद्गुणविवक्षायामपि बाहुल कान भवति । विशेषणविशेष्यद्वयोषादान हि बाहुलकप्रपचार्थम् ॥-प्राधान्यं च द्रव्यशब्दानामिति ।।
नीलादि अन्याश्रितत्वादप्रधानमुत्पल तु तस्याश्रयत्वात् प्रधानम् । उत्पल-हि दव्यरूपत्वात् क्रियासिद्धये साक्षादुपयुज्यमान प्राधान्येन विवश्यते । नीलस्तु गुणत्वात् द्रव्यध्यवधानेन कियायामुपयोगादुत्पलस्य र विशेषण तपद्यते इति । ननु प्राधान्य च द्रव्यशब्दानामित्युक्तमुत्पलादयस्तु जातिशब्दास्तकथमित्याह-यद्यपीति ॥-यस्तु गणादीति । आदिशब्दात् द्रव्यक्रिययोग्रह । क्रिया पाचक इत्यादिकार
दर्शितेव । दन्य बबा दण्डी चासो धन्धी चात्रापि पूर्वनिपाते कामचार-पदयोरप्रधानत्वादिति । द्रन्यव्यवधानेन क्रियायामुपयोगात् ।।-पूर्वोत्तरेति । रविपरिवर्तनसयोगेन दिश उच्यन्ते ।
॥१९॥