________________
com
व्यावलेखी । व्यातिचारी । व्यावचर्ची । व्यात्युक्षी । अनीहादिभ्य इति किम् । व्यतीहा । व्यतीक्षा । व्यतिपृच्छा । व्यवहातिः । व्युत्युक्षेत्यप्येके 'नित्यं जनिनोऽण् '-(५-३-५८ ) इति स्वार्थेऽण् वक्ष्यते । तेन केवलस्य प्रयोगो न भवति । श्रादिभ्यः'-(५-३-१२) इति समावेशाऽभिधानात् व्यवष्टिव्यावृष्टिरित्यपि भवति । स्त्रियामित्येव । व्यतिपाको वर्तते ॥ ११६ ॥ नमोऽनिः शापे ।। ५ । ३ । ११७ नत्रः पराद्धातोः शापे गम्यमाने भावाकोंः स्त्रियामनिः प्रत्ययो भवति । अजननिस्ते वृपल भूयात् । एवमजीवनिः । अकरणिः । अप्रयाणिः । अगमनिः ।नज इति किम् । मृतिस्ते जाल्म भूयात । शाप इति किम् । अस्तिस्य पटस्य ॥ १२७ ॥ ग्लाहाज्यः॥५।३।११८ ॥ एभ्यः स्त्रियां भावाकोरनिःप्रत्ययो भवति । ग्लानिः । हानिः । ज्यानिः। म्लानिरित्यापि कति ॥ १८॥ प्रश्नाख्याने वेञ् ॥५।३।११९॥ प्रश्ने आख्याने च गम्यमाने स्त्रियां भावाकधिोतोरिन् प्रत्ययो वा भवति । व वचनाद्यथामात च । कांव कारिमकापी को कारिकाम् का क्रिया का कृत्यां को कृतिम् । आख्याने मी कारिमकापम् सर्वो कारिकाम् सर्वो क्रियाम सर्वा कृयाम सर्वा कृतिम् । कां त्वं गणिमजीगगः । कां गणिकाम् कां गणनाम् । सर्वो गणिजीगणम् सर्वां गणिकाम् सर्वा गणनाम् । एवं पाचि प चिकां पक्तिं पचाम् । पाठिं पाठिकाम् पठतिम् । प्रश्नाख्यान इति किम् । कृतिः । हृतिः ॥ ११ ॥ पर्यायाहोत्पत्तौ च णकः ॥५ । ३ । १२० ॥ एष्वर्थेषु प्रश्नाख्यानयोश्च गम्यमानयोः स्त्रियां भावाकोपर्धातोर्णकः प्रत्ययो भवति । तपाद्यपवादः । पर्यायः क्रमः परिपाटिरिति यावत् । भवत आसिका । भवतः शायिका । भवतोऽग्रगामिका । आसितंशयितमग्रेगन्तं च भवतः क्रम इत्यर्थः । अहणमहः योग्यता । अर्हति भवान् इक्षुभक्षिकाम् । ओदनभोजिकाम् । पयःपायिकाम् । ऋणं यत्परस्मै धार्यते । इक्षमक्षिकां मे धारयसि । उत्पत्तिर्जन्म । इक्षुमक्षिका मे उदपादि । प्रश्ने कां त्वं कारिकाम् अकापीः । कां त्वं गणिकामजीगणः । आख्याने सर्व कारिकामकार्प, सर्वी गणिकामजीगणम् । बहुलाधिकारात्कचिन्न भवति । चिकीपा, बुभुक्षा मे उदपादि । प्रश्नाख्यानयोगेऽपि पर्यायादिषु परत्वात णक एव भवति नेत्र ॥ १२०॥ नाम्नि पुंसि च ॥५।३ । १२१ ॥ धातोः स्त्रियां भावाकोनाम्नि संज्ञायां णकः प्रत्ययो भवति यथादर्शनं पुंसि च । प्रच्छर्दनं प्रच्छद्यतेऽनयेति वा प्रच्छर्दिका । एवं प्रवाहिका । विचर्चिका । प्रस्कन्दिका । विपादिका । एता रोगसंज्ञाः । उद्दालकपुष्पाणि भज्यन्ते यस्यां सो दालकपुष्पभञ्जिका। एवं वारणपुष्पप्रचायिका । अभ्योपाः खाद्यन्तेऽस्यामिति अभ्योपखादिका । एवमयोपखादिका । साला भज्यन्ते यस्यां सा सालभजिका । एवंनामानः क्रीडाः । बहुलाधिकारादिह न भवति । शिरसोऽदनं शिरोतिः । एवं शीपोतिः । शिरोऽभितप्तिः । शीभितप्तिः । तथा व्यात्यक्षीति । व पदान्तात्-इति ऐकारो न । 'नस्वङ्गादे' इति निषेधात् ॥-प्रश्नाख्या-॥-कां कारिकामिति । 'पर्यायाइर्ण-इति णक ॥-कां क्रतिमिति । भ्यादित्वात | किपि का कृतमित्यपि ॥-पर्यायाह-|-इक्षुमक्षिकामिति । अत्र 'कृति' इति समास ॥-णक पत्र भवतीति । यथा कुत्र भवत आसिफेति । आसितु पर्याय. ।-नाग्नि पसि। च॥ उद्दालकपुष्पभाजकेति । अत्र 'कृति' इति पठीसमास । उहाळकपुष्पाणि भज्यन्ते यस्यामिति त्वर्थकयनम् । पाक्यं तु भउपन्ते यस्यां भक्षिका उद्दालकपुष्पाणां भझिकेति कार्यम्, न
Recene