________________
कौपिजला दण्डमाणपशिष्याः । हास्तिपदं शकटम् । हास्तिपदा दण्डमाणवशिष्याः । अथाण्ग्रहणं किमर्थम् । यथाविहितमित्येव यण् सिद्धः । न चेयः प्राप्नोति । तदभीष्टौ हि रैवतिकादावेवैतौ पठ्येयाताम् । अकप्राप्तौ वचनमनर्थकं स्यात् । नैवम् । असत्यण्ग्रहणे दण्डमाणवकशिष्येष्वकअर्थमेतत् स्यात् । तत्र वकञ् प्रतिषिद्ध इति । णित्त्वं चर्थ पुंवद्भावाभावार्थ च । कौपिजलीस्थूणः । हस्तिपदीस्थूणः ॥ १७१ ॥ संघघोपाङ्कलक्षणेऽज्यभित्रः ॥ ६ । ३ । १७२ ॥ अनन्तायअन्तादिनन्ताच गोत्रवाचिनस्तस्येदमित्यर्थे संघादावण प्रत्ययो भवति । अकजोऽपवादः । अञ् विदानामय वैदः संघो घोपोऽहो वा । वैदै लक्षणम् । यञ् गाणामयं गार्गः संघो घोपोऽको वा । गार्ग लक्षणम् । इञ् , दाक्षीणामयं । दाक्षः संघो घोषोऽको वा । दासं लक्षणम् । संघादिष्विति किम् । विदानां गृहम् । अज्यभित्र इति किम् । औपगवकः संघादिः । गोत्रादित्येव । सौतंगीयः संघादिः । अथाङ्कलक्षणयोः को विशेषः । लक्षणं लक्ष्यस्यैव स्वम् । यथा शिखादि । अङ्कस्तु स्वामिविशेषविज्ञापकः । स्वस्तिकादि। गवादिस्थो न गवादीनामेत स्वं भवति ॥ १७२ ॥ शाकलादकञ् च ॥ ६।३। १७३ ॥ शाकलशब्दात्तस्येदमित्यर्थे संघादावण अकञ् च प्रत्ययो भवति । शाकल्येन प्रोक्तं वेदं विदन्त्यधीयते वा शाकलाः । तेषां संघो घोषोऽवो वा शाकलः शाकलकः । शाकलं शाकलकं लक्षणम् ॥ १७३ ॥ गृहेऽग्नीधो रणधश्च ॥ ६।३।१७४ ॥ अग्नी ऋत्विग्विशेषः । तस्मात्तस्येदमित्यर्थे गृहे रण प्रत्ययो भवति अन्तस्य च तृतीयवाधनार्थ धादेशः । अग्नीध इदं गृहमाग्नीध्रम् ॥१७४॥ *रयात्सादेश्च वोटुङ्गे ॥ ६ । ३ । १७५ ॥ नियमसूत्रमेतत् । रथात्केवलात्सपूर्वाञ्च पष्ठयन्तादिदमर्थे यः प्रत्ययः स रथस्य वोढरि रथाङ्गे एव च | भवति । स्थस्यायं वोढा रथ्योऽचः । रथस्येदं रथ्यं चक्रम् । रथ्य युगम् । सादि, यो रथयोबोंढा द्विरथः । त्रिरथः। 'द्विगोरनपत्ये यस्वर--' (६-१-२४) इत्यादिना यलुप् । अन्ये तु स्वरादेरेव लुपमिच्छन्ति । तन्मते विरथ्यः । त्रिरथ्यः । परमरथस्येदं परमरथ्यम् । उत्तमरथ्यम् ।आश्वस्थम् चक्रम् । वोङ्ग एव इति नियमात अन्यत्र वाक्यमेव न प्रलयः । रथस्येदं स्थानम् । अश्वरथस्य स्वामी ॥ १७५ ॥ यः॥६।३ । १७६ ॥ रथात्केवलात्सादेश्च पष्ठचन्तादिदमर्थे यः प्रत्ययो भवति । अणायपवादः । रथस्यायं वोढा रथ्यः । द्वयो रथयोर्वोढा द्विरथः । त्रिरथः । रथ्यम् । परमरथ्यम् । काष्ठरथ्यं चक्रम् ॥ १७६ ॥ पत्रपूर्वाद ॥६।३।२७७ ॥ पञ्चं वाहनम् । तत्पूर्वाद्रथशब्दात्पष्टचन्तादिदमर्थेऽञ् प्रत्ययो भवति । यापवादः । अश्वरथस्येदमाश्वरथं चक्रम् । आश्चरथं ।--संघ--॥-स्वं भवतीति । स्वमात्मीय सामान्यनिर्देशान्नपुसकत्वम् ॥--शाक--॥ ननु शाकलाद्वेति क्रियता विकल्पात् पक्षे । चरणादकञ् । इति अकञ् भविष्यति । सत्यम् । इह सूत्रे सघघोषाकलक्षणाश्चत्वारोऽर्था चरणादलित्यत्र तु धर्मान्नायसघास्त्रयोर्यास्ततश्चामापां चतुर्णामतासूत्रोपाचार्थाना मध्यात्तत्र एक सघ एवार्थ पप्रथे नान्ये इति अन्यार्थार्थोऽकम् । अन्यथा सघार्थादन्यत्रार्थे विकल्पपक्षे ईय स्यात् ॥-रथा-॥-नियमस्त्रमिति । प्रत्ययक्त्त्तरेणैव तयेक एव योग क्रियताम् । नैवम् । रथारसादेश्च वोडो य इति कृते विधिसून रपात् । ततश्च वोडूगइत्यस्य व्यावृत्ती रथस्येद स्थानमिति कृते अण् प्रापेत् । नियमे वाक्यमेव ॥-पत्र-||-गाय फरण किमर्थ प्राजितादित्येव सेत्स्यति । सत्यम् ।