________________
दधातेरङ्। श्रद्धा । अन्तर्धा ॥ १०१॥ परेः सृचरेयः॥५।३।१०२॥ परिपूर्वाभ्यां मुचरिभ्यां पर स्त्रियां यः प्रत्ययो भवति भावाको । भाव इत्यन्ये । परिस। परेरिति किम् । संमृतिः । चूतिः॥१०२॥ वाटाट्यात् ॥ ५।३।१०३ ॥ अटतेये उन्तात स्त्रियां यः प्रत्ययो वा भवति भावाकों। भाव इत्यन्ये । अटाट्या । पक्षे अः प्रत्ययः । अटाटा । अन्ये तु क्तिमत्ययवाधनार्थमटतेरयङन्तस्य यप्रत्ययं द्विवचनं पूर्वदीर्घत्वं च निपातयन्ति । अटनमटाट्या ॥ १०३ ॥ जागुरश्च ॥५।३१०४ ॥ जागर्तेः स्त्रियामः प्रत्ययो यश्च भवति भावाकोंः । भाव इत्यन्ये । जागरा । जागर्या ॥ १०४॥ शंसिप्रत्ययात् ॥ ५।३। १०५ ॥ शंसेः प्रत्ययान्तेभ्यश्च धातुभ्यो भावाकोंः स्त्रियामः प्रत्ययो भवति । प्रशंसा । गोपाया । ऋतीया । मीमांसा । कण्डूया। लोलूया । चिकी। पुत्रकाम्या । पुत्रीया । गवा । गल्भा । श्येनाया । पटपटाया। शंमः क्तेऽनिद् इति वचनम् ॥ १०५॥ क्वेटो गुरोर्व्यञ्जनात् ॥६।३ । १०६ ॥ तस्येद् यस्मात्स क्तेद् । क्लेटो गुरुमतो व्यञ्जनान्तादातो वाकोः स्त्रियामः प्रत्ययो भवति । ईहा । ऊहा । ईक्षा । उक्षा । कुण्डा । हुण्डा । शिक्षा । भिक्षा । व्यतीहा । व्यतीक्षा । क्तेट इति किम् । सस्तिः । ध्वस्तिः । आतिः । दीप्तिः । अक्तिः । रादिः । चाय अपचितिः। स्फुर्ता, स्फूर्तिः । मुर्छा, मूर्तिः । गुरोरिति किम् । स्फुर् स्फूर्तिः। निपठितिः। व्यञ्जनादिति किम् । संशीतिः ॥ १०६ ॥ षितोऽङ्॥ ५।३।१०७ ॥ पिद्भ्यो धातुभ्यो भावाकोंः खियामङ् प्रत्ययो भवति । पचा । क्षमा । शान्तिरिति तु क्षाम्यतेः । घटा । त्वरा । प्रथा । व्यथा । जरा । 'ऋवर्णदृशोऽडि (४-३-७ ) इति गुणः । उकारो ङित्कार्यार्थः ॥ १०७॥ भिदायः ॥५।३ । १०८ ॥ भिदादयः शब्दा भावाकोंः स्त्रियामझत्ययान्ता यथादर्शनं निपात्यन्ते । भिदा विदारणम् । छिदा द्वैधीकरणम् । विदा विचारणा | मजा शरीरसंस्कारः । क्षिपा प्रेरणम् । दया अनुकम्पा । रुजा रोगः । चुरा चौर्यम् । पृच्छा प्रश्नः। एतेऽर्थविशेषे । अन्यत्र भित्तिः कुड्यम्, छित्तिश्चौर्यादिकरणाद्वाजापराधः, विच्छित्तिः प्रकार इत्यादि । तथा ऋकृहधृतृभ्यः संज्ञायां वृद्धिश्च । आरा शस्त्री । ऋतिरन्या। कारा गुप्तिः । कृतिरन्या । हारा मानम् । हतिरन्या । धारा प्रपातः खड्ग देवो । धृतिरन्या। तारा ज्योतिः। तीगिरन्या। तथा गुहिकुहिवशिवपितुलिक्षपिक्षिभ्यश्च संज्ञायाम् । गुहा पर्वतकन्दरा औषधिश्च । गृढिरन्या । कुहा नाम नदी । कुहनान्या। वशा लहनद्रव्यम् धातुविशेषश्च । उष्टिरन्या । वपा मेदोविशेषः । उप्तिरन्या । एवं तुला उन्मानम् । क्षपा रात्रिः। क्षिया आचारभ्रंशः । तथा संज्ञायामेव रिखिलिखिशुभिसिधिमिधिगुधिभ्यो गुणश्च । रिखिः लिखेः समानार्थः सौत्रो धातुः । रेखा राजिः । लेखा सैव । शोभा कान्तिः । सेधा सत्वम् । अमेधा बुद्धिः । गोधा माणिविशेषः दोस्त्राणं च। भिदादिराकृतिगणः । तेन चूडेयादि क्लेटो गु ॥-क्तस्येद् यस्मादिति । तस्य इडेव यस्मादिस्यवधारण कार्य तेन स्कुच्छादिपु धातुपु यद्यपि भावारम्भयो तस्यादो विकल्पेन इट् विहितस्तथापि एकस्मिन् पक्षे नागच्छतीति व्यावृत्ति ॥-व्यतीहेति । व्यतिहार-' इत्यत्र ईहादिवर्जनात् स्यादीनामऽपवादोऽपि जो न भवति ॥-भिदादयः॥-मृजेति । निपातनसामर्थ्यादेव 'ऋतः स्वरे वा' इति वृद्धिर्न भवति ॥-मेधा बुद्धिरिति । केचित्तु मेटग
AawwwIVAVIX
Ba