________________
श्रीमश० ॥ ७ ॥
आपत्सुिनोतेश्च भावाकोंः सियां क्तिर्भवति । क्यपोऽपवादः । समितिः । आसुतिः । समाङोऽन्यत्र इत्या मुत्येति क्यवेव भवति ॥ ९३ ॥ सातिहेतियुति- १४१५०अ०० जूतिज्ञप्तिकीर्ति ॥५।३।९४ ॥ एते शब्दा भावाकोः क्तिप्रत्ययान्ता निपात्यन्ते । सिनोतेः सुनोतेः स्यते; आत्वमित्वाभावश्च निपात्यते । सातिः। हिनोतेर्गुणे हन्ते ऽन्त्यस्वरादेरत्वे हेतिः । यौतेर्जवतेश्च दीर्घत्वे यूतिः, जूतिः । ज्ञपयतेप्तिः । कीर्तयतेः कीर्तिः । आभ्यां ण्यन्तलक्षणोऽनो न भवति । कीर्तनेत्यपि कश्चित् ॥ ९४ ॥ गापापचो भावे ॥५॥३॥ ९५॥ एभ्यो भावेऽर्थे स्त्रियां क्तिर्भवति । गा इति सामान्येन ग्रहणम् । प्रगीतिः। संगीतिः । पा इति गापचिसाहचर्यात पिवतेग्रहणम् । “पपीतिः । रांपीतिः । पक्तिः । प्रपक्तिः । भावग्रहणमर्थान्तरनिरासार्थम् । वाधकस्याङोऽपवादः ॥ ९५ ॥ स्थो वा ॥ ५। ३ । ९६ ॥ तिष्ठत वेऽर्थे त्रियां तिर्वा भवति । प्रस्थितिः । उपस्थितिः । वावचनादपि । आस्था । व्यवस्था । संस्था । पूर्ववदकोऽपवादः ॥ ९६ ॥ आस्थटिव्रज्यजः क्यप् ॥ ५।३ । ९७ ॥ एभ्यः परो भावेऽर्थे स्त्रियां क्यप् प्रत्ययो भवति । आम् आस्या । अट् अव्या । वृथाव्या खलु सा तस्याः । ब्रज व्रज्या । यज् इज्या । ककारः कित्कार्यार्थः । पित्करणमुत्तरत्र तागमार्थम् ॥ ९७ ॥ भूगो नाम्नि ॥ ५। ३१९८ ॥ भृगः परो भावेऽर्थे त्रियां नाम्नि संज्ञायां क्यप् प्रत्ययो भवति । भरणं भृत्या । नाम्नीति किम् । भृतिः । भाव इत्येव । भ्रियत इति भायों वधूः ॥ ९८ ।। *समजनिपन्निपदशीसुगविदिचरिमनीणः ॥५॥३ । ९९ ॥ योगविभागाद्भाव एवेति निवृत्तम् । एभ्यः परो नानि भावाकों: त्रियां क्यप् भवति । समज समजन्त्यस्यामिति समज्या । निपन्निपदेति संहितानिर्देशात्पतेः पदेव ग्रहणम् । निपतन्त्यस्यामिति निपत्या । निपद्या । निपद् निपदनं निपीदन्त्यस्यामिति वा निपद्या । शीङ शेरतेऽस्यामिति शय्या । सुग सवनं सुन्वन्त्यरयामिति वा सुत्या । विद् वेदनं विदन्ति तस्यां तया वा हिताहितमिति विद्या । चर् चरणं । चरन्ति अनयेति वा चर्या । मन् मननं मन्यतेऽनयेति वा मन्या । इण् अयनभेत्यनयेति वा इत्या । नाम्नीत्येव । संघीतिः । निपत्तिः। निपत्तिः॥२९॥कृगःश च वा ॥ ५।३ । १०० ॥ करोतेर्भावाकोः खियां शः प्रत्ययो वा भवति । चकारात् क्यप् च । क्रिया । कृत्या । पक्षे कृतिः । क्रियति यदा भावकर्मणोः शस्तदा मध्ये क्यः । यदा त्वषादानादौ शस्तदा क्यो नास्तीति रेरिकारस्येयादेशः ॥ १०० ॥ मृगयेच्छायाजातृष्णाकृपाभाश्रद्धान्तर्धा ॥५।३ । १०१ ॥ एते शब्दा. स्त्रियां निपासन्ते । तत्रेच्छा भाव एव । शेपास्तु भावाकोंः । अन्ये तु सर्वोन्भाव एवानुमन्यन्ते । मृगयतेः शः शब् च क्यापवादो निपात्यते मृगया । इन्छतेः शः क्याभावश्च । इच्छा । याचितृष्योः ननौ । याजा । तृपया । क्रपेर रेफस्य च कारः। कृपा । भातेरङ् । भा। श्रत्पूर्वादन्तःपूर्वाच त्ययोऽपि तथापि तत्र भाव एवान त्यपादानादो अर्यतेऽस्याः 'नानि पुसि च' इति णक.। भावे तु न तरेय याहुलकादिाते भणनात् ॥-गापापचो ॥-पिवर्तग्रहणमिति । पायतेस्तु साक्षणिकप्याज ग्रह ॥प्रपीतारेति । भावेऽनेन तिरप आधारे तु स्थादिभ्यः क । अपादान तु 'उपसर्गादात' इत्यद् ॥-आस्यादेवज्यज फ्यम् । अस्य क्यों न कृत्यपज्ञा प्रकरणाचन विहितस्येव भवति॥-समजनि-11पूर्ववरसज्ञापाटदत्वात् भाधारेऽपि फ्यप् ॥ विद्येति। सज्ञाशवयात् आदादिकरपेय पिदेप्रवण व वन्यस्या-मृगपेच्छा-||-तृष्णाति । केचिषु भिदादित्वात् तपा । स्पमते तु सपदादित्यात् तृट् ।- ॥७०1